Book Title: Abhidhan Rajendra kosha Part 3
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
(१३२३) चेझ्यवंदण अनिधानराजेन्डः।
चेइयवंदगा दवजिणा जिणजीवा,भावजिणा समवसरणत्था ॥३३॥ तासां वन्दनपूजायपि करणीयमायातम,तत्प्रत्ययं च कायोत्सनामैव नामप्रधानतया वा जिना नामजिनाः। कानीत्याह-जि
गांद्यपि। उक्तं चैतदावश्यकचूर्णी । तथाहि-पूज्यत्वात् तेषां पूजनः, महन्, पारगत इत्यादि नामानि । यद्वा-जिनानां तीर्थकृतां नार्थ कायोत्सर्ग करोमि, श्रद्धादिभिर्वर्द्धमानैः सद्गुणसमुत्की. नामानि "उसभ अजित" इत्यादीनि। स्थापनया लेप्यकादिरू- सनपूर्वकं कायोत्सर्गस्थाने पूजनं करोमीत्यर्थः। "जहा को गंध. पया जिना स्थापनाजिनाः,जिनेन्डाणां प्रतिमाः,बिम्बानीत्यर्थः ।
चुम्मवासमझाइएहि" समन्यर्चनं करोतीति। "एवं सकारवत्तिपुनःशब्दोऽकादिन्यस्तनिकारस्थापनाजिनपरिग्रहार्थः । व्यं याए सम्माणवत्तियाए विनावेयवं, नवरं सकारो जहा वत्थाभदलिक नूतनाविजावकारणं, तदाश्रित्य जिना द्रव्यजिनाः, येऽ.
रणात्तिसकारण संमाणो संमं मणणं ति"। एतावता च सिईत्पदवीं प्राप्य सिद्धाः,ये च तां प्राप्स्यन्ति । सघा० ३प्रस्ता।
द्धप्रतिमानामप्यग्रे "अरिहंतचेयाणं " इत्यपि दमकः पा. (अत्रेश्वरनरेन्द्रकथा ससाचारादकातव्या)उक्त "चन्ह जिण"त्ति गय संगच्छते, शब्दार्थयोरत्रापि समानत्वात् । पर्युपास्या पञ्चदशं बारम् । एवं च द्वारे उक्का द्वादशाऽधिकाराः । त्रयो- इदार्थे बहुश्रुताः । यथा श्रीजिनभगणिक्षमाश्रमणैरपि विशेदशचतुर्दशपञ्चदशेतिद्वारत्रयेऽधिकारिणश्च प्रतिपदिताः ।
पावश्यके साकेप स्थापिता सिद्धपूजा । (३१)अथ यत्राधिकारे या स्तूयते तत्प्रतिपादनाय गाथात्रयमाह
तथा चपढमऽहिगारे वंदे, भावजिणे वीययम्मि दबजिणे ।
"कुजा जिणाण पूया, परिणामविसुद्धिहेउो निवं।
दाणादो व मग्ग-प्पभावणाश्रो व कहणं च ॥१॥" गचेइयठवणजिणे, तऍ चउत्थम्मि नामजिणे ॥३॥
कार्या जिनसिम्पूजास्तत्परिणामविशुझिहेतुत्वात, दानादिक्रिप्रथमे प्राधे शकस्तवरूपेऽधिकारे स्तोतव्यविशेषस्थाने, व.
यावत् । अथवा-कार्या जिनसिम्पूजा मार्गप्रजावनात्मकत्वात, न्दे सदूभूतगुणोत्कीर्तनेन स्तबीमीति भावजिनान् भावार्दतश्च
धर्मकथावत् ॥१॥ तुस्त्रिंशदतिशयादिमत्वमहद्भावं प्राप्तानुत्पन्नकेवलज्ञानान् सम
चादक:वसरणस्थाँस्तीर्थकृत इत्यर्थः। तत्रैव संपूर्णाईतावनावात् । भणितं
"पूया फलप्पया नो, तहं च कोवप्पसायविरदाओ। च-"नावजिणा समवसरणत्धं"ति । तथा द्वितीये "जे य अश्य"
जिणसिका दिईतो, वेहं च मणं निवाईया ॥२॥" त्ति गाधावकणेऽधिकारे, वन्दे इति सर्वत्रापि योज्यम् । कव्य
प्राचार्यःजिनान् अव्याहतोऽष्टमहाप्रातिहार्यादिकां तीर्थकृलदमीं प्राप्य सिकार,ये च तस्मिन्नन्यस्मिन्वा भवे तां प्राप्स्यन्ति, न च तदानी
" कोवप्पसायरहियं, पि दीसए फलयमनपाणाइ । प्राप्तवन्तस्तानहत्वाव्यान् , जिनजीवानित्यर्थः ।
कोवप्पसायरहिय,त्ति निष्फला तो प्रणेगंतो॥१॥"इत्यादि । पू. सक्तं च
जिता च मरुदेवा स्वामिनी प्रयमसिक इति कृत्वा देवैः,कारि
ताश्च सिसुप्रतिमा जरतेनाऽष्टापदोपरि एतयोः(संघा०३प्रस्ता०।) "भूतस्य भाविनो वा,भावस्य हि कारणं तु यहोके । तन्यं तत्वः , सचेतनाचेतनं कथितम्" ॥१॥
तथा विहरमाणजिनान् षष्ठे पञ्चदशकर्ममिषु विहारं कुर्वा
णान, सूत्रार्थकथनपरायणान् भावाईत इत्यर्थः । वक्तं चतथा एकचैत्यस्थापनाजिनान्-यत्र देवगृहादौ चैत्यवन्दनं क.
