Book Title: Abhidhan Rajendra kosha Part 3
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
(१३५०) चेइयवंदा अनिधानराजेन्द्रः।
चेइयवंदण सांप्रतम् “चरो थुइ" ति षोडशं धारं विवृण्वन्नाह- जवानिशं सदा यस्या-जितनिष्कोपनाथति ।
अहितो निहितं स्वाभा-जितनिष्कोपनाथति ॥ ७॥ अहिगयजिण पदमथुई, बीया सबाण तस्य नाणस्स । |
सनातनाय सेना-भवशम्भवसंभवः। वेयावच्चगराण उ, उवभोगत्थं चउत्थथुई ।। ४१ ॥ भगवन् ! नविकानाम-भवशंभवसंभवः ।।७। यस्य मूलबिम्बादेः पुरतश्चैत्यवन्दना कर्तुमारज्यतेऽसावधि- पुष्कृतं मे मनोहंस-मानसस्याभिनन्दन!। कृतजिन उच्यते। समाश्रित्य प्रथमा स्तुतिर्दातव्या, तन्नामा
श्रीसम्बरधराधीश!,मानसस्याऽभिनन्दन !॥६॥ दिगा, सामान्येन जिनगुणोत्कीर्तनपरा वेत्यर्थः । उक्तंच
स्वां नमस्यन्ति येऽङ्कस्थपद्मपद्मप्रभेश!ते। ललितविस्तराचाम् । अत्रैव वृका वदान्त-यत्र किलाऽऽयतनादी
त्रैलोक्यस्य मनोहारी, पद्मपद्मप्रभे शते ॥१०॥ बन्दनं चिकीर्षित, तत्र यस्थ भगवतः संनिहित स्थापनारूपं, तं पुरस्कृत्य प्रथमः कायोत्सर्गः स्तुतिश्च, तथा शोभनन्नाव
........................................ ॥११॥ जनकत्वेन तस्यैवोपकारित्वादिति ॥१॥ तथा द्वितीया स्तु- सद्भक्त्या यः सदा स्तौति, सुपाश्र्चमपुनर्भवम् । तिः सर्वेषां जिनानां प्रायो बहुवचनादिगर्जा, सर्वजिनसाधा- सोऽस्तजातिमृतिर्याति, सुपार्श्वमपुनर्जवम् ॥१२॥ रणेत्यर्थः । अन्यथाऽन्यकायोत्सर्गेऽन्या स्तुतिरिति न सम्यक, सहर्षा ये समीकन्ते, मुखं चन्छपनाङ्ग! ते। अतिप्रसङ्गादिति,तथा तृतीया स्तुतिर्धानस्य श्रुतज्ञानमाहात्म्य- विदुः सकल सौख्यानां, सुखं चन्जानां गते ॥ १३ ॥ वर्णनपरेत्याम्नायः। तथा च ललितविस्तराया ऐतिह्यमेतदिति सदा स्वपादसंझीनं, मुविधे! सुविधेहि तम् । बृत्तिः। पब्जिकासंप्रदायवायम्-यदुत तृतीया स्तुतिः श्रुतस्ये- येन ते दर्शनं देव!, सुविधे सुविधे हितम् ॥ १४ ॥ ति ३॥ चतुर्थी स्तुतिः पुनर्वैयावृत्यकराणां यकाम्बाप्रभृतीनो यथा त्वं शीतल ! स्वामिन् , सोमः सोमामनोहरः। सम्यग्दृष्टिदेवतानाम, किमर्थमित्याह-उपयोगार्थ स्वकृत्येषु तेषां भध्यानां न तथाऽऽनाति, सोमः सोमामनोहरः ॥१५॥ सावधानतानिमित्तं,भवति च गुणोपवृहणतस्तकाववृद्धिः,ततश्च तं वृणोति स्वयंभूष्णुः, श्रेयान संबहुमानतः। स्वार्थकारित्वोपयुक्तताजगत्प्रसिम्मतत्-यत्प्रशंसा तत् सोत्साह जिनेशं नौति यो नित्यं, श्रेयांसं बहुमाऽऽनतः॥१६॥ कार्यकरणादर इति । तुशब्दो विशेषः,तेन याः श्रुतानीशासनदे- पाक्यं यस्तव श्रुश्राव. वासुपूज्य ! सनातन!। वतादिविषया स्तुतयस्ताः सर्वा अपि चतुर्थस्तुतौ निपतन्ति, भवे कुर्यात्तमोदाव-वाः सुपज्य! सनातन ! ॥१७॥ गुणोपवृंहणद्वारेण तासामप्युपयुक्ततादिफलत्वात्, स्तुतियुग- कस्य प्रमोदमन्यत्र , विमलात्परमात्मनः। लेषु तथानिबन्धनात् गुणोत्कीर्तनास्यद्वितीयस्तुतिरूपत्वात् । हृदयं भजते देवा-द्विमलात्परमात्मनः ॥१८॥ तथाहि-जिनकानस्तुतिवन्दनाद्यात्मकत्वादेका गएयते, वैयावृत्य- एष्ट्वा वान्तरजि-द्भावपराजितमनोभवम् । करादिस्तुतयस्तु द्वितीया,गुणोत्कीर्तनादिरूपत्वात् । एवमेघ च भविनां नाचतामेत्य, पराजितमनोऽभवम् ॥ १६ ।। युगलत्वसिद्ध,भावितं चैतत्पश्चमे वन्दनाद्वारे। अत एव कचि- श्रीधर्मेण कमाराम-प्रकृष्टतरवारिणा । धुगले चतुर्थी स्तुतिः,सर्वे यक्षाम्बिकेत्यारिवैयावृत्तिकरागां का- सनाथोऽस्मि तृषावली-प्रकृष्टतरवारिणा ॥ २० ॥ पिच भूयासुः, सर्वदा देवा देवानिरित्यादि सामान्यतः सर्वदे. स्थया वेधाऽरिषौ यत्-पादौ श्रीशान्तिनाथ! ते । बतानां कुत्रापि गौरी सैरभेति विद्यादेवतानाम् । अन्यत्र-"निष्प
............ , श्रीशान्तिनाऽथ ते ॥११॥ व्योमनी" इति देवविशेषविषया, एकत्र 'विकटदशना' इति वीतरागं स्तुवे कुन्', जिनं शंभुं स्वयंभुवम् । देख्या एव,कुत्रनिच्च-"मामूलालोमधूली" इत्यादि धुतदेवताया सरागत्वात्पुनान्यं, जिनं शंतुं स्वयं भुवम् ॥२२॥ इत्यादि । परिजावनीयमिदं समधिया कुप्रहग्रहविहरेण,कायो- विजिग्ये लीलया येन, प्रद्युम्रो भवतादर। त्सर्गविषयेऽपि बहु विमर्शनीयम् । यतो देवसिकावश्यकमध्ये भविनां भवनाशाय, प्रयुं नो भवतादर ॥२३॥ सामान्यतो वैयावत्यकरान् विमुच्य केवल श्रुतदेवता कायोत्स स स्यान्मल्लेन मखोखा, मल्लस्य प्रतिमल्यते । र्गकरणम,पाक्षिकादौ तु तुवनदेव्यादेः, दीकादौ तु शासनदेच्या कमो मनसि यो मोह-मतस्य प्रतिमल्यते ॥ २४ ॥ दीनामपीत्यलं प्रसङ्गेन । तत्त्वं तु परमर्षयो विदन्तीति । सङ्का०। विधत्ते सर्वदा यस्ते, स मुव्रतसमुन्नतिम् । स्तुतयः संस्कृतकाव्यानि--
समासादयते स्वामिन् !, स सुव्रत! समुन्नतिम् ॥२५॥ "जिनं यशःप्रतापास्त -पुष्पदन्तं समन्ततः॥
दृष्टा समवस्त्यन्तनमि ! तं चतुराननम् । संस्तुवे यत्क्रमी मोह-पुष्पदन्तं समन्ततः॥१॥
पश्येत्कोऽजितसन्धि मां, नमितं चतुराननम् ॥२६॥ प्रातस्तेऽहिद्वयी येन, सरोजास्यसमा नता ।
श्रीनेमिनाथमानौमि, समुरूविजयाङ्गजम् । तस्यास्तु जिनधर्माच्च, सरोजास्यसमानता ॥ २ ॥
हेलानिर्जितसंप्राप्तां, समुरूविजयां गजम् ॥ २७ ॥ वन्दे देवं च्युतोत्पत्ति--तकेबलनिवृतिम् ।
शिवार्थी सेवते ते श्री-पार्श्व! नासिककोमली। विश्वाचिंतच्युतोत्पत्ति-नुतकेवलनितिम् ॥ ३॥
न कमावनिशं नम्र-पावनालिककोमसौ ॥२६॥ चतुरास्यं चतुःकार्य, चतुर्धा वृषसेवितम् ।
वरिवस्यति यः श्रीम-न्महावीरं महोदयम् । प्रणमामि जिनाधीशं, चतुर्धा वृषसेवि-तम् ॥ ४ ॥
सोऽइनुते जितसंमोह-महावीरं महोदयम् ॥ २९ ॥ जिनेन्डानजनश्यामान, कल्याणाञ्जहिमप्रनान् ।
श्रीसीमन्धरतीर्थेशं, सादरं नुत निर्जरम् । चतुर्विशतिमानोऽस्य, कल्याणाञ्जहिमप्रभान् ॥ ५॥
योऽज्ञानं विदधे भस्म, सादरं नुतनिर्जरम ॥ ३०॥ विलोक्य विकचाम्नोज-काननं नाभिनन्दनम् ।
यैर्वन्दतेऽहंतोनार--तैरावतविदेहकान् । अष्टुमुत्कायते कोऽपि, काननं भि नन्दनम् ॥ ६ ॥ प्राप्यते प्रयरोदर्का-नैराबतविदेहकान् ॥ ३१ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1348 1349 1350 1351 1352 1353 1354 1355 1356 1357 1358 1359 1360 1361 1362 1363 1364 1365 1366 1367 1368 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386