Book Title: Abhidhan Rajendra kosha Part 3
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1359
________________ चेयकड अनिधानराजेन्द्रः। चोदग जीवा गं ते ! कि चेयकमा कम्मा कजंति, अचेयकमा चेल्लणा-चेरणा-स्त्री० । चेटकराजस्य हितरि, प्रा० चू० ४ कम्मा कवि ?| गोयमा ! जीवा णं चेयकमा कम्मा क- म० । दश । भोणिकमहाराजस्य भार्यायाम, मा० म०प्र०। ज्जति, णो अचेयकडा कम्मा कज्जति । चेरणापास-चेरणापार्श्व-पुं० टिपुरीनगर्वा दकिणे स्वनामपू"जीवा गं" इत्यादि । (चेयकमा कम्म सि)चेतश्चैतन्यं, जितपाश्वनाथप्रतिमायाम, ती०१०। (तत्कल्पः 'टिपुरी' शम्दे वक्ष्यते) जीवस्वरूपभूतचेतनेत्यर्थः । तेन कृतानि बसानि चेताकृतानि चेहय-चेवक-पुं०।भारण्ये जीवविशेषे, भाचा०२ भु०१० कर्माणि । (कजंति सि) भवन्ति । भ०१६ २०२०।। ५उादीप्यमाने, ती० ३३ कल्प । चेयण-चेतन-पुं० । सचित्ते, म्य०१०। सत्र। जीवे, स्था० चेव-चैव-मन्य० । च-पष-समासः । समुषयमात्रे, भाग० ४ ग०४०। विशे०। (जूतधर्म एव चैतन्यामिति लौकायति १ उदर्श० । पञ्चा।. कामां मतम् 'माता' शब्दे द्वितीयभागे १०० पृष्ठे उपपाच चोचन-चोदक-त्रिका प्रेरके, अनु०। खरिमतम) |चोज्जत-चोद्यमान-त्रि०ा परेण पृच्च्यमाने, सूत्र. १७०३ चेयणत-चेतनत्व-ना मनसि अनुभूती, व्या० ११ मध्या।। म०३ उ०। शिष्यमाणे, व्य० ७ उ०। नोद्यमाने, सूत्र०१ श्रु० चेयणा-चेतना-स्त्री० । संज्ञाने, उपयोगे, प्रवधाने , आव० ६/ ३१०३ उ०। अ०। ("आता" शब्द हितीयभागे १७० पृष्ठे अभौतिकस्वसि-चोय-चोदित-त्रि० । प्रेरिते, सूत्र०१७०५०१०। उ. द्विरुक्ता) करणे च । अत एव "सेज्जं ठाणं वा जदि चेश्य"| ताबिके, दश०१०२ उ०। यत्र चेतयते, 'चिती' संझाने, अनुभवरूपतया विजानाति, | चोक्ख-चोक्त-त्रि०। शुद्ध, का० १ ० ० शूचीकृते, वृ० बेदयते इत्यर्थः । अथवा-चेतयते करोति इति, धातनामनेका. र्थत्वात् । प्रा० म०वि०। प्राचा। १०। परमशुचीभूते, कल्प०५ कण । अपनीताशुचिकव्ये, भ०१० ३३००। श्रशुचिरूव्यापगमात् (न०११ श०६ चेया-चैतन्य-न० । साकारनिराकारोपयोगे, व्या १५ १०) विवक्तिमलापनयनात (औ०) पशिक्थाद्यपनयनेन अध्या० । (भ०३श०१०। बाविपा०ामा००) पवित्रे, रा०॥ चेर-चर्य-नाचरणे,नि चु०१०। ('बंभचेर' शब्दे व्याख्या) "घायंते चोक्ने परमसुनुए" विमलदेहनेपथ्ये, "अम्हे चोक्खा चोक्खायारा सुई सुईसमायारा औ० । चेल-चैल-न० । बने, प्राव. १ मा नि० पू० । दश । प्रमापाचा । स्था। वृ० । उत्त।का। मौ०। सूत्रः। चोक्खवत्थ-चोकवस्त्र-ना रजकपादितीवोज्ज्वलाकारितव. कल्पादो, व्य०७०। खे. बु.१ उ०। चेनकम-चैलकर्ण-पुं० । पत्रकणे, प्राचा०२७०१ म०७ ३० । चोक्खा-चोका-स्त्री० । स्वनामख्यातायां परिवाजिकायाम, या दि दानशाचधानाख्यातवती तीर्थकृमछिपराजिता काम्पिचेलकरण-चैमकरण-पुं०। चैलैकदेशे, दश० ४० । पनगरे जितशत्रु राजानं तवं संदिष्टषती । का० अ० । चेलगोल-चैलगोल-न। बस्त्रात्मके कन्दुके, सूत्र. १४० ('मल्लि' शन्देऽस्या कथा) ४ ० २३० । चोक्खायार-चोक्काचार-त्रि० । निरषद्यव्यवहारे, मौ०। चेन-चैझार्थ-नापसाये , वृ०३ उ०। चोग्गुण-चतुर्गुण-त्रि० । “न वा मयूखलवणचतुर्गुणचतुर्दश चतुर्षारसुकुमारकुतूहसोखसोलूखले"॥८।१।१७१ इति चेलपाय-चैनपात्र-न० । वनानिर्मितपात्रे, माचा० २ ० ।। घा प्रोत् । चतुरावृत्तेऽर्थे, प्रा०१ पाद । अ० १ ०० । चोजपसंगि (प)-चौर्यप्रसद्भिन्न-त्रिका चौर्यप्रशके, का०१ चेलपेमा-चैलपेटा-स्त्री। वनमजूषायाम, शा०१९०१०। ६०१८ मा नि० । तं०। चोप-चौर्ण-त्रि० । कर्मणि, “कम्मं तिचा खहं ति पा चोपं चेलपोलिया-चैलपोहलिका-श्री०। चैलानि, वस्त्राणि तेषां तिचा कसुसं ति का बेज्जंति वा घेरं तिषा।" नि००२० पोहलिका श्व सुसंगृहीताः सुरक्षिताः। तस्याम, दशा०१०म० | Bाकाष्ठहारादिके अधमकर्मणि, सूत्र० २६०२०। ०काष्ठहासावक अधमकमाण, सूत्र चोचीस-चतुर्विंशव-स्त्री० । चतुरधिकायां त्रिंशत्संख्यायाम, चेझुप-देशी-मुशले, दे० ना.३ वर्ग। "वोत्तीसं बुद्धबयणातिसेसा पमत्ता"।रा। चेमक्खेव-चैलोक्वेप-पुं० । तीर्थकद्भक्तिकार्यदर्शनादेवकृते प्र.चोत्थ-चतर्थ-त्रि०। “नचा मयूखलवणचतुर्गुणचतुर्दशचतुमोदभरेण बस्त्राणामूर्द्धक्केपे, रा०। आ० का कल्पस्थाारसकमारकुतहसावलोखले" ॥८।१।१७१॥ ति सूत्रेण चेद्वअ-चेलक-पुं० । शिष्ये, " चेल्लो भणति मिच्चा मि पा प्रोत्वम् । चतुःसंख्यापूरणे, प्रा० १ पाद । उक्कड " । दश० १ ० । “चेल्लुगं रिंदेजा" । प्रा० चोदग-चोदक-त्रि०। पृच्छके, "आयरिश्रो भण-हे चोदग। चू०४ अ०। अकाने तुमं पदंतो प्रतिसिरिमिच्छसि ?," नि० चू०१ उ०। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1357 1358 1359 1360 1361 1362 1363 1364 1365 1366 1367 1368 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386