Book Title: Abhidhan Rajendra kosha Part 3
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1348
________________ (१३२५ ) चेश्यवंदण अभिधानराजेन्दः । चेइयवंदण (३२) येऽधिकारा यत्समताः। अथ येऽधिकारा यत्प्रमाणे | तथा चैत्ववन्दनामध्ये देवकायोत्सर्गादि करणीय प्रेव, अन्यथा न भएयन्ते तदसंमोहाथै प्रकटयन्नाह तत्रान्यत्तदुपचारानावे देवसाक्तिकत्वासिकेः, चूर्णिकारण तनव अहिगारा इह ललि-यवित्थरावित्तिमाइ अासारा। चैव व्याख्यातत्वान्निश्चीयते चैतत् “ देवसक्खियं " इति सूत्रप्रामापयात् । एवमेव पूर्षापरविरोधाभाषादुक्तं च सूत्रत्वं तिन्नि मुयपरंपरया, वीभो दसमो इगारसमो ॥२७॥ ललितविस्तरायामप्यस्य । तथा चोक्तम्-व्याख्यातं "सिकेच्यः" इह द्वादशस्वधिकारेषु मध्ये,नव अधिकाराः-प्रथमतृतीयचतु. इत्यादि सूत्र मिति । तथा श्दमेव वचनं ज्ञापकमिति, वचनं सूत्र र्थपञ्चमषष्ठसप्तमाष्टमनवमद्वादशस्वरूपाः,या समितविस्तराख्या च पर्यायौ । एवं च सूत्रसिद्मा अप्येते नव अधिकारा इति चैत्यवन्दनामूलवृत्तिः, तस्या अनुसारेण सत्र व्याख्यातमूत्रप्रा. सिरूम । ननु च ज्ञातं सावत् प्रथमतृतीपचतुर्थपश्चममाएयेन,जस्यन्वति शेषः। तथा च तत्रोक्तम्-पतास्तिस्रः स्तुतयो षष्ठसप्तमाष्ठमद्वादशेति नवाधिकाराः, एवं सिद्धान्तानुसारेण नियमेनोच्यन्ते, फेचित्वन्या अपि पठन्ति, न च तत्र नियम इति जयन्ते,पर प्रवद्भिः “वार अहिगार" इति प्राक् प्रतिकातम्, ततः न तयाख्यानक्रिया,एवमेतत्पठित्वा उपचितपुण्यसंभारा सचि. शेपाः कुतः प्रामाण्यात् पठ्यन्ते, इत्याशङ्कयाऽऽह-"तिमि सुय" तेषूपयोगफलमेतदिति ज्ञापनार्य पठन्ति-"वेयावक्षगराणं" इत्यादि। इत्यादि । प्रयोऽधिकाराः पुनः (सुय त्ति)"ते सुग्या"।३।२।१०८॥ अत्र च एता इति "सिकाणं खु. १ जो देवाण वि०२ इक्फो इति पूर्वपदस्य बहुशब्दस्य झोपात् बहुश्रुताः,तेषां पारम्पर्यण गीवीति"३। अन्या अपीति-" उज्जितसेल. १, चत्तारि प्र. सार्थपूर्वाचार्यसंप्रदायन भष्यन्ते, पारम्पर्यागतस्यार्थस्य सुमत्या १० २ तया-जे य अईया" इत्यादि ३ । अत पवाऽत्र बहवः निषेधयितुमशक्यत्यातू, तनिषेधे नियमार्गानुयानापत्तेः । नक्तं चनं संभाव्यते, अन्यथा द्विवचनं दद्यात् । पठन्तीति-" से. च द्वितीयाङ्गनियुक्तौ-"प्रायरियपरंपरप-ण भागयं जो उ सा जहिच्गए" इत्यावश्यकचर्णिवचनादित्यर्थः। न च तत्र। अप्पबुद्धीप । को वेह छे वाई, जमालिना स स नासिदि" नियम इति, न तद्व्याख्यानक्रियेति तु प्रणन्तः श्रीहरिभरि- ॥१॥ति । प्रशनचरितेन च प्राझारूपत्वात् , तथाऽपि निषेधे पादा एवं कापयन्ति-यत्र यदृच्छया भएयते तन्न व्याख्यायते, जिनादातनाप्रसनाच । तथा च कल्पभाष्यम्-"मायरणा वि यत्पुननियमतो भणनीयं तमाख्यायते, व्याख्यातं च "चेया- हु प्राणा, अविरुका चेध दोश आण त्ति । हरा तिबच्चगराणं" इत्यादि सूत्रम् । तथा चोक्तम्-एवमेतत्पवित्वेत्या- स्थयरासा-यण त्ति तल्लक्षणं चेयं ॥