________________
( १३२० ) अभिधानराजेन्द्रः |
इयवंदण
(२६) इत्थं सामान्येन सर्वसिद्धनमस्कारं कृत्वा आसश्रोपकारित्वाद्वर्त्तमानतीर्थाधिपतेः श्रीमन्महावीरमानस्था मिनः स्तुतिं करोति
" जो देवा वि देवो. जं देषा पंजनी नर्मसंति तं देवदेवमदित्रं, सिरसा वंदे महावीरं " ॥१॥
ध० २ अधि० । ल० ।
इत्थं स्तुतिं कृत्वा पुनः परोपकारायाऽऽत्मनाववृद्धये व फप्रदर्शनपरमिदं पद्धति
66
'इक्को बि नमुक्कारो, जिणवरवसहस्स वरूमाणस्स । संसारसागराश्रो, तारे नरं व नारि व " ॥१॥ ध०२ श्रधि० । ल० । संघा० । एष नवमोऽधिकारः । एतास्तिस्रः स्तुतयो गणघरकृतत्वानियमेोच्यन्ते पितुतीपति यदादावश्यकर्मकृत" सेसा जाए सि । "
ता यथा
39
" दिखाना निसीया जस्स सेरेमेनामि ॥१॥ कख्यानपरं निहिय सि ) सर्वव्यापार निषेधा नैवे चिकी युक्तिः। एष दशमोऽधिकारः ।
"चत्तारि श्रेष्ठ दस दो, अ वंदिया जिवरा चउब्वीसं । परमनिषा सिका सिद्धि मम दिसंतु " ॥ १ ॥
( परमनिसि सि ) परमार्थेन न कल्पनामात्रेण निष्ठिता श्रथ येषां ते तथा । शेषं व्यक्तम् । एष एकादशोऽधिकारः । ६०२ अधि । संघा० ।
(२७) वेयावश्ञ्चस्तुतिः -
तातिः स्तुतयो नियमेोच्यन्ते केन्या अधिपत न तत्र नियमति न तख्याख्यानक्रिया । एवमेतत्पतित्वोपचितपुजारा उचितेषूपया मेदितिज्ञापनायें पति-पे पाचगणं तिगराणं सम्महि समाहिकरेम काउस्सभां " इत्यादि, यावद् " बोलिरामि । " व्याख्या पूर्ववत् । नवरं वैयावृत्वकराणां प्रस्तावाम्बाकूष्मा
दीनां शान्तिकराणां द्रोपवेषु सम्यग्नां सामान्ये नान्येषां समाधिकराय स्वपरयोस्तेषामेव स्वरूपमेतदेवेषामि तिवृद्ध संप्रदाय एतेषां संबन्धिनम् । सप्तम्यर्थे वा षष्ठी । एतद्विषयम, एतान् वाऽऽश्रित्य करोमि कायोत्सर्गमिति, कायोत्सर्गविस्त रः पूर्ववत् स्तुतिश्च; नवरमेत्रां वैयावृत्यकराणां तथा तद्भाववृपानेऽप्ययान्ततः सिद्धादिमेव तथेक्षणात
वचनं ज्ञापकम् । न चासिद्धमेतत् अभिकारका सदसत्र प्रवर्तितव्यमित्यर्थमस्य तदेतत् सकल योगबीजं वन्दनादिप्रत्ययमित्यादि न पश्यते, अपि त्वन्यसितेनेत्यादि नेपामा सामान्य सेयमेवो पारदर्शनाद् वचनप्रामाण्यादिति व्याख्यातं 'सिज्य इत्यादि सूत्रम् । ल० :
अथ बृहद्भाष्यम्" पारियासम्म परमिट्टी व कचनमुकारो। गणंजाणं ॥ १ ॥ संगमय संगिदिया। असेसवेश्याणं दाणिकरण २ ॥
