Book Title: Abhidhan Rajendra kosha Part 3
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1354
________________ (१३३१) चेश्यवंदण अभिधानराजेन्छः। चेश्यवंदण "वेय ति""वेयाचञ्चगराणं" इत्यादिना कायोत्सर्गः कार्यः, अथ शुद्धवन्दनस्यैव मोक्तहेतुत्वम् । अथ शुरुवन्दनैव ततः “घुइ सि "वैयावृत्यकरादिविषयैव चतुर्थी स्तुतिर्दीयते, मोक्षहेतुरिति दर्शयितुमाहततः प्राग्वत प्रणामपूर्वक जानुद्वयं भूमौ विन्यस्य करधृतयोग- इत्तो उ वित्नागाओ, अणादिभवदव्वालिंगो चेव । मुज्या " नमोऽत्थु " ति पुनः शक्रस्तवदण्मको भणनीयः, त णिनणं पिरूवियचा, एसा जह मोक्खहेन ति॥३१॥ दन्ते प्रणामं कृत्वा " जाति"त्ति सर्वजिनबन्दनाप्रणिधा. नरूपा " जावंति चेइयाई" इत्यादिगाथा जणनीया । उक्तं च इतस्त्वस्मादेवानन्तरोक्ताद, विजागात्प्रयमकरणस्योपरि शुधव. पञ्चवस्तुके-बन्दित्वा द्वितीयप्रणिपातदएमकावसाने इत्यादि। न्दना नवतीत्येवं लवणात, तथा अनादिनये निष्प्राथम्यसंसारे, ततः कमाश्रमणं दत्त्वा "जावंति के साइ"इत्यादिना द्वि यानि व्यलिदानि, जावविकलत्वेनाप्रधानप्रवजितादिनेपथ्यतीयं मुनिवन्दनास्वरूपं प्रणिधानं करणीय, पुनः कमाश्रमणं वरणलकणानि तानि, तथा तेज्यस्ततोऽनादिभवद्रव्यविगतः, दत्त्वा " इच्छाकारेण संदिसह भगवन् ! स्तवनं भणितुम" चशब्दः समुच्चये, एवशब्दोऽवधारणे , स चान्यत्र योक्ष्यते । इति भणित्वा स्तोत्रं भणनीयम् , ततो मुक्ताशक्तिमुख्या निपुणं सुनिश्चितं यथा भवतीत्येवं निरूपयितव्या पालोचनीया। " जय बीयविराय" इत्यादि तृतीयं प्रार्थनालक्षणं प्रणिधानं कथम,यथेति यदुत,एषा पषैव शुरुवन्दनैब, नेतरा,मोक्तहेतुनिविधेयमिति । "पणदंमथुइचउक्कग-युइपणिहाणेहि उक्कोस" र्वाणवीजम् । अथवा इत पव विजागादनादिजवषयासतश्च त्ति प्रागुक्तक्रमप्रतिपादिका गाथा भणनीया। उक्तं चाकरार्थः। यस्मादियममोकदेतुरपि स्यादतस्तथा निरूपयितव्या । एषा बन्दना यथा मोकहेतुः स्याच्बुका विधेयेत्युपदेशः । इतिशब्दो अथ भाप्यकृत् सद्रुबहुमानातिशयतः स्वगुरुनामझापना वाक्यार्थसमाप्ती । अयमभिप्रायः-प्रथमकरणाज्यन्तरे अनागर्भ प्रकृष्टफलदर्शनद्वारेण निगमयनाह दिनवव्यलिङ्गेषु चेयमनन्तशोऽवाप्ताऽपि न मोक्तहेतुर्जाता, सव्वोवाहिविसुकं, एवं जो बंदए सया देवे । अशुरूत्वात, अतोऽधुना तथा निरूपणीययं यथा मोक्तहेतुः देविंदविंदमहियं, परमपयं पावर बहुं सो ॥५०॥ स्यात् , शुद्धा विधेयेति जावः । इति गाथार्थः ॥ ३१ ॥ सर्वे श्रावकादिविषया ऋद्धिमदनृद्धिमझोचरा देशकालाद्यनुगता अनादिभवायलिङ्गत इत्यनेनानन्तशः प्राप्तिरस्या द्रव्यस्तवजाबस्तवस्वरूपा वन्दनीयस्तवनीयादिविषयप्रणिधानल- उक्ता, सा चाशुझाया एव, न तु शुझाया इत्येक्वणाश्च उपाधयो धर्मानुविभाश्चिन्ताः "उपाधिर्धर्मचिन्तनम्" इ तयितुमाहतिवचनात,न पुनः सावधैहिकप्रयोजनविषयाः, बोके स्वन्नावसि- को जावो इमीए, परो विहु अवलुपोग्गला अहिगो। द्धा हि ते, इति नोपदेशपराः, अप्राप्ते हि शास्त्रमर्थवत् । न हि