Book Title: Abhidhan Rajendra kosha Part 3
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
( १३२० ) अभिधानराजेन्द्रः |
इयवंदण
(२६) इत्थं सामान्येन सर्वसिद्धनमस्कारं कृत्वा आसश्रोपकारित्वाद्वर्त्तमानतीर्थाधिपतेः श्रीमन्महावीरमानस्था मिनः स्तुतिं करोति
" जो देवा वि देवो. जं देषा पंजनी नर्मसंति तं देवदेवमदित्रं, सिरसा वंदे महावीरं " ॥१॥
ध० २ अधि० । ल० ।
इत्थं स्तुतिं कृत्वा पुनः परोपकारायाऽऽत्मनाववृद्धये व फप्रदर्शनपरमिदं पद्धति
66
'इक्को बि नमुक्कारो, जिणवरवसहस्स वरूमाणस्स । संसारसागराश्रो, तारे नरं व नारि व " ॥१॥ ध०२ श्रधि० । ल० । संघा० । एष नवमोऽधिकारः । एतास्तिस्रः स्तुतयो गणघरकृतत्वानियमेोच्यन्ते पितुतीपति यदादावश्यकर्मकृत" सेसा जाए सि । "
ता यथा
39
" दिखाना निसीया जस्स सेरेमेनामि ॥१॥ कख्यानपरं निहिय सि ) सर्वव्यापार निषेधा नैवे चिकी युक्तिः। एष दशमोऽधिकारः ।
"चत्तारि श्रेष्ठ दस दो, अ वंदिया जिवरा चउब्वीसं । परमनिषा सिका सिद्धि मम दिसंतु " ॥ १ ॥
( परमनिसि सि ) परमार्थेन न कल्पनामात्रेण निष्ठिता श्रथ येषां ते तथा । शेषं व्यक्तम् । एष एकादशोऽधिकारः । ६०२ अधि । संघा० ।
(२७) वेयावश्ञ्चस्तुतिः -
तातिः स्तुतयो नियमेोच्यन्ते केन्या अधिपत न तत्र नियमति न तख्याख्यानक्रिया । एवमेतत्पतित्वोपचितपुजारा उचितेषूपया मेदितिज्ञापनायें पति-पे पाचगणं तिगराणं सम्महि समाहिकरेम काउस्सभां " इत्यादि, यावद् " बोलिरामि । " व्याख्या पूर्ववत् । नवरं वैयावृत्वकराणां प्रस्तावाम्बाकूष्मा
दीनां शान्तिकराणां द्रोपवेषु सम्यग्नां सामान्ये नान्येषां समाधिकराय स्वपरयोस्तेषामेव स्वरूपमेतदेवेषामि तिवृद्ध संप्रदाय एतेषां संबन्धिनम् । सप्तम्यर्थे वा षष्ठी । एतद्विषयम, एतान् वाऽऽश्रित्य करोमि कायोत्सर्गमिति, कायोत्सर्गविस्त रः पूर्ववत् स्तुतिश्च; नवरमेत्रां वैयावृत्यकराणां तथा तद्भाववृपानेऽप्ययान्ततः सिद्धादिमेव तथेक्षणात
वचनं ज्ञापकम् । न चासिद्धमेतत् अभिकारका सदसत्र प्रवर्तितव्यमित्यर्थमस्य तदेतत् सकल योगबीजं वन्दनादिप्रत्ययमित्यादि न पश्यते, अपि त्वन्यसितेनेत्यादि नेपामा सामान्य सेयमेवो पारदर्शनाद् वचनप्रामाण्यादिति व्याख्यातं 'सिज्य इत्यादि सूत्रम् । ल० :
अथ बृहद्भाष्यम्" पारियासम्म परमिट्टी व कचनमुकारो। गणंजाणं ॥ १ ॥ संगमय संगिदिया। असेसवेश्याणं दाणिकरण २ ॥
विहाण पुणो, प्रणित सक्कत्थयं तत्र कुणइ । जिणचेश्यपचिणं संविग्गो मुसुती ॥ ३॥
99
