________________
(१३३१) चेश्यवंदण अभिधानराजेन्छः।
चेश्यवंदण "वेय ति""वेयाचञ्चगराणं" इत्यादिना कायोत्सर्गः कार्यः, अथ शुद्धवन्दनस्यैव मोक्तहेतुत्वम् । अथ शुरुवन्दनैव ततः “घुइ सि "वैयावृत्यकरादिविषयैव चतुर्थी स्तुतिर्दीयते,
मोक्षहेतुरिति दर्शयितुमाहततः प्राग्वत प्रणामपूर्वक जानुद्वयं भूमौ विन्यस्य करधृतयोग- इत्तो उ वित्नागाओ, अणादिभवदव्वालिंगो चेव । मुज्या " नमोऽत्थु " ति पुनः शक्रस्तवदण्मको भणनीयः, त
णिनणं पिरूवियचा, एसा जह मोक्खहेन ति॥३१॥ दन्ते प्रणामं कृत्वा " जाति"त्ति सर्वजिनबन्दनाप्रणिधा. नरूपा " जावंति चेइयाई" इत्यादिगाथा जणनीया । उक्तं च
इतस्त्वस्मादेवानन्तरोक्ताद, विजागात्प्रयमकरणस्योपरि शुधव. पञ्चवस्तुके-बन्दित्वा द्वितीयप्रणिपातदएमकावसाने इत्यादि।
न्दना नवतीत्येवं लवणात, तथा अनादिनये निष्प्राथम्यसंसारे, ततः कमाश्रमणं दत्त्वा "जावंति के साइ"इत्यादिना द्वि
यानि व्यलिदानि, जावविकलत्वेनाप्रधानप्रवजितादिनेपथ्यतीयं मुनिवन्दनास्वरूपं प्रणिधानं करणीय, पुनः कमाश्रमणं
वरणलकणानि तानि, तथा तेज्यस्ततोऽनादिभवद्रव्यविगतः, दत्त्वा " इच्छाकारेण संदिसह भगवन् ! स्तवनं भणितुम"
चशब्दः समुच्चये, एवशब्दोऽवधारणे , स चान्यत्र योक्ष्यते । इति भणित्वा स्तोत्रं भणनीयम् , ततो मुक्ताशक्तिमुख्या
निपुणं सुनिश्चितं यथा भवतीत्येवं निरूपयितव्या पालोचनीया। " जय बीयविराय" इत्यादि तृतीयं प्रार्थनालक्षणं प्रणिधानं
कथम,यथेति यदुत,एषा पषैव शुरुवन्दनैब, नेतरा,मोक्तहेतुनिविधेयमिति । "पणदंमथुइचउक्कग-युइपणिहाणेहि उक्कोस"
र्वाणवीजम् । अथवा इत पव विजागादनादिजवषयासतश्च त्ति प्रागुक्तक्रमप्रतिपादिका गाथा भणनीया। उक्तं चाकरार्थः।
यस्मादियममोकदेतुरपि स्यादतस्तथा निरूपयितव्या । एषा
बन्दना यथा मोकहेतुः स्याच्बुका विधेयेत्युपदेशः । इतिशब्दो अथ भाप्यकृत् सद्रुबहुमानातिशयतः स्वगुरुनामझापना
वाक्यार्थसमाप्ती । अयमभिप्रायः-प्रथमकरणाज्यन्तरे अनागर्भ प्रकृष्टफलदर्शनद्वारेण निगमयनाह
दिनवव्यलिङ्गेषु चेयमनन्तशोऽवाप्ताऽपि न मोक्तहेतुर्जाता, सव्वोवाहिविसुकं, एवं जो बंदए सया देवे ।
अशुरूत्वात, अतोऽधुना तथा निरूपणीययं यथा मोक्तहेतुः देविंदविंदमहियं, परमपयं पावर बहुं सो ॥५०॥ स्यात् , शुद्धा विधेयेति जावः । इति गाथार्थः ॥ ३१ ॥ सर्वे श्रावकादिविषया ऋद्धिमदनृद्धिमझोचरा देशकालाद्यनुगता अनादिभवायलिङ्गत इत्यनेनानन्तशः प्राप्तिरस्या द्रव्यस्तवजाबस्तवस्वरूपा वन्दनीयस्तवनीयादिविषयप्रणिधानल- उक्ता, सा चाशुझाया एव, न तु शुझाया इत्येक्वणाश्च उपाधयो धर्मानुविभाश्चिन्ताः "उपाधिर्धर्मचिन्तनम्" इ