संसारो जीवाणं, हंदि पसिर्फ जिएमयम्मि ।। ३ ।। मलिनः स्नायात,बुनुक्षितो वाऽश्नीयादित्यत्र तत् । परमं च तत्प. दं च परमपदं, तीर्थकरपदवी मित्यर्थः। नो नैव, भावतः शुद्धाध्यवसायतः, शुझायामित्यर्थः । यदागमः (मीप ति) अस्यां वन्दनायां सत्यां, परोऽप्युत्कृष्टोऽपि, "सामंतो चक्कहरं, चक्कहरो सुरवश्नणं कंखे। प्रास्तामितरः । हुशब्दोऽलङ्कारे । ( अवकुपोग्गल ति) ह पुलशब्देन भीमादिन्यायेन पुलपरावर्तोऽभिप्रेतः, ततश्चाई इंदो तित्थयरत्तं,तित्थयरे पुण तिजयसुहए ॥१॥ पुलपरावर्तस्येत्यर्द्धपुलपरावर्तः। अप इत्यपकृष्टः किञ्चितम्हा जं देहि बि, कंखिज्ज एगबरूबक्नेहिं । न्यूनोऽर्धपुफलपरावर्तोऽपार्धपुरुझपराधर्तः । तस्मादधिकोऽर्गश्य साणुरायहियए-हिं उत्तमं तं न संदेहो" ॥२॥ लः, संसारो, जीवानां जन्तूनां, भवतीति गम्यम । कथमिदं प्राप्नोति समासादयति, लघु शीघ्रं, स यथोपाधिचैत्यवन्दना सिकमित्याह-हन्दीत्युपप्रदर्शने । प्रसिकं प्रख्यातं, जिनमतेऽ. कर्ता। हत्सिद्धान्ते । यदाह-"कालमणंतं च सुए, श्रद्धापरियो य उक्तं चागमे देसूणो। पासायणबहुलाणं, सक्कोसं अंतरं हो ॥१॥" इति । "जो पुण दुहउब्बिग्गो, सुहताहालू अलि ध्व कमलवणे । अतो द्रव्यत पषाऽऽसीत् । अनादौ नवे निरर्थिका चेति थयथुश्मंगलजश्स-इवावमो हुण मुणे किं पि ॥१॥ गाथार्थः ॥ ३२॥ भत्तिनरनितरो जिण-वरिंदपायारविंदजुगपुरभो। प्रकृतार्थ निगमयन्नाहभूमिनिट्टवियसिरो, कयंजनीवावमो भत्तो ॥२॥ इवं पिगुणं हियए, धरिज्ज संकासुद्धसंमत्तो। श्य तंतजुत्तिो खलु, णिरूवियव्वा बुहेहिँ एस त्ति । अक्खंमियवयनियमो, तित्थयरत्ताइ सो सिज्के" ॥३॥ ण हु सत्तामेत्तेणं, इमीऍ इह होइ जेव्वाणं ॥३३॥ ततश्च बाबत्तीर्थकरत्वं स्यात्तावन्मेघरथवच्चक्रीत्वाच. इत्यनन्तरोक्तायास्तन्त्रयुक्तस्तन्त्रयुक्ति भागमाश्रितोपपत्तिनुन्जवति । अथवा परमपदं मुक्तिपदं, परमज्ञानादिचतुष्टय. माश्रित्य, अथवा-तन्त्रं युक्ति चाऽऽश्रित्य, खमुक्यिालङ्कारे, योगात्, शेषं प्राम्बत। निरूपयितव्या पालोचनीया, मोकहेत्वहेतुच्याम । बुधैर्विद्भितथा चागमः निर्वाणार्थिभिरित्यर्थः । एषा अनन्तरोक्ता बन्दना । इतिशब्दो " नाम वि सयलकम्म-खमलकलंकेहि विष्पमुक्काणं । वाक्यार्थसमाप्तौ। अथ कस्माद् निरूपणमस्या सपदिश्यता तियसिंदच्चियचलणा-ण जिणवरिंदाण जो सरह ॥१॥ श्त्याह-न हुनेव, सत्तामात्रेण सद्भावेनैव, (श्मीए) अस्या बन्दतिविहकरणोव उत्तो, खणे खणे सीलसंजमुज्जुत्तो। नयाः, इह वन्दनाविचारे, नवति जायते, निर्वाणं निर्वृतिः, किं अविराहियवयनियमो, सो वि हु अश्रेण सिज्ज्जिा ॥२॥" | तु शुद्धयाऽनया तत् जायते, अतस्तस्यां यतितव्यमिति हृदयम् । सड़ा०३प्रस्ता०पश्चा०। (मेघरथकथा सङ्काचाराद ज्ञातव्या)। इति गाथार्थः ।। ३३ ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1352 1353 1354 1355 1356 1357 1358 1359 1360 1361 1362 1363 1364 1365 1366 1367 1368 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386