________________
चेयवंद
सप्ततितं जनानामुत्कृष्टपदवर्त्तिनाम | वन्दे मनुष्यलोकेह मुष्टपतिनाम् ॥ ३२ ॥ श्रीमन्नन्दीश्वरद्वीपे प्रतिमासृताच्युताः । पतिप्रतिमाप्रयताच्युताः ॥ ३३ ॥ यथात्मनस्तस्थान-ममिममम । जैनबिम्बवजं तद्वै कृत्रिममकृत्रिमम् ॥ ३४ ॥ ये जिनेन्द्रान्नमस्यन्ति, साम्प्रतातीत भाविनः । दुष्कृतात् विमुच्यन्ते, साम्प्रतातीतज्ञाविनः ॥ ३५ ॥ परात्मानो जिनेन्द्रा ये-नयन्ते मानसं प्रति । पदं यान्ति जगन्मान-नीयं ते मानसं प्रति ॥ ३६ ॥ सोsस्तु मोक्षाय मे जैनो, नयसंगत आगमः । अपि यं बुध्यते विद्वो, नयसंगत ग्रागमः ॥ ३७ ॥ स्वं नामाज्ञानदेवते यन्न कोऽपि तदग्रे स्व-कीर्त्तये श्रुतदेव ! ते ॥ ३८ ॥ काम्याद्याः सुराः सर्वे, वैयावृत्यकरा जिने ।
कुर्वन्तु वेषात्यराज ३९ ।। उक्तं " चउरो थुइ " ति षोडशं द्वारम् ॥। ४१॥ निमित्तार्थ स्तुति:
( १३२८ ) अभिधानराजेन्ः |
अधुना " निमिषति सप्तदशं द्वारं विवादपात्रस्वयत्यरिया- चंदणावनिपाइ उनिमित्ता । वयसुरसरणत्थं, उस्सग्गो इय निमिच ||४३|| पापानां गमनागमनादिसमुत्थानां रूपणार्थ निघतनार्थन पथिक्या, कायोत्सर्ग इति योगः । यदागमः - "गमणागमविहारे सेवा सुमिणइसरो राम्रो नाया नसतारे - रिवाहियाऍ पडिकमणं ॥ १ ॥ गमनागमनादिसमुत्थापकरूपं फलमधियाति तथा न त्ययादीनि षट् निमित्तानि फलानि येभ्यस्ते, तथा त्रय सत्लगी इति शेषः । वन्दनपूजन सत्कार संमानबोधिलाभनिरुपसर्गेति षट् फलानि चैत्यचन्दनादिकाः स्युः।
तत्र
सुमरणश्नमणारसुभमणवस्तनुपविति दण पुण्का पूयमित्धादि सारो ।। १ ।। समाणो णपीई विपत्ति बोहिलामो छ । तिव्वजिणधम्मसंपत्ति निरुवसग्गो व निव्वाणं ॥ २ ॥
रिहाश्वंदणीऍसु, जं पुनफलं वेड तं मज्छ । उस्लग्गाउ च्चिय त-प्फलेहि बाहि तउ वि सिवो" ॥ ३ ॥ तथा प्रवचनसुराः सम्यग्दष्टयो देवाः तेषां स्मरणार्थे वैयावृत्यक रेत्यादि विशेषणद्वारेणोपवृंहणार्थे क्षुषोपडवविद्रावणादिकृते तनद्गुणप्रशंसया प्रोत्साहनार्थमित्यर्थः । यथा-तत्कर्त्तव्यानां वैयावृत्यादीनां प्रमादादिना श्लथीभूतानां प्रवृत्यर्थम, अलयीभूतानां तु स्यैषय च स्मारणा कापना, तदर्थे, सारणायें या प्रवचनप्रभावनादी सिकायें प्रेरणार्थम् किम् ? उत्सर्गः कायोत्सर्गः चरम इति शेषः इत्येतानि निमित्तानि प्रयोजनानि फलानि इति वाचयवन्दनाथा भवन्तीति शेषः