"पढमे छठे नवमे, दसमे एगारसे य भावजिणे" । वन्दे इति मारब्धं तत्र स्थपितानि यानि जिनबिम्बानीत्यर्थः, तृतीये|
प्रकृतम् । ते च मघन्यतो विंशतिरुत्कृष्टतः सप्तविंशतिर्भवन्ति । "अरिहंतचेश्याणं" इति दएमकरूपे; तथा चतुर्थे चतुर्विशतिमपि जिनात्मके नामजिनान् जिननामानि । अस्यामवस
माहचपिण्यां भरतकेत्रवर्तितयाऽऽसन्नत्वादिनोपकारित्वाश्चतुर्विंशति
"सत्तरिसयमुक्कोसं, जहन्नो विहरमाणजिणवीसं । मपि जिनानामोत्कीर्तनेन स्तोमीत्यर्थः ॥ ३४ ॥
जम्मं पर उकोसं, वीसं दस इंति उ जहन ति ॥१॥"
आवश्यकचूर्णां तु व्याईन्तोऽप्यत्र व्याख्याताः। तथा चोक्तमतिहुयणे उवणजिणे पुण, पंचमए विहरमाण जिन्हे।
"कोसएणं सत्तरि तित्थयरसयं, जहमपएण वीसं तित्थयसत्तमए सुयनाणं, अट्टमए सव्वसिफथुई ॥३॥
रा, एए ताब एगकाले भवंति, अईया अणागया मणंता, ते त्रिभुवने-ऊद्धधिस्तिर्यग्लोके,स्थापनाजिनान् शाश्वताशाश्वत
तित्थगरे नमसामि ति"। षष्ठे-"पुक्करबरदीव" इतिचैत्यस्थापिताऽसिद्धप्रतिमारूपान् , पञ्चमके "सब्बलोप मरि
गायात्मकः । तथा सप्तमे-" तमतिमिर" इत्यादिस्वरूपे भुतदंतचेरयाणं" इति कायोत्सर्गदपमकलक्षणेऽधिकारे, बन्दे इति
कानमतानङ्गप्रविष्टं सिकान्तं, वन्दे इति पूर्वगाथातो योज्यम् । योज्यम् । अत्र चाईत्सिकप्रतिमारूपानिति प्रकारान्तरसूचक
तथाऽष्टमके " सिकाणं बुकाणं " शतिगाथायां सर्वेषां पुनःशब्दादू व्याख्यातम् , प्रणितं चावश्यकर्णिकारेण सिद्ध
तीर्थसिकातीर्थसिकादिभेदजिन्नानां नामस्थापनादिरूपाणां प्रतिमानामपि वन्दनपूजनादि। तथा च प्रतिक्रमणाध्ययने-"स
वा सिकानां कपितकोशानां स्तुतिः, क्रियत इति व्वलोप अरिहंतचेश्याणं" इति दएमकचर्णिः ।" जे सवलो. प सिकाई अरिहंता चेश्याणि य तेसिं चेव " प्रतिकृतिल
गम्यम् ॥ ३५ ॥ कणानि, 'चिती' संक्षाने, संज्ञानमुत्पद्यते काष्ठकर्मादिषु प्रतिक
तित्थादिववीरथुई, नवमे दसमे य नजयंतथुई।। तिं दृष्ट्वा “ जहा अरिहंतपडिमा एसत्ति," सिद्धादिप्रतिमे- इगदसमे अट्टावय, मुदिन्सुिरसुमरणा चरिमे ॥३६॥ त्यर्थः । अन्ये जणन्ति-"अरिहंता तित्थयरा तेसिं चेश्याणि, | तीर्थाधिपस्य वर्तमानतीर्थस्य प्रवर्तकत्वान्नाथस्य, वीरस्य अरिहंतचेश्याणि " अर्हत्प्रतिमेत्यर्थः । अत्र च अन्ये भ- वर्षमानस्वामिनः, स्तुतिर्विधीयते, आसन्नतरतया महोपकारिणन्ति-" अरहता तित्थयरा " इत्यादिभणता चूर्णिकृता । त्वात् नवमेऽधिकारे " जो देवाण वि" इत्यादिगापूर्वव्याख्याने सिद्धप्रतिमाः पृथग् स्पष्ट निकिताः, अन्यथा | थाद्वयरूपे । तथा दशमे च “उर्जितसेल " इतिगाद्वितीयध्याख्यानं निष्फलं स्यात् । एवं च सिम्प्रतिमासिकौ थाप्रमाणे, " उज्जयंत ति" तात्स्थ्यात्तव्यपदेश इति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1344 1345 1346 1347 1348 1349 1350 1351 1352 1353 1354 1355 1356 1357 1358 1359 1360 1361 1362 1363 1364 1365 1366 1367 1368 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386