Book Title: Abhidhan Rajendra kosha Part 3
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1344
________________ चेश्यवंदण (१३२१) चेइयवंदण अभिधानराजेन्दः । चैत्यवन्दनसमाप्तौ यद्विधेयं तदाद प्रणिधानकरणविधिमादएयस्स समत्तीए, कुसलं पणिहाणमो उ कायव्वं । तं पुण संविग्गेणं, नवप्रोगजुएण तिव्यसकाए । सत्तो पवित्ति-विग्धज-य-सिदि तह य स्थिरीकरणं ।।२६।। सिरणमियकरयलंजलि, इय कायव्वं पयत्तेणं ॥ ३॥ पतस्यानन्तरोक्तचैत्यबन्दनस्य, समाप्ती, सत्तरस्य पुनःशब्दा तदिति प्रणिधानम , पुनरिति विशेषद्योतने , संमिग्रेन मो. र्थस्य तुशब्दस्येह संबन्धाभिष्ठायां पुनः , कुशलं शुभम, न तु क्षार्थिना, भवभीतेन पा । उपयोगयुतेनावहितमनसा, तीव. भवहेतुपदार्थप्रार्थनादिबदशुभम् । प्रणिधानं प्रार्थनागर्भमैका भरपा प्रात्यन्तिक्या सदनुपानकरणरुच्या, भनेन च मानसो घ्यम , 'ओ' इति निपातः पादपूरणार्थः। तुशन्दः सम्बन्धित विधिवक्तः । अथ शारीरं विधिमाह-शिरसि मस्तके, नमितो एष, कर्तव्यं विधेयम् । अथ कस्मादिदं कर्तव्यम् । भत्रोच्यते. नियशितः, करतलयोईस्तयोरन्जलिईस्तविन्यासविशेषो यत्र पस्मादितः सत्प्रवृत्त्यादयो प्रबन्तीत्येतदेवाह, ततः प्रागुक्तप्रणि करणे तत्तथा । कर्तव्यमित्येतरिक्रयाविशेषणमिदम, इति मनेन धानातू,प्रवृत्तिः समन्यापारेषु प्रवर्तन,प्रवति हि जातमनोर च पक्ष्यमाणेन पाठक्रमेण प्रयत्नेनादरेणेति. गाथार्थः ॥ ३२॥ थानां शक्तौ सत्यां तपाये प्रवृत्तिरिति । तया विघ्नजयो पश्चा०४विधाल। 'जय पीयराग' संघात्रवर्णसंख्या। मोक्षरूपपथप्रवृत्तप्रत्यूहस्य जघन्यमभ्यमोत्कृष्एस्याशुभभावरूप अथ प्रणिधानत्रिवर्णसंस्पाण्यापनाय गीतिगाथाप्रथमस्य प्रणिधानजनितशुञभावान्तरेणानिनवः, तथा सिद्धिर्विघ्न पादमाहजयात्प्रस्तुतधर्मव्यापाराणां निष्पत्तिः,पतस्य च प्रवृत्त्यादिपदत्र पणिहाणि वाचनसयं, ................................। यस्य समाहारद्वन्द्वः। (तह यत्तितधव,समुशयार्थश्वायम्। (पि. (पणिहाणि त्ति ) जातावकत्वं, ततश्च त्रिप्रणिधानेषु द्विपरीकरण ति ) स्वगतपरगतधर्मव्यापाराणां स्थिरीकरणं स्थि-| चाशदधिकं शत, वर्णानां प्रवति। तत्र "जावंति" इत्यादिजिनरत्वाधानमिति,अतः प्रवृत्यादीनि वाञ्चता प्रणिधानमवश्यं कर- धन्दनारूपे प्रथमे प्रणिधाने पञ्चत्रिंशत् 'जाति के' इत्यादिके णीयं, तदनावे प्रवृत्त्याद्यसिकेरिति गाथार्थः ॥ २५ ॥ द्वितीये मुनिवन्दनालक्षणेऽष्टत्रिंशत्, “जय धीराय" इत्यादि ननु प्रणिधानं प्रार्थनारूपत्वान्निदानवत्परिहार्थ स्यात, नैवं,कु- गाथाद्वयात्मके तृतीये प्रार्थनास्वरूपे त्वेकोनाशीतिः, सर्वमिशलमितिविशेषणेन तस्य निदानरूपतया व्यपोहितत्वात, अ. लिते द्विपञ्चाशं शतमिति। एषा च चैत्यवन्दना गुरुलघुवर्णपरि. कुशलस्यैव निदानत्वात् । इदं च विशेषणफलमनपधारयतो झानमन्तरेण क्रियमाणा न विशुका स्यात् । माह च-" गुरुसमन्दमतिशिष्यस्य निदानत्वाऽऽशङ्काव्यपोहायाऽऽह घुम्नेदज्ञानं, न विद्यते यस्य सर्वथा चित्ते । स विचक्षणोऽपि रक्षा, न बतभेदस्य कर्तुमलम्" ॥१॥ किंच-क्ष्यअनन्नेदादर्थनेएत्तो चिय ण णियाणं, पणिहाणं बोहिपत्यशासरिसं । दोऽर्थभेदे च नानीष्टसिद्धिः, प्रत्युतानर्थप्राप्तिः स्यात् , कुणालसुहनावहेनभावा, ऐयं इहराऽपवित्ती उ ।। ३०॥ कुमारघत । ततोऽवश्यं गुरुलघुत्वं वर्णानां शातव्यम् । एक(पत्तो थियत्ति) यत एव कुरासं, प्रवृत्यादि हेतुर्वा,अत एव का स्य च परिझाने द्वितीयं सुनेन परिज्ञायते । रणात,न नैव,निदानमार्तध्यानविशेषो भवति । किं तत् ?,प्रणि तत्र बाल्यत्वाद् गुरुवर्णसंख्याख्थापनार्थ गीतिगाथापादत्रधानं चैत्यवन्दनाचसानकृत्य, निदानस्याकुशलत्वात्प्रवृत्त्याधा बमाहशयविशेषानुत्पादकत्वाद्वा । तर्हि किंनुतमिदमित्याह-घोधि ........................ कमेसु सग तिचउवीस तित्तीसा। प्रार्थनासहशम् "पारोम्गं बोहिलाभं" इत्यादिप्रार्थनातुल्यं: गुणतीस अट्ठवीसा,चउतीसि तितीस बार गुरुवन्ना ।। यथा बोधिप्रार्थनं न निदानं तथेदमपीत्यर्थः । कुत पतदेवमि- (व्याख्याऽस्या अन्यत्र )सङ्घा०३प्रस्ता० (अत्र कुणामकुमारस्याह-शुभभावहेतुजावात्प्रशस्ताभ्यवसायस्य कारणत्वात्। यथा कथा सघाचाराद्वातव्या) हि घोधिप्रार्थनं शुभभावहेतुरेवमिदमपि, केयं ज्ञातव्यम् । नि- दण्डकस्तवमानम् " वन्ना सोलस सगनउ-इ संपया श्रदानरूपत्वे चास्य यत्स्यात्तदाह-इतरथाऽन्यथा,निदानरूपताया सीयाला । इगसीयसयं तु पया, सगनउई संपयायो य॥" मिव्यर्थः । अवृत्तिस्तु अप्रवर्त्तनमेव,चैत्यवन्दनान्ते प्रणिधानस्या- त्ति "अट्ठमनयमदसमेति" द्वारत्रयम् । करणमेव स्यात्, निदानस्यागमे निषिकत्वादिति गाथार्थः॥३०॥ सम्प्रति "पणदंडे" इत्येकादशद्वारगाथापूर्वानाऽऽहपथ नवत्वस्याप्रवृत्तिः को दोषः?, इत्याशङ्कां परिहरनाह- पण दंमा सक्कत्थव-चेश्यनामसुयसिफथय इत्थं । एवं तु पटुसिकी, दव्वपवित्ती उ प्राणहा णियमा । पएलकाः प्रागुक्तशब्दार्थाः,ते च पञ्चाऽत्र चैत्यवन्दनायां, गु एसागरनृपतिवत सत्यापनीयाः । तत्र प्रथमो दएमकः शतम्हा अविरुकमिणं, णेयमवत्यंतरे उचिए ॥३१॥ क्रस्तवः " नमोऽत्यु णं" इत्यादि, "सब्वे तिविदेण धंदापवं तु काका ध्येयम् एवं पुनः प्रणिधानप्रवृत्तौ पुनः, इष्टसिद्धिर- मि" इत्येतदन्तः । यतश्चैत्यवन्दनाचूर्णी चैतत्सर्वं व्याख्याय भिमतार्थनिष्पत्तिजवति, अन्यथा प्रणिधानस्य परिहार्यता- | प्रणितम्-" एवं पणिवायदंमगं भणित्ता तो पंचंगपयां प्रणिधानशून्यं बनुष्ठानं द्रव्यानुष्ठानमेवेति नियमादवइयं- णिवाइयं करे"त्ति । १। द्वितीयश्चित्यस्तवः "अरिहंतचेश्याभावेन ( तम्ह त्ति) यस्मादिष्टार्थसिहिनिबन्धनं प्रणिधानं | णं" इत्यादि ।२। तृतीयो नामस्तवः " लोगस्सुजोयगरे" तस्माद्धेतोः, अविरुवं संगतम,इदं प्रणिधानम, केय सातव्यम् । इत्यादि । ३। चतुर्थः श्रुतस्तवः "पुषस्वरवरदीच" स्यादि ।। कि सवावस्थासु, नत्याह-अवस्थान्तर भूमिकाविशेषे, उचि- पञ्चमस्तु बरामकः सिम्स्तवरूपः " सिखाणं बुकाणं " ते प्रणिधानस्य योग्ये, मप्राप्तप्रार्थनीये गुणावस्थायामप्राप्ततत्प्र. इत्यादि, यावत् "अप्पाणं घोसिरामि" इत्येतत्पर्यन्तः। तथा श्री. कर्भावस्थायां वेति भावना । ति गाथार्थः ॥ ३१ ॥ हरिभरिपूज्यैललितविस्तरायामतदन्तं व्याख्याय प्रपितम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1342 1343 1344 1345 1346 1347 1348 1349 1350 1351 1352 1353 1354 1355 1356 1357 1358 1359 1360 1361 1362 1363 1364 1365 1366 1367 1368 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386