Book Title: Abhidhan Rajendra kosha Part 3
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
चेयवंद
सप्ततितं जनानामुत्कृष्टपदवर्त्तिनाम | वन्दे मनुष्यलोकेह मुष्टपतिनाम् ॥ ३२ ॥ श्रीमन्नन्दीश्वरद्वीपे प्रतिमासृताच्युताः । पतिप्रतिमाप्रयताच्युताः ॥ ३३ ॥ यथात्मनस्तस्थान-ममिममम । जैनबिम्बवजं तद्वै कृत्रिममकृत्रिमम् ॥ ३४ ॥ ये जिनेन्द्रान्नमस्यन्ति, साम्प्रतातीत भाविनः । दुष्कृतात् विमुच्यन्ते, साम्प्रतातीतज्ञाविनः ॥ ३५ ॥ परात्मानो जिनेन्द्रा ये-नयन्ते मानसं प्रति । पदं यान्ति जगन्मान-नीयं ते मानसं प्रति ॥ ३६ ॥ सोsस्तु मोक्षाय मे जैनो, नयसंगत आगमः । अपि यं बुध्यते विद्वो, नयसंगत ग्रागमः ॥ ३७ ॥ स्वं नामाज्ञानदेवते यन्न कोऽपि तदग्रे स्व-कीर्त्तये श्रुतदेव ! ते ॥ ३८ ॥ काम्याद्याः सुराः सर्वे, वैयावृत्यकरा जिने ।
कुर्वन्तु वेषात्यराज ३९ ।। उक्तं " चउरो थुइ " ति षोडशं द्वारम् ॥। ४१॥ निमित्तार्थ स्तुति:
( १३२८ ) अभिधानराजेन्ः |
अधुना " निमिषति सप्तदशं द्वारं विवादपात्रस्वयत्यरिया- चंदणावनिपाइ उनिमित्ता । वयसुरसरणत्थं, उस्सग्गो इय निमिच ||४३|| पापानां गमनागमनादिसमुत्थानां रूपणार्थ निघतनार्थन पथिक्या, कायोत्सर्ग इति योगः । यदागमः - "गमणागमविहारे सेवा सुमिणइसरो राम्रो नाया नसतारे - रिवाहियाऍ पडिकमणं ॥ १ ॥ गमनागमनादिसमुत्थापकरूपं फलमधियाति तथा न त्ययादीनि षट् निमित्तानि फलानि येभ्यस्ते, तथा त्रय सत्लगी इति शेषः । वन्दनपूजन सत्कार संमानबोधिलाभनिरुपसर्गेति षट् फलानि चैत्यचन्दनादिकाः स्युः।
तत्र
सुमरणश्नमणारसुभमणवस्तनुपविति दण पुण्का पूयमित्धादि सारो ।। १ ।। समाणो णपीई विपत्ति बोहिलामो छ । तिव्वजिणधम्मसंपत्ति निरुवसग्गो व निव्वाणं ॥ २ ॥
रिहाश्वंदणीऍसु, जं पुनफलं वेड तं मज्छ । उस्लग्गाउ च्चिय त-प्फलेहि बाहि तउ वि सिवो" ॥ ३ ॥ तथा प्रवचनसुराः सम्यग्दष्टयो देवाः तेषां स्मरणार्थे वैयावृत्यक रेत्यादि विशेषणद्वारेणोपवृंहणार्थे क्षुषोपडवविद्रावणादिकृते तनद्गुणप्रशंसया प्रोत्साहनार्थमित्यर्थः । यथा-तत्कर्त्तव्यानां वैयावृत्यादीनां प्रमादादिना श्लथीभूतानां प्रवृत्यर्थम, अलयीभूतानां तु स्यैषय च स्मारणा कापना, तदर्थे, सारणायें या प्रवचनप्रभावनादी सिकायें प्रेरणार्थम् किम् ? उत्सर्गः कायोत्सर्गः चरम इति शेषः इत्येतानि निमित्तानि प्रयोजनानि फलानि इति वाचयवन्दनाथा भवन्तीति शेषः
