________________
(१३३३) चेइयवंदण अभिधानराजेन्सः ।
चेश्यवंदण वर्णादिभिरकरप्रवृतिभिः, शुद्धाऽपि निरवद्यापि,प्रास्तां साव- नारम्भादेव, अवधारणं चेह काकुपागत्प्रतीयते । न युक्तो चा, कूटरूपसमा रुण्यरहितटकयक्ततृतीयरूपकतुल्या, तथा| न घटमानः स्यात् , इतिशब्दो वाक्यार्थसमाप्तौ । इदमुक्तं उभयविहीना भाववर्णाविशुकिरहिता या सा, शेया सातव्या , भवति-यथा जैनवन्दनाऽनारम्नान्मुलाप्रायवन्दनायामिष्टफलं मुलाप्राया मुकाकल्पावरमनकवयस्यापि फलमाह-अनिष्ट- म युक्तम,एवं जैनबन्दनाऽनारम्भादेव तजन्यानर्थोऽपि न युक्तः फला अननिमतप्रयोजनाऽनर्थफोति यावत्। इति गाथार्थः॥४०॥ स्यात, रश्यतेच मुलाप्रायवन्दनायामनर्थानाषः यतो मतोऽसौ इयं चान्त्यभाकच्यवन्दना केषां किंफला च विशेषेण भ- जैनी न प्रयत्यपि तु लौकिक्येति गाथार्थः॥४३॥ बतीत्याह
- अमुमेवार्थ प्रावयाहहोइ य पारणेसा, किमिट्ठसत्ताण मंदबुखीणं । जमुजयजणणसजावा,एसा विहिणेयरेडिं । उ अम्मा। पाएण दुग्गइफला, विसेसओ दुस्समाए न॥४१॥ ता एयस्साभावे, इमी' एवं कहं बीयं ? ॥४॥ भवति च संपद्यते पुनः, प्रायेण बाहुल्यन, प्रायोग्रहणमक्लि. पद्यस्मा तोरुभयजननवभावा इष्टानिष्टार्थोत्पादनषीजकल्पा, सत्वानामपि कदाचिदनुपयोगावस्थायामियं प्रवतीति ख्या- एषा जैनवन्दना । अथ कथमेवोमयजननस्वभावत्याहपनार्थम् । एषा अनन्तरोक्का रूपकचरमजङ्गकष्योपमिता, च. [विहिणेयरोहिं ति ] विधानेन क्रियमाणेनेष्टफला, इतरैरन्दना प्रायः विलसत्वानां संक्लेशबदुसजीवानां, किमाएं बा | विधिनिस्तु प्रत्यपायफला । लौकिक्यप्येवंभूतेति चेदित्यत्राहसत्त्वं येषां ते तथा तेषां, मन्दबुकीनां जधियां मिथ्यात्वोप
न त्वन्या न पुनरपरा, लौकिकीत्यर्थः । लौकिकत्वादेव । ततः हतत्वात् । तथा प्रायेण बाहुल्यन, प्रायोग्रहणं च केषाश्चिन्मु. किमित्याह-(ता इति )यत एवं तत्तस्मादेतस्य प्राग्रष्टान्तीबाप्रायाऽपि सती सा संपूर्णचन्दनाहेतुत्वेन सुगतिफलाऽपि कृतस्येष्फमस्याभावेऽभवने, अस्यां द्विविधकुवन्दनायाम, पव. भवतीति कापनार्थम् । दुर्गतिफला कुदेवत्वादिप्रपोजना, वि- ममुना न्यायेन विधीतराज्यां सतफलप्रत्यपायजनकत्वलकणेशेषत इत्यत्रोत्तरस्य पुनःशब्दार्थस्य तुशब्दस्य संबन्धादि न, कथं केन प्रकारण, न कथञ्चिदित्यर्थः । कितीयं प्रत्यपायन. शेषेण पुनः, दुःषमायां दुषमाकाले कालदोषादेव, ति गाथा.
कणं फलमित्यर्थः । अतः सुष्ठक्कं तत्फलामिव तत्प्रत्यपायन्नाथैः ॥४१॥
वोऽपि न युक्त इति। यत्र च प्रत्यपायोऽपि न प्रवति, सा हैवाऽर्थे मतान्तरमाह
जैनी न भवतीति । अथवा तस्मादेतस्येष्टानिष्टफललकणस्योअसे न मोगिग च्चिय, एसा णामेण वंदणा जपणी ।। भयस्याभावोऽस्यां कथं बीजमिव बीजं जैनीत्वं, जैनी - जंतीइ फलं तं चिय, तीए ण उ अहिगयं किंचि ॥४॥ नर्थबीजम् । अथवा-कथं बीजं कथमपुनर्बन्धकादित्वं, तकि एके तावदियमनिष्फलेत्याहुः । अन्ये तु अपरे पुनराचार्याः
वन्दनाजन्यार्थानर्थबीजम, अतो बीजाभावादेषा लौकिक्येसाकादनईफमतामपश्यन्तोऽस्याः प्राहुः-यदुत लौकिक्येबसा.
