________________
( १३३२ ) निधानराजेन्द्रः ।
यदण
स्व वन्दनायाः शुरूत्वविचारे अभ्युच्चयमाहकमरुवा जति समयविक ।
किं पेट
तं ते चित्तभेयं तं पितु परिजावणीयं तु ॥ ३४ ॥ 3 किमभ्युचयार्थी, शब्दोऽन्यत्र संजरस्वते देवासी शुरू, दूध व्यकिकू पासी रुपका कूटकरूपकः स एव तस्य वा हात निदर्शनं छेककू [टकरूपानं, वह भगन्ति वदन्ति समयविदः सिद्धान्तवेदिनो भबहुस्वामिप्रभृतयः, तन्त्रेष्वावश्यकनिर्युक्त्यादिशास्त्रेषु । तथाहि " रुप्पं टंक बिसमा यक्खरं तइयरूचत्रोछेश्रो । दोरादं पि समाश्रोगे, रूबो यत्तणमुवेति ॥ १ ॥ " चिअभेद बहुप्रकारं चतुर्विकस्वमित्यर्थः । इह याने पदिति शेषो यः तदपि ब्रेककूटकरूपका तमपि न केवलं यक्षि ग्रहणाममयेनात्वमस्या भावनीयमित्यपदार्थ एवकारायो, मिश्रकमधेति । इति यन्दनाथ, परित्रायनीय मेव पर्यालोचयितव्यमेव इतिशब्दो वाक्यार्थसमाप्तौ इति गाथार्थः ॥ ३४ ॥
चित्रभेदमित्युक्तं, तदेव दर्शयन्नाहदव्वेशं टंकेश य, जुत्तो छेश्रो हु रूत्रगो हो । टंकविहूणो दव्वे, विण खलु एगंतछेयो ति ॥ ३५ ॥ इम् प्यसुवर्णादिनोचितेन न वित्रविशेषेण च युकः समन्वितो यः स ब्रेक एव विशुद्ध पत्र, शब्दधकारार्थः, रूपको इम्मो जयति वर्तते इत्येको नेदः तथा टङ्कविहीन उचितचित्रचिकलो यः स इव्येऽपि रूपयादाप्युचिते सति नतु नैव कान्तः सर्वपा विरा राभावेन देशतः कूटपाद इति द्वितीयरूपा समाप्त्यर्थः । इति गाथार्थः ॥ ३५ ॥
1
अथ तृतीयजेदमाह
अब्बे टंकेत्रि, मो तेण वि विणा उ मुद्दति । फलमेत्तो एवं चिय, मुाण पयारणं मोतुं ।। ३६ ।। रूपाचवे सति नापिचिविशेषे यापि युक्ता भास्तां मावेशार्थः कूटोऽशुरू एव रूपको भवतीति प्रक्रमः । श्रथ चतुर्थमाद-तेनापि टङ्कनापि, अपिशब्दात् द्रव्येणाप्युभयाभाव इत्यर्थः । विना तु वियु तः पुनः । रूपको मुझेति चिह्नमात्रमिति व्यपदिश्यते । अथोपदर्शितरूपकचतुष्टयस्य फलमतिदेशन आह-फलमि
"
प्रयोजनम इतोऽनन्तरूपका मेरुप स्वरूप जयति तच क्रमेण पूर्वमदपूर्ण वितिक भावः सर्वा फलाभावश्चेति किमपि फलं भवतीत्यत्राह मुवानां मूढानां प्रतारणं वचनं मुत्यादिरहृश्य, अन्यत् फलं न भवति, तत्पुनर्भवतीति । अथवा सामायो योजनामा पोतियन्दनायाः सकाशादिति । श्रतिप्रसङ्गं वारयन्नाह" मुळेत्यादि । रूपकात्प्रतारणं स्याद्वन्दनायास्तु नेति गाथार्थः ॥ ३६ ॥ श्राद्यव्याख्यापके पातनैवम, श्रथ तेनैव फलेन तत्फल
"
पद्भविष्यतीत्याह
* पुण अत्यफलदं ऐहाडिगवं जमवओगि चि ।
Jain Education International
चेयवंदण