यद्यपि वैयावृत्यकरादयः स्वस्मरणाद्यर्थ क्रियमाणं कायोन ते तथापि तद्विषयक कायोत्सर्गक गु विनोपशमादिषु शुनसिकिर्भयत्यय आपत्ि नाव्यभिचारत्वात् । यथा स्तम्भनीयादिनिष्परिज्ञाने ऽप्याप्तोपदेशेन स्तम्भनादिकर्मकर्तुः स्तम्भनाद्यभीष्टफलालाईः ।
Jain Education International
यद
उक्तं च चूर्णे
39
"ते सिमविनाणे वि हु, तन्त्रिसउग्गओ फलं होई । विग्यजपुबंधाकारणं तना ॥१॥ इति । झापयति चैतदिदमेव कायोत्सर्गप्रवर्तकम् "वेयावच्चगराणं” इत्यादि सूत्रम्, अन्यथाऽजीष्टफलसिद्धादौ प्रबकत्वायोगात् । उक्तं च ललितविस्तरायां सदपरिज्ञानेऽप्यस्मात् तच्छुकिसिद्धारिमेव वचनं ज्ञापकमिति । सङ्घा० ३ प्रस्ता० । ( श्रत्र श्रीगुप्तश्रेष्ठिकथा सत्त्वादवसेया )
,
इत्युक्तं " निमित्त त्ति ” सप्तदशं द्वारम् ||४२|| चतुर्हेतुफद्वारम् " तस्स उत्तरीकरण " इति साम्प्रतं " वारहेओ य " त्ति अष्टादशं द्वारं व्याख्यानयन्नाहचतु तस्स उत्तरी कर - पमुह सच्चाइया य पण देऊ । यावचरत्ता-इतिनि इय हे वारसगं ।। ४३ ।। चत्वारो हेतवः, तस्योत्तरीकरणप्रमुखाः "तस्स उत्तरीकर विसद्दिकरणं विकरणं" इति रूपाः, कायोत्सर्गसिद्धये भवन्तीति शेषः ।
तत्र
"सालोयणपमिकम जमाइणा सोहियाश्यारस्त उत्तरकर करेमि रस १॥ पमिबंधवाई, जह सालागायें सोडिय हाणार गयमलस्स व जहा विसेवा सक्कारो ॥ २ ॥ आलोयणाणा तह, सुख श्यारस्स उत्तरकरणं । कीर पण जर सगइरहंगदाणं ॥ ३ ॥ पच्छित्तं पुण मस्त-मासखणं पंचमं इह बिसोही । अध्याराण अभावो, मायाएँ विणा विसल्लप्तं " ॥ ४ ॥ तथाश्रदादिकाः- “सद्घार मेहाए थिईए धारणाए अगुप्पेछाप वट्टमाणी " इत्यात्मकाः पञ्च हेतवः ।
तत्र
"सका विद्याभिलासो, न परामा लाभिश्रोगाई। मेहा देयोपादेया न जमि ॥ १३ मेदा वा मज्जाया, जिएभणिया नासमंजसप्तपि । मणपादाणा पीई, धिई न रागा असलया ॥ २ ॥ धारण परिहागुणा विस्सरणं न उय सु अपेडा श्रत्थाई चिंता न पवितिमित्तं तु ॥ ३ ॥ पंचसु वि इमेसु पुढो, संवज्जर धकुमाराय त्ति जहा । सङ्घाई बह्माणी - इवासि उस्समामिच्चाई ॥४॥ श्य पांढो लाभकमा, एसि सद्धासईइ जड़ा महा । तो विधि विमाणमेव ॥५॥ कारणरदियं कज्जं, घमाश्यं जड़ न सिज्ज कया वि । श्य सद्धाईहि विणा, काठस्सग्गस्म न हु सिद्धी " ॥ ६॥ तथा वैयावृत्यकरादयश्च त्र्यो हेतवः ।
उक्तं च"पणा पसंतिपयणसमाहि सम्मीि देवा, करंजे सिमु ॥ १ ॥ पचपणाचा इतियाजिमि देऊ । अविश्यभावानि उ णवत्ता ॥ २ ॥ देवा संघाचापमुहच्चिमिति ।
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1349 1350 1351 1352 1353 1354 1355 1356 1357 1358 1359 1360 1361 1362 1363 1364 1365 1366 1367 1368 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386