वेति युक्तमेव । इति गाथार्थः॥४४॥ मान्यलोकसंबन्धिम्येष, न पुनर्जनी । एषाऽनन्तरोक्ता, अन्त्यमा
इदमेव निगमयभाहकक्ष्यवन्दना । नन्वहद्वन्दनेतीयं प्रसिद्धा,न शिवादिवन्दनत्यतः तम्हा उ तदानासा, असा एस त्ति णायो ऐया। कथं नाईतीत्याह-नाम्ना अभिधानेनैव, न तु फलतः। बन्दना चै. मोसानासाणुगया, तदत्यनावा-णिश्रोगेणं ॥ ४५ ॥ त्यवन्दना,जैनी जिनसंबन्धिनी। अथ कथमिदमवसीयते इत्याह-यत इति वाक्यशेषः। यदिति यदेव तस्या लौकिकवन्दनायाः
यस्मादस्याः प्रत्यपायाभावाज्जैनीत्वं नास्ति, तस्माकेतोः । तुशफलं साध्यं तदेव नान्यत्तस्या अन्त्यनजकद्वयगतजैनधन्दनायाः,
ब्दोऽवधारणे । तस्य च प्रयोगो दशयिष्यते । तदानासा जनीन तु न पुनरधिकृतं प्रस्तुतं जिनवन्दनोचितं मोकादि । अथवा.
सहशी,जिनादिशब्दानामुपायनादन्यैव बौकिक्यष, एषा मधिअधिकमर्गसतरं सौकिकवन्दनापेकयेति, किश्चिक्किमप्यपी.
कृतदुर्वन्दना,तिशब्द उपप्रदर्शने,न्यायत उपपत्या, न्यायश्चानयोऽपीति गाथार्थः ॥४२॥
न्तरगाथोक्त एव , केया ज्ञातव्या, पुनः किंजूतेत्याह-स्वानाषानु
गता असत्यवादान्विता । कथमित्याह-तदर्थे वन्दनाऽभिधेयएतस्यैवाचार्यान्तरमतस्यान्यनुज्ञानार्थमाह
वस्तुनि, भावस्य सच्छुकानाद्यभ्यवसायस्यानियोगोऽव्यापारएयं पि जुज्ज च्चिय, तदणारंभाओं तप्फलं व जयो।। स्तदर्थभावानियोगः,तेन । यदा हि-"गणेणं मोणेणं झाणेणं" तप्पञ्चवायभावो, वि हंदि तत्तो ण जुत्त ति ॥ ३ ॥
इत्यादिपदानि तदर्थे भावमनियुजानः समुच्चारयति, तदा पतदप्यनन्तरोतमाचार्यान्तरमतेन कुवन्दनाया लौकिक
मृषावाद पब स्यात् , ध्यानादीनामसंपादनात् । अथवा-तदत्वमपि , न केवलमस्मक्तमनिष्फलत्वमेव । युज्यत पच घटत
थाभावाद्वन्दनाप्रयोजनाभावात्रियोगनावश्यतया, इति गाथाएव । तत्रोपपत्तिमाह-तदनारम्नाजैनबन्दनाऽनासेवनात् । अन्त्य
यः॥४५॥ बन्दनाये हि अपुनर्बन्धकादिभावाभावाज्जैनवन्दनाया भनार
एवं तावदन्त्यभाकद्वयगतवन्दना फलत उक्ता, अधाधभाकम्भ पव, तत्फलमिव जैनवन्दनाऽऽराधनाजन्यस्वगापवर्गसंपत्ति- बगतवन्दनाया अभव्यानां उलनताप्रतिपादनायाऽऽहक्षुषोपद्रवहान्यादिलकणफलमिव यतो यस्माद्धेतोः, तस्या | सुहफझजणणसजावा, चिंतामणिमाइए विणाजव्वा । जैनवन्दनाया अविधिवतायाः सकाशात्प्रत्यपाया उन्मादरोग- पावंति किं पुणेयं, परमं परमपयवीयं ति॥४६॥ धर्म सलक्षणा अनस्तित्प्रत्यपायाः, तेषां भावस्तत्प्रत्यपाय- शुजफलानामनिमतप्रयोजनानां, विशिष्टाच्युदयादीनां सुखभावः। सोऽपि, अपिशब्दादिष्टार्थभावोऽपि, हन्दीत्युपप्रदर्शने, लक्षणफसानां वा, जननमुत्पादनं,स्वभावः स्वरूपं येषां ते नथा, ततः कुवन्दनातः, अथवा-(तत्तो त्ति) तत एव जैनवन्दनाऽ.] तान चिन्तामण्यादिकानपिचिन्तारत्नप्रभृतिकानपि,मादिशब्दात
३३४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org