तयितुमाहतिवचनात,न पुनः सावधैहिकप्रयोजनविषयाः, बोके स्वन्नावसि- को जावो इमीए, परो विहु अवलुपोग्गला अहिगो। द्धा हि ते, इति नोपदेशपराः, अप्राप्ते हि शास्त्रमर्थवत् । न हि संसारो जीवाणं, हंदि पसिर्फ जिएमयम्मि ।। ३ ।। मलिनः स्नायात,बुनुक्षितो वाऽश्नीयादित्यत्र तत् । परमं च तत्प. दं च परमपदं, तीर्थकरपदवी मित्यर्थः।
नो नैव, भावतः शुद्धाध्यवसायतः, शुझायामित्यर्थः । यदागमः
(मीप ति) अस्यां वन्दनायां सत्यां, परोऽप्युत्कृष्टोऽपि, "सामंतो चक्कहरं, चक्कहरो सुरवश्नणं कंखे।
प्रास्तामितरः । हुशब्दोऽलङ्कारे । ( अवकुपोग्गल ति) ह
पुलशब्देन भीमादिन्यायेन पुलपरावर्तोऽभिप्रेतः, ततश्चाई इंदो तित्थयरत्तं,तित्थयरे पुण तिजयसुहए ॥१॥
पुलपरावर्तस्येत्यर्द्धपुलपरावर्तः। अप इत्यपकृष्टः किञ्चितम्हा जं देहि बि, कंखिज्ज एगबरूबक्नेहिं ।
न्यूनोऽर्धपुफलपरावर्तोऽपार्धपुरुझपराधर्तः । तस्मादधिकोऽर्गश्य साणुरायहियए-हिं उत्तमं तं न संदेहो" ॥२॥
लः, संसारो, जीवानां जन्तूनां, भवतीति गम्यम । कथमिदं प्राप्नोति समासादयति, लघु शीघ्रं, स यथोपाधिचैत्यवन्दना
सिकमित्याह-हन्दीत्युपप्रदर्शने । प्रसिकं प्रख्यातं, जिनमतेऽ. कर्ता।
हत्सिद्धान्ते । यदाह-"कालमणंतं च सुए, श्रद्धापरियो य उक्तं चागमे
देसूणो। पासायणबहुलाणं, सक्कोसं अंतरं हो ॥१॥" इति । "जो पुण दुहउब्बिग्गो, सुहताहालू अलि ध्व कमलवणे ।
अतो द्रव्यत पषाऽऽसीत् । अनादौ नवे निरर्थिका चेति थयथुश्मंगलजश्स-इवावमो हुण मुणे किं पि ॥१॥ गाथार्थः ॥ ३२॥ भत्तिनरनितरो जिण-वरिंदपायारविंदजुगपुरभो।
प्रकृतार्थ निगमयन्नाहभूमिनिट्टवियसिरो, कयंजनीवावमो भत्तो ॥२॥ इवं पिगुणं हियए, धरिज्ज संकासुद्धसंमत्तो।
श्य तंतजुत्तिो खलु, णिरूवियव्वा बुहेहिँ एस त्ति । अक्खंमियवयनियमो, तित्थयरत्ताइ सो सिज्के" ॥३॥ ण हु सत्तामेत्तेणं, इमीऍ इह होइ जेव्वाणं ॥३३॥ ततश्च बाबत्तीर्थकरत्वं स्यात्तावन्मेघरथवच्चक्रीत्वाच. इत्यनन्तरोक्तायास्तन्त्रयुक्तस्तन्त्रयुक्ति भागमाश्रितोपपत्तिनुन्जवति । अथवा परमपदं मुक्तिपदं, परमज्ञानादिचतुष्टय. माश्रित्य, अथवा-तन्त्रं युक्ति चाऽऽश्रित्य, खमुक्यिालङ्कारे, योगात्, शेषं प्राम्बत।
निरूपयितव्या पालोचनीया, मोकहेत्वहेतुच्याम । बुधैर्विद्भितथा चागमः
निर्वाणार्थिभिरित्यर्थः । एषा अनन्तरोक्ता बन्दना । इतिशब्दो " नाम वि सयलकम्म-खमलकलंकेहि विष्पमुक्काणं । वाक्यार्थसमाप्तौ। अथ कस्माद् निरूपणमस्या सपदिश्यता तियसिंदच्चियचलणा-ण जिणवरिंदाण जो सरह ॥१॥ श्त्याह-न हुनेव, सत्तामात्रेण सद्भावेनैव, (श्मीए) अस्या बन्दतिविहकरणोव उत्तो, खणे खणे सीलसंजमुज्जुत्तो। नयाः, इह वन्दनाविचारे, नवति जायते, निर्वाणं निर्वृतिः, किं अविराहियवयनियमो, सो वि हु अश्रेण सिज्ज्जिा ॥२॥" | तु शुद्धयाऽनया तत् जायते, अतस्तस्यां यतितव्यमिति हृदयम् । सड़ा०३प्रस्ता०पश्चा०। (मेघरथकथा सङ्काचाराद ज्ञातव्या)। इति गाथार्थः ।। ३३ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org