________________
(१३५०) चेइयवंदा अनिधानराजेन्द्रः।
चेइयवंदण सांप्रतम् “चरो थुइ" ति षोडशं धारं विवृण्वन्नाह- जवानिशं सदा यस्या-जितनिष्कोपनाथति ।
अहितो निहितं स्वाभा-जितनिष्कोपनाथति ॥ ७॥ अहिगयजिण पदमथुई, बीया सबाण तस्य नाणस्स । |
सनातनाय सेना-भवशम्भवसंभवः। वेयावच्चगराण उ, उवभोगत्थं चउत्थथुई ।। ४१ ॥ भगवन् ! नविकानाम-भवशंभवसंभवः ।।७। यस्य मूलबिम्बादेः पुरतश्चैत्यवन्दना कर्तुमारज्यतेऽसावधि- पुष्कृतं मे मनोहंस-मानसस्याभिनन्दन!। कृतजिन उच्यते। समाश्रित्य प्रथमा स्तुतिर्दातव्या, तन्नामा
श्रीसम्बरधराधीश!,मानसस्याऽभिनन्दन !॥६॥ दिगा, सामान्येन जिनगुणोत्कीर्तनपरा वेत्यर्थः । उक्तंच
स्वां नमस्यन्ति येऽङ्कस्थपद्मपद्मप्रभेश!ते। ललितविस्तराचाम् । अत्रैव वृका वदान्त-यत्र किलाऽऽयतनादी
त्रैलोक्यस्य मनोहारी, पद्मपद्मप्रभे शते ॥१०॥ बन्दनं चिकीर्षित, तत्र यस्थ भगवतः संनिहित स्थापनारूपं, तं पुरस्कृत्य प्रथमः कायोत्सर्गः स्तुतिश्च, तथा शोभनन्नाव
........................................ ॥११॥ जनकत्वेन तस्यैवोपकारित्वादिति ॥१॥ तथा द्वितीया स्तु- सद्भक्त्या यः सदा स्तौति, सुपाश्र्चमपुनर्भवम् । तिः सर्वेषां जिनानां प्रायो बहुवचनादिगर्जा, सर्वजिनसाधा- सोऽस्तजातिमृतिर्याति, सुपार्श्वमपुनर्जवम् ॥१२॥ रणेत्यर्थः । अन्यथाऽन्यकायोत्सर्गेऽन्या स्तुतिरिति न सम्यक, सहर्षा ये समीकन्ते, मुखं चन्छपनाङ्ग! ते। अतिप्रसङ्गादिति,तथा तृतीया स्तुतिर्धानस्य श्रुतज्ञानमाहात्म्य- विदुः सकल सौख्यानां, सुखं चन्जानां गते ॥ १३ ॥ वर्णनपरेत्याम्नायः। तथा च ललितविस्तराया ऐतिह्यमेतदिति सदा स्वपादसंझीनं, मुविधे! सुविधेहि तम् । बृत्तिः। पब्जिकासंप्रदायवायम्-यदुत तृतीया स्तुतिः श्रुतस्ये- येन ते दर्शनं देव!, सुविधे सुविधे हितम् ॥ १४ ॥ ति ३॥ चतुर्थी स्तुतिः पुनर्वैयावृत्यकराणां यकाम्बाप्रभृतीनो यथा त्वं शीतल ! स्वामिन् , सोमः सोमामनोहरः। सम्यग्दृष्टिदेवतानाम, किमर्थमित्याह-उपयोगार्थ स्वकृत्येषु तेषां भध्यानां न तथाऽऽनाति, सोमः सोमामनोहरः ॥१५॥ सावधानतानिमित्तं,भवति च गुणोपवृहणतस्तकाववृद्धिः,ततश्च तं वृणोति स्वयंभूष्णुः, श्रेयान संबहुमानतः। स्वार्थकारित्वोपयुक्तताजगत्प्रसिम्मतत्-यत्प्रशंसा तत् सोत्साह जिनेशं नौति यो नित्यं, श्रेयांसं बहुमाऽऽनतः॥१६॥ कार्यकरणादर इति । तुशब्दो विशेषः,तेन याः श्रुतानीशासनदे- पाक्यं यस्तव श्रुश्राव. वासुपूज्य ! सनातन!। वतादिविषया स्तुतयस्ताः सर्वा अपि चतुर्थस्तुतौ निपतन्ति, भवे कुर्यात्तमोदाव-वाः सुपज्य! सनातन ! ॥१७॥ गुणोपवृंहणद्वारेण तासामप्युपयुक्ततादिफलत्वात्, स्तुतियुग- कस्य प्रमोदमन्यत्र , विमलात्परमात्मनः। लेषु तथानिबन्धनात् गुणोत्कीर्तनास्यद्वितीयस्तुतिरूपत्वात् । हृदयं भजते देवा-द्विमलात्परमात्मनः ॥१८॥ तथाहि-जिनकानस्तुतिवन्दनाद्यात्मकत्वादेका गएयते, वैयावृत्य- एष्ट्वा वान्तरजि-द्भावपराजितमनोभवम् । करादिस्तुतयस्तु द्वितीया,गुणोत्कीर्तनादिरूपत्वात् । एवमेघ च भविनां नाचतामेत्य, पराजितमनोऽभवम् ॥ १६ ।। युगलत्वसिद्ध,भावितं चैतत्पश्चमे वन्दनाद्वारे। अत एव कचि- श्रीधर्मेण कमाराम-प्रकृष्टतरवारिणा । धुगले चतुर्थी स्तुतिः,सर्वे यक्षाम्बिकेत्यारिवैयावृत्तिकरागां का- सनाथोऽस्मि तृषावली-प्रकृष्टतरवारिणा ॥ २० ॥ पिच भूयासुः, सर्वदा देवा देवानिरित्यादि सामान्यतः सर्वदे. स्थया वेधाऽरिषौ यत्-पादौ श्रीशान्तिनाथ! ते । बतानां कुत्रापि गौरी सैरभेति विद्यादेवतानाम् । अन्यत्र-"निष्प
............ , श्रीशान्तिनाऽथ ते ॥११॥ व्योमनी" इति देवविशेषविषया, एकत्र 'विकटदशना' इति वीतरागं स्तुवे कुन्', जिनं शंभुं स्वयंभुवम् । देख्या एव,कुत्रनिच्च-"मामूलालोमधूली" इत्यादि धुतदेवताया सरागत्वात्पुनान्यं, जिनं शंतुं स्वयं भुवम् ॥२२॥ इत्यादि । परिजावनीयमिदं समधिया कुप्रहग्रहविहरेण,कायो- विजिग्ये लीलया येन, प्रद्युम्रो भवतादर। त्सर्गविषयेऽपि बहु विमर्शनीयम् । यतो देवसिकावश्यकमध्ये भविनां भवनाशाय, प्रयुं नो भवतादर ॥२३॥ सामान्यतो वैयावत्यकरान् विमुच्य केवल श्रुतदेवता कायोत्स स स्यान्मल्लेन मखोखा, मल्लस्य प्रतिमल्यते । र्गकरणम,पाक्षिकादौ तु तुवनदेव्यादेः, दीकादौ तु शासनदेच्या कमो मनसि यो मोह-मतस्य प्रतिमल्यते ॥ २४ ॥ दीनामपीत्यलं प्रसङ्गेन । तत्त्वं तु परमर्षयो विदन्तीति । सङ्का०। विधत्ते सर्वदा यस्ते, स मुव्रतसमुन्नतिम् । स्तुतयः संस्कृतकाव्यानि--
समासादयते स्वामिन् !, स सुव्रत! समुन्नतिम् ॥२५॥ "जिनं यशःप्रतापास्त -पुष्पदन्तं समन्ततः॥
दृष्टा समवस्त्यन्तनमि ! तं चतुराननम् । संस्तुवे यत्क्रमी मोह-पुष्पदन्तं समन्ततः॥१॥
पश्येत्कोऽजितसन्धि मां, नमितं चतुराननम् ॥२६॥ प्रातस्तेऽहिद्वयी येन, सरोजास्यसमा नता ।
श्रीनेमिनाथमानौमि, समुरूविजयाङ्गजम् । तस्यास्तु जिनधर्माच्च, सरोजास्यसमानता ॥ २ ॥
हेलानिर्जितसंप्राप्तां, समुरूविजयां गजम् ॥ २७ ॥ वन्दे देवं च्युतोत्पत्ति--तकेबलनिवृतिम् ।
शिवार्थी सेवते ते श्री-पार्श्व! नासिककोमली। विश्वाचिंतच्युतोत्पत्ति-नुतकेवलनितिम् ॥ ३॥
न कमावनिशं नम्र-पावनालिककोमसौ ॥२६॥ चतुरास्यं चतुःकार्य, चतुर्धा वृषसेवितम् ।
वरिवस्यति यः श्रीम-न्महावीरं महोदयम् । प्रणमामि जिनाधीशं, चतुर्धा वृषसेवि-तम् ॥ ४ ॥
सोऽइनुते जितसंमोह-महावीरं महोदयम् ॥ २९ ॥ जिनेन्डानजनश्यामान, कल्याणाञ्जहिमप्रनान् ।
श्रीसीमन्धरतीर्थेशं, सादरं नुत निर्जरम् । चतुर्विशतिमानोऽस्य, कल्याणाञ्जहिमप्रभान् ॥ ५॥
योऽज्ञानं विदधे भस्म, सादरं नुतनिर्जरम ॥ ३०॥ विलोक्य विकचाम्नोज-काननं नाभिनन्दनम् ।
यैर्वन्दतेऽहंतोनार--तैरावतविदेहकान् । अष्टुमुत्कायते कोऽपि, काननं भि नन्दनम् ॥ ६ ॥ प्राप्यते प्रयरोदर्का-नैराबतविदेहकान् ॥ ३१ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org