________________
चेश्यवंदण
(१३२१) चेइयवंदण
अभिधानराजेन्दः । चैत्यवन्दनसमाप्तौ यद्विधेयं तदाद
प्रणिधानकरणविधिमादएयस्स समत्तीए, कुसलं पणिहाणमो उ कायव्वं ।
तं पुण संविग्गेणं, नवप्रोगजुएण तिव्यसकाए । सत्तो पवित्ति-विग्धज-य-सिदि तह य स्थिरीकरणं ।।२६।। सिरणमियकरयलंजलि, इय कायव्वं पयत्तेणं ॥ ३॥ पतस्यानन्तरोक्तचैत्यबन्दनस्य, समाप्ती, सत्तरस्य पुनःशब्दा
तदिति प्रणिधानम , पुनरिति विशेषद्योतने , संमिग्रेन मो. र्थस्य तुशब्दस्येह संबन्धाभिष्ठायां पुनः , कुशलं शुभम, न तु
क्षार्थिना, भवभीतेन पा । उपयोगयुतेनावहितमनसा, तीव. भवहेतुपदार्थप्रार्थनादिबदशुभम् । प्रणिधानं प्रार्थनागर्भमैका
भरपा प्रात्यन्तिक्या सदनुपानकरणरुच्या, भनेन च मानसो घ्यम , 'ओ' इति निपातः पादपूरणार्थः। तुशन्दः सम्बन्धित
विधिवक्तः । अथ शारीरं विधिमाह-शिरसि मस्तके, नमितो एष, कर्तव्यं विधेयम् । अथ कस्मादिदं कर्तव्यम् । भत्रोच्यते.
नियशितः, करतलयोईस्तयोरन्जलिईस्तविन्यासविशेषो यत्र पस्मादितः सत्प्रवृत्त्यादयो प्रबन्तीत्येतदेवाह, ततः प्रागुक्तप्रणि
करणे तत्तथा । कर्तव्यमित्येतरिक्रयाविशेषणमिदम, इति मनेन धानातू,प्रवृत्तिः समन्यापारेषु प्रवर्तन,प्रवति हि जातमनोर
च पक्ष्यमाणेन पाठक्रमेण प्रयत्नेनादरेणेति. गाथार्थः ॥ ३२॥ थानां शक्तौ सत्यां तपाये प्रवृत्तिरिति । तया विघ्नजयो
पश्चा०४विधाल। 'जय पीयराग' संघात्रवर्णसंख्या। मोक्षरूपपथप्रवृत्तप्रत्यूहस्य जघन