प्रायं चिय एत्थं, चिंतिज्जइ समयपरिसुद्धं ||३७| तत्पुनर्मुग्धप्रतारणलकणं रूपकान्त्यनङ्गकद्वयजन्यं फसं, किमित्यानफलकम् अनर्थफल वा स्वपरयोर पकाररूपफलदायकम् । श्रत एव ननैव, श्द रूपकविचारे, अधिकृतं प्रस्तुतम् । किमिति नामित्याह यद्यस्मात् अनुपयोगिनियोजन, न हि सतामनर्थफलदेन पतन प्रयोजनमस्ति इतिशब्दः समाप्तौ । तर्हि किमिहाधिक्रियत इत्याह--आत्मगतमेव स्वविषयमेव कायकलभ्यमित्यर्थः नतु परविषयं प्रतारयादि, आयगतं या रूपकविनिमयेन योऽनित्रेतवस्तुनामस्ततमेच अत्ररूपकविचारे, चिन्त्यते विचार्यते, समयपरिशुद्धं शिष्टव्यवहारविशुरूं, न त्वयवहारगतं परप्रतारणमपीति । व्याख्यान्तरे त्वेवम्ननु वन्दनातोऽपि प्रतारणं मत बाह (तं पुजेत्यादि) "नेह
" नात्र चन्दनाणे दाहोन्तिकेऽधिकृतम् (भायगवं चिय 1) जीवविषयमेव ( समयपरिषं वि) मागमानुगतं मोक्षादि, शेषं तथैवेति गाथार्थः ॥ ३७ ॥
एवं दृष्टान्तं सफल मनिधाय दार्शन्तिकं सफलमाह - अथवा सामान्यतो दाष्टन्तिक योजनामभिधाय विशेषतस्तामेवाह....
,
जाणं खादिहिं चैव मुझेदि वंदा या । मोक्लफल चिप एसा, जोश्वगुणा व शियमेणं ॥ २८ ॥ भावेनापुनर्बन्ध काद्युचितश्रानभक्तिरूपेण द्रव्योपमेन, वर्णादिभिरेव साक्षरमवृतिभिरेव हयैः आदिशक्रिया
लम्बनादिग्रहः । वैशदो व्यायात एव शुकैर्निरचेः करणभूतैः, या वन्दना, सा छेका शुरूा प्रथमरूपकोपमा, किंफलेयनित्या मोक्षफले निर्वाणयोजनेवाला न पुनः संसारफलेति वा वन्दना किफापेक्षा पुन रियं किंविधेत्याह--यथा येन प्रकारणोदितोऽभिहितस्तथैव गुणः फलं यस्याः सा बोदितगुणा, बच्चोचितगुणा वा गुण
पाय मी जसे स होइ हलोगिया वाषित " चशब्दः समुन्नये । नियमेनावश्यन्तयेति गाथार्थः ॥ ३८ ॥ अथ द्वितीयरूपकयोजनामाह
"
भावादिहिं तहात जा होइ अपरिक ति । atraसमा खलु, एसा वि गृह निििरहा ||३९|| भावेनोक्तपरिणामेन द्रव्योपमेन, युक्तेति शेषः । तथाशब्दस्य समुच्चयार्थस्येह संबन्धात्, तथा वर्णादिभिरक्करप्रभृतिभिः । तुशब्दः पुनरर्थः । तस्य चैवं संबन्धः-या पुनवेन्दना, भवति व ते अपरा सदोषा इत्येवंप्रकारा, द्वितीयरुपमा द्रव्ययुक्तविहीनरूपकतुल्या, खलुक्यालंकार, एषाऽप्यसाथपि, न केवलमाद्यरूपकसमा । शुभा प्रशस्ता मोक्काज्युदयफसाधकत्वात् । इतिशब्दः उपप्रदर्शने । निर्दिष्टा तीर्थकरादिभिरभिहिता, जावप्राधान्यात् । श्राह च "क्रियाशून्यश्च यो जावो, जावशून्या च या क्रिया । अनयोरन्तरं ज्ञेयं, भानुखद्योतयोरिव ॥ १ ॥ " इतिगाथार्थः ॥ ३६ ॥
1
अथ रूपकचरमरुययोजना बाह
जवाब- इहिं सुद्धा वि कूमरूवसमा । उभयविहूणा ऐया, मुहपाया आणिडफला ॥ ४० ॥ भावविहीना अपुनर्बन्ध काद्युचितकानन चिरहिता या सा,
For Private & Personal Use Only
www.jainelibrary.org