१॥" इत्यादि । श्रदि, यावत् पठन्ति " घेयाषञ्चगराणं" इत्यादि । ततश्च यषा-(सुवपरंपरय त्ति ) यथा थुतस्य व्याख्यानं नियुक्तिः, स्थितमेतद् यत " घेयावच्चगराणं " इत्यप्पधिकारोऽव- ततोऽपि भाप्यचूर्यादयः, एवं श्रुतपारम्पर्येण । अयमर्थः-यथा श्य भणनीय एव,अन्यथा व्याख्यानासंनवास । यदि पुनरेषोऽ. | सूत्रे चैत्यवन्दना ततः श्रुतस्तवं यावदुक्तो,नियुक्तौ तु “सिद्धाण पि वैयावृत्यकराधिकार राज्जयन्ताधधिकारपत्कैश्चिद्भणनीयत-| पुई किइकम्म" ति श्रुतस्तवस्योपरिसिम्स्तुति णिता । चूर्णी या यादृच्छिकः स्यात्तदा "उज्जिंतसैल” इत्यादिगाथावदयमपि तु सिरुस्तुतेरप्युपरि धीवीरस्तुतिद्वयं व्याख्याय भणितम्न व्याख्यायेत, व्याख्यातश्च नियमभयनीयसिमादिगाथात्रिः “जहा पए तिनि सिसोगा जन्नति, सेसा जहिच्चाए" ति। सहायमनुषिकसंबन्धेनेत्यतोऽत्रुटितसंबन्धायातत्वात् सिद्धा- ततश्च यथा नियुक्तयादिव्याख्याताः सिकादिगाथास्तिस्रो घधिकारवदनुस्यूत एव भणनीयः । अथाक्रमेण तत्र पा- नायन्ते, तथा उज्जयन्ताद्यपि भव्यते, चर्णिकारेणाऽनिषिद्धख्यातं सूत्रमिति चेत्, एवं तहिं हन्त सकलचैत्यवन्दनाक्रमा- स्वादिच्चाद्वारेणानुज्ञातत्वाच्च । तथा हि-" सेस त्ति" अनेन भावप्रसङ्गः, तत्रैवास्या एवं क्रमस्य दर्शितत्वात् । तदन्यत्र तथा | उज्जयन्तादिगाथास्तित्वं प्रतिपादितम् असतोभणनाभावात् । व्याख्यानाभावाद् व्याख्यानेऽप्येतदनुसारित्वात्तस्य पश्चा-1 " अहिच्चाए " इत्यनेन तु चन्दनकरणेगवां "उजित" कालप्रजवत्वाद् नव्यकरणस्य तु सुन्दरस्याऽपि भवनिब धादिगाथाभणने स्वाभिमतत्वं दर्शयति , अननिमतस्येन्धनत्वात् तत्रोक्तस्य तूपदेशायाततया स्वच्छन्दकस्पिता च्छाऽयोगात्। येषां हि सज्जयन्तादि बन्दितुमिच्छातिशयः,ते भ• भावादिति परिजावनीयं बहुत्र माध्यस्थ्यमनसा, विमर्श णन्तु नाम, सज्जयन्तादिगाथाभणनतया कर्मक्षयहेतुत्वात् प्रवृनायं सूक्मधिया, बिचिन्तनीयं सिकान्तरहस्य, पर्युपासनी. त्तिरित्यर्थः । अथ के ते प्रयोऽधिकारा एवं श्रुतपारम्पर्येण भयं भुल्यकानां प्रवर्तितव्यम, असदाग्रहविरहेण पति एयन्ते, इत्याह-" वोनो" इत्यादि द्वितीयः "जे य अईया" तव्यं निजशक्त्याऽऽनुकूल्यमिति । एवं च द्वितीयदशमैकादश-| इत्यादिरूपः , दशमः " बाजित " इत्यादिलकणः, एकादश वर्जिताः शेषाः प्रथमाद्या बादशपर्यन्ता नव अधिकारा उपदे. " चत्तारि" इत्यादिस्वरूपः । एते त्रय इत्यर्थः॥ ३७॥ शायातललितविस्तराव्याख्यातस्तत्र सिका इति सिरूम । अमुमेवार्थ भाष्यकृत्स्पष्टयन्नाहश्रादिशब्दापाक्षिकसूत्रचूादिप्रहः । तत्र सूत्रम्-"देवसक्खियं" इति। अत्र चूर्णि:-"विरश्पमिवत्तिकाले चिश्वंदणार श्रावस्सयचुप्पीए, भाषियं सेसया जहिच्छाए । णोवयारेण अवस्सं महासंनिहयदेवयासंनिहाणम्मि भवत्र सेणं उज्जिताई वि, अहिगारा मुयमया चेव ॥ ३८॥ श्रो देवसक्वियं भणियं " इति । अयमत्र भावार्थ:-तावण- आवश्यकचूर्णी प्रतिक्रमणाध्ययने,यधस्माणितमिदम,तद्भणिधरैर्दायार्थ पञ्चसात्तिक धर्मानुष्ठानं प्रतिपादितं, लोकेऽपि | समेष दर्शयति-(सेसया जदिच्चाए) भणन्तीति प्रकृतम् । शेषाः व्यवहारदाव्यस्य तथा दर्शनात् । तत्र देवा अपि साक्किण सक्ताः, "सिकाणं०१ जो देवाण वि०२इको वि०३" इति गाथाभ्योऽन्या ते च चैत्यवन्दनायुपचारेणासन्नीनृताः साविता प्रतिपद्य- गाथा “ उज्जितसेल "श्त्यादिका यरच्या भण्यन्ते । या या न्ते ; चैत्यवन्दनामध्ये च तेषामुपचारः कायोत्सर्गस्तुतिदाना- इच्छा यहच्चा।प्रयमर्थः यस्य यस्य भावेनातिशयतो नेमिनाथादिना क्रियते, अन्यस्य तत्रासजवादश्रुतत्वाच्च, ततश्चैवमायातं, | दि वन्दितुं वाञ्छा वर्फते,स भण्तु नामता गाथा,न दोषःसं Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1346 1347 1348 1349 1350 1351 1352 1353 1354 1355 1356 1357 1358 1359 1360 1361 1362 1363 1364 1365 1366 1367 1368 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386