यद्यपि वैयावृत्यकरादयः स्वस्मरणाद्यर्थ क्रियमाणं कायोन ते तथापि तद्विषयक कायोत्सर्गक गु विनोपशमादिषु शुनसिकिर्भयत्यय आपत्ि नाव्यभिचारत्वात् । यथा स्तम्भनीयादिनिष्परिज्ञाने ऽप्याप्तोपदेशेन स्तम्भनादिकर्मकर्तुः स्तम्भनाद्यभीष्टफलालाईः ।
Jain Education International
यद
उक्तं च चूर्णे
39
"ते सिमविनाणे वि हु, तन्त्रिसउग्गओ फलं होई । विग्यजपुबंधाकारणं तना ॥१॥ इति । झापयति चैतदिदमेव कायोत्सर्गप्रवर्तकम् "वेयावच्चगराणं” इत्यादि सूत्रम्, अन्यथाऽजीष्टफलसिद्धादौ प्रबकत्वायोगात् । उक्तं च ललितविस्तरायां सदपरिज्ञानेऽप्यस्मात् तच्छुकिसिद्धारिमेव वचनं ज्ञापकमिति । सङ्घा० ३ प्रस्ता० । ( श्रत्र श्रीगुप्तश्रेष्ठिकथा सत्त्वादवसेया )
,
इत्युक्तं " निमित्त त्ति ” सप्तदशं द्वारम् ||४२|| चतुर्हेतुफद्वारम् " तस्स उत्तरीकरण " इति साम्प्रतं " वारहेओ य " त्ति अष्टादशं द्वारं व्याख्यानयन्नाहचतु तस्स उत्तरी कर - पमुह सच्चाइया य पण देऊ । यावचरत्ता-इतिनि इय हे वारसगं ।। ४३ ।। चत्वारो हेतवः, तस्योत्तरीकरणप्रमुखाः "तस्स उत्तरीकर विसद्दिकरणं विकरणं" इति रूपाः, कायोत्सर्गसिद्धये भवन्तीति शेषः ।
तत्र
"सालोयणपमिकम जमाइणा सोहियाश्यारस्त उत्तरकर करेमि रस १॥ पमिबंधवाई, जह सालागायें सोडिय हाणार गयमलस्स व जहा विसेवा सक्कारो ॥ २ ॥ आलोयणाणा तह, सुख श्यारस्स उत्तरकरणं । कीर पण जर सगइरहंगदाणं ॥ ३ ॥ पच्छित्तं पुण मस्त-मासखणं पंचमं इह बिसोही । अध्याराण अभावो, मायाएँ विणा विसल्लप्तं " ॥ ४ ॥ तथाश्रदादिकाः- “सद्घार मेहाए थिईए धारणाए अगुप्पेछाप वट्टमाणी " इत्यात्मकाः पञ्च हेतवः ।
तत्र
"सका विद्याभिलासो, न परामा लाभिश्रोगाई। मेहा देयोपादेया न जमि ॥ १३ मेदा वा मज्जाया, जिएभणिया नासमंजसप्तपि । मणपादाणा पीई, धिई न रागा असलया ॥ २ ॥ धारण परिहागुणा विस्सरणं न उय सु अपेडा श्रत्थाई चिंता न पवितिमित्तं तु ॥ ३ ॥ पंचसु वि इमेसु पुढो, संवज्जर धकुमाराय त्ति जहा । सङ्घाई बह्माणी - इवासि उस्समामिच्चाई ॥४॥ श्य पांढो लाभकमा, एसि सद्धासईइ जड़ा महा । तो विधि विमाणमेव ॥५॥ कारणरदियं कज्जं, घमाश्यं जड़ न सिज्ज कया वि । श्य सद्धाईहि विणा, काठस्सग्गस्म न हु सिद्धी " ॥ ६॥ तथा वैयावृत्यकरादयश्च त्र्यो हेतवः ।
उक्तं च"पणा पसंतिपयणसमाहि सम्मीि देवा, करंजे सिमु ॥ १ ॥ पचपणाचा इतियाजिमि देऊ । अविश्यभावानि उ णवत्ता ॥ २ ॥ देवा संघाचापमुहच्चिमिति ।
For Private & Personal Use Only
www.jainelibrary.org