Jain Education International
चेयवेदय
" जावंति वेश्याएं " इत्यादि । यावन्ति यत्प्रमाणानि, चैत्यानि आधाराधेयरूपत्वेन जिनानां गृहाणि, विम्बानि च । क?, ऊर्ध्वाधश्व तिर्यलोके च । तत्र जिनगृहाएयेवम्"सगको मिलक्खविस परि अहो म तिरिए दुतीस पण सरा लिखा सगनवर सहस्वतेविवरिलोय ॥ १ ॥
प्रतिमास्तु
"तेरस को मिसयाको मिग जवइसलिक्स अलोए । तिरिश्रं तिलक्ख तिणवर, सहस्सपमिमा दुसयचन्ता ॥ २ ॥ घावनं कोडिसयं, वउ णउई लक्खसट्स चउश्राता । सत्तसया सठिया, सासयपमिमा उवरिनोए ॥ ३ ॥ " किमिवाद सर्वाणि तानि वन्दे यथा
"सब्वे वि कोडी, लक्खा सगवंतसय श्रमनउया । तियणचे बंदेहणे ॥ ४ ॥ पनरसा को मिसया, कोमीवायाललक्ख श्रभवन्ना । अडतीससस बंदे, सासयजिणपमिम तिलोए ॥ ५ ॥ "
कथम् । स्वस्थाने] सन् हि तत्र विद्यमानानि ।
लोकादिषु सि
"सक्कथपण इमिणार, एयाई वेश्याइँ वंदामि । वियत्ययणणे, एवं खुपोषणं भणियं ॥ ६ ॥ पुणरुतं पिन दुर्घ, दव्वत्थमिणं जिलागमन्नूहि । जियराघुरूपता, कम्मश्चयकारणत्तेयं ॥ ७॥ जह विश्वविद्याषणार्थ, पुमंसुमरणं सुहवं तह मिच्छत्तविसहर, विनेयं वंदणाई वि ॥ ८ ॥ ततो यज्ञावसार, दाऊदविहिणा साहुगयं पणिहाणं, करेश् एयाऍ गाहाए" ॥ ६॥
" जावंति के साहू |" इत्यादि । यावन्तः केचित् उत्कृष्टतो जघन्यतश्च । यथा
|
" नवकोटि सस साहू नकोसं केवली व सपको बंदुकोडि फेल, कोडि सहसा मुबिजां ॥ १ ॥ लादिसाधयः १ भरतैरते महाविदेच पञ्चदशकर्मभूमिवित्यर्थः किम, सर्वेषां तेषां तो नम्रः त्रिविधेन यचामनोभिः प्रियमविरतानां मनादेवमादिरहितानां भावसाधनामित्यर्थः ।
"ततो
वित्तो
भुवि। सुकनिबद्धं सुद्धं, थयं च वृत्तं च वज्जर ॥ १ ॥ सभासादो गंभीर त्यो निकला। पाइयमाखाय तं विविदेहि देहि ॥ २ ॥ दो पमोरोमं
इफल पत्थणपरं इय पणिहाणं कुणइ तश्यं " ॥ ३ ॥ स० [२] प्रस्ता० | नवरं स्तुतिया कृत्य करावा व वि. घिनोपविश्य पूर्ववत्प्रणिपात दमक पठित्वा मुकामुद्रा प्रणिधानं कुर्वन्ति । यथा
" जय वीयराय जगगुरु होउ ममं तुह पत्रावश्रो भयवं । नियम सारिआ टुफहसिद्धी ॥ १० लोगविरुद्धच्चा, गुरुजणपूत्रा परत्थकरं च । सुरगुरुजोमो तय सेवा श्रभयमसंडा ॥ २ ॥ * ४० २ अधि० ।
For Private & Personal Use Only
-
www.jainelibrary.org

Page Navigation
1 ... 1341 1342 1343 1344 1345 1346 1347 1348 1349 1350 1351 1352 1353 1354 1355 1356 1357 1358 1359 1360 1361 1362 1363 1364 1365 1366 1367 1368 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386