विहाण पुणो, प्रणित सक्कत्थयं तत्र कुणइ । जिणचेश्यपचिणं संविग्गो मुसुती ॥ ३॥
99
Jain Education International
चेयवेदय
" जावंति वेश्याएं " इत्यादि । यावन्ति यत्प्रमाणानि, चैत्यानि आधाराधेयरूपत्वेन जिनानां गृहाणि, विम्बानि च । क?, ऊर्ध्वाधश्व तिर्यलोके च । तत्र जिनगृहाएयेवम्"सगको मिलक्खविस परि अहो म तिरिए दुतीस पण सरा लिखा सगनवर सहस्वतेविवरिलोय ॥ १ ॥
प्रतिमास्तु
"तेरस को मिसयाको मिग जवइसलिक्स अलोए । तिरिश्रं तिलक्ख तिणवर, सहस्सपमिमा दुसयचन्ता ॥ २ ॥ घावनं कोडिसयं, वउ णउई लक्खसट्स चउश्राता । सत्तसया सठिया, सासयपमिमा उवरिनोए ॥ ३ ॥ " किमिवाद सर्वाणि तानि वन्दे यथा
"सब्वे वि कोडी, लक्खा सगवंतसय श्रमनउया । तियणचे बंदेहणे ॥ ४ ॥ पनरसा को मिसया, कोमीवायाललक्ख श्रभवन्ना । अडतीससस बंदे, सासयजिणपमिम तिलोए ॥ ५ ॥ "
कथम् । स्वस्थाने] सन् हि तत्र विद्यमानानि ।
लोकादिषु सि
"सक्कथपण इमिणार, एयाई वेश्याइँ वंदामि । वियत्ययणणे, एवं खुपोषणं भणियं ॥ ६ ॥ पुणरुतं पिन दुर्घ, दव्वत्थमिणं जिलागमन्नूहि । जियराघुरूपता, कम्मश्चयकारणत्तेयं ॥ ७॥ जह विश्वविद्याषणार्थ, पुमंसुमरणं सुहवं तह मिच्छत्तविसहर, विनेयं वंदणाई वि ॥ ८ ॥ ततो यज्ञावसार, दाऊदविहिणा साहुगयं पणिहाणं, करेश् एयाऍ गाहाए" ॥ ६॥
" जावंति के साहू |" इत्यादि । यावन्तः केचित् उत्कृष्टतो जघन्यतश्च । यथा
|
" नवकोटि सस साहू नकोसं केवली व सपको बंदुकोडि फेल, कोडि सहसा मुबिजां ॥ १ ॥ लादिसाधयः १ भरतैरते महाविदेच पञ्चदशकर्मभूमिवित्यर्थः किम, सर्वेषां तेषां तो नम्रः त्रिविधेन यचामनोभिः प्रियमविरतानां मनादेवमादिरहितानां भावसाधनामित्यर्थः ।
"ततो
वित्तो
भुवि। सुकनिबद्धं सुद्धं, थयं च वृत्तं च वज्जर ॥ १ ॥ सभासादो गंभीर त्यो निकला। पाइयमाखाय तं विविदेहि देहि ॥ २ ॥ दो पमोरोमं
इफल पत्थणपरं इय पणिहाणं कुणइ तश्यं " ॥ ३ ॥ स० [२] प्रस्ता० | नवरं स्तुतिया कृत्य करावा व वि. घिनोपविश्य पूर्ववत्प्रणिपात दमक पठित्वा मुकामुद्रा प्रणिधानं कुर्वन्ति । यथा
" जय वीयराय जगगुरु होउ ममं तुह पत्रावश्रो भयवं । नियम सारिआ टुफहसिद्धी ॥ १० लोगविरुद्धच्चा, गुरुजणपूत्रा परत्थकरं च । सुरगुरुजोमो तय सेवा श्रभयमसंडा ॥ २ ॥ * ४० २ अधि० ।
For Private & Personal Use Only
-
www.jainelibrary.org