________________
चेयकड अनिधानराजेन्द्रः।
चोदग जीवा गं ते ! कि चेयकमा कम्मा कजंति, अचेयकमा चेल्लणा-चेरणा-स्त्री० । चेटकराजस्य हितरि, प्रा० चू० ४ कम्मा कवि ?| गोयमा ! जीवा णं चेयकमा कम्मा क- म० । दश । भोणिकमहाराजस्य भार्यायाम, मा० म०प्र०। ज्जति, णो अचेयकडा कम्मा कज्जति ।
चेरणापास-चेरणापार्श्व-पुं० टिपुरीनगर्वा दकिणे स्वनामपू"जीवा गं" इत्यादि । (चेयकमा कम्म सि)चेतश्चैतन्यं,
जितपाश्वनाथप्रतिमायाम, ती०१०। (तत्कल्पः 'टिपुरी'
शम्दे वक्ष्यते) जीवस्वरूपभूतचेतनेत्यर्थः । तेन कृतानि बसानि चेताकृतानि
चेहय-चेवक-पुं०।भारण्ये जीवविशेषे, भाचा०२ भु०१० कर्माणि । (कजंति सि) भवन्ति । भ०१६ २०२०।।
५उादीप्यमाने, ती० ३३ कल्प । चेयण-चेतन-पुं० । सचित्ते, म्य०१०। सत्र। जीवे, स्था०
चेव-चैव-मन्य० । च-पष-समासः । समुषयमात्रे, भाग० ४ ग०४०। विशे०। (जूतधर्म एव चैतन्यामिति लौकायति
१ उदर्श० । पञ्चा।. कामां मतम् 'माता' शब्दे द्वितीयभागे १०० पृष्ठे उपपाच चोचन-चोदक-त्रिका प्रेरके, अनु०। खरिमतम)
|चोज्जत-चोद्यमान-त्रि०ा परेण पृच्च्यमाने, सूत्र. १७०३ चेयणत-चेतनत्व-ना मनसि अनुभूती, व्या० ११ मध्या।।
म०३ उ०। शिष्यमाणे, व्य० ७ उ०। नोद्यमाने, सूत्र०१ श्रु० चेयणा-चेतना-स्त्री० । संज्ञाने, उपयोगे, प्रवधाने , आव० ६/ ३१०३ उ०। अ०। ("आता" शब्द हितीयभागे १७० पृष्ठे अभौतिकस्वसि-चोय-चोदित-त्रि० । प्रेरिते, सूत्र०१७०५०१०। उ. द्विरुक्ता) करणे च । अत एव "सेज्जं ठाणं वा जदि चेश्य"| ताबिके, दश०१०२ उ०। यत्र चेतयते, 'चिती' संझाने, अनुभवरूपतया विजानाति,
| चोक्ख-चोक्त-त्रि०। शुद्ध, का० १ ० ० शूचीकृते, वृ० बेदयते इत्यर्थः । अथवा-चेतयते करोति इति, धातनामनेका. र्थत्वात् । प्रा० म०वि०। प्राचा।
१०। परमशुचीभूते, कल्प०५ कण । अपनीताशुचिकव्ये,
भ०१० ३३००। श्रशुचिरूव्यापगमात् (न०११ श०६ चेया-चैतन्य-न० । साकारनिराकारोपयोगे, व्या १५
१०) विवक्तिमलापनयनात (औ०) पशिक्थाद्यपनयनेन अध्या० ।
(भ०३श०१०। बाविपा०ामा००) पवित्रे, रा०॥ चेर-चर्य-नाचरणे,नि चु०१०। ('बंभचेर' शब्दे व्याख्या) "घायंते चोक्ने परमसुनुए" विमलदेहनेपथ्ये, "अम्हे
चोक्खा चोक्खायारा सुई सुईसमायारा औ० । चेल-चैल-न० । बने, प्राव. १ मा नि० पू० । दश । प्रमापाचा । स्था। वृ० । उत्त।का। मौ०। सूत्रः।
चोक्खवत्थ-चोकवस्त्र-ना रजकपादितीवोज्ज्वलाकारितव. कल्पादो, व्य०७०।
खे. बु.१ उ०। चेनकम-चैलकर्ण-पुं० । पत्रकणे, प्राचा०२७०१ म०७ ३० ।
चोक्खा-चोका-स्त्री० । स्वनामख्यातायां परिवाजिकायाम, या
दि दानशाचधानाख्यातवती तीर्थकृमछिपराजिता काम्पिचेलकरण-चैमकरण-पुं०। चैलैकदेशे, दश० ४० । पनगरे जितशत्रु राजानं तवं संदिष्टषती । का० अ० । चेलगोल-चैलगोल-न। बस्त्रात्मके कन्दुके, सूत्र. १४०
('मल्लि' शन्देऽस्या कथा) ४ ० २३० ।
चोक्खायार-चोक्काचार-त्रि० । निरषद्यव्यवहारे, मौ०। चेन-चैझार्थ-नापसाये , वृ०३ उ०।
चोग्गुण-चतुर्गुण-त्रि० । “न वा मयूखलवणचतुर्गुणचतुर्दश
चतुर्षारसुकुमारकुतूहसोखसोलूखले"॥८।१।१७१ इति चेलपाय-चैनपात्र-न० । वनानिर्मितपात्रे, माचा० २ ० ।।
घा प्रोत् । चतुरावृत्तेऽर्थे, प्रा०१ पाद । अ० १ ०० ।
चोजपसंगि (प)-चौर्यप्रसद्भिन्न-त्रिका चौर्यप्रशके, का०१ चेलपेमा-चैलपेटा-स्त्री। वनमजूषायाम, शा०१९०१०। ६०१८ मा नि० । तं०।
चोप-चौर्ण-त्रि० । कर्मणि, “कम्मं तिचा खहं ति पा चोपं चेलपोलिया-चैलपोहलिका-श्री०। चैलानि, वस्त्राणि तेषां तिचा कसुसं ति का बेज्जंति वा घेरं तिषा।" नि००२० पोहलिका श्व सुसंगृहीताः सुरक्षिताः। तस्याम, दशा०१०म०
| Bाकाष्ठहारादिके अधमकर्मणि, सूत्र० २६०२०।
०काष्ठहासावक अधमकमाण, सूत्र
चोचीस-चतुर्विंशव-स्त्री० । चतुरधिकायां त्रिंशत्संख्यायाम, चेझुप-देशी-मुशले, दे० ना.३ वर्ग।
"वोत्तीसं बुद्धबयणातिसेसा पमत्ता"।रा। चेमक्खेव-चैलोक्वेप-पुं० । तीर्थकद्भक्तिकार्यदर्शनादेवकृते प्र.चोत्थ-चतर्थ-त्रि०। “नचा मयूखलवणचतुर्गुणचतुर्दशचतुमोदभरेण बस्त्राणामूर्द्धक्केपे, रा०। आ० का कल्पस्थाारसकमारकुतहसावलोखले" ॥८।१।१७१॥ ति सूत्रेण चेद्वअ-चेलक-पुं० । शिष्ये, " चेल्लो भणति मिच्चा मि पा प्रोत्वम् । चतुःसंख्यापूरणे, प्रा० १ पाद । उक्कड " । दश० १ ० । “चेल्लुगं रिंदेजा" । प्रा० चोदग-चोदक-त्रि०। पृच्छके, "आयरिश्रो भण-हे चोदग। चू०४ अ०।
अकाने तुमं पदंतो प्रतिसिरिमिच्छसि ?," नि० चू०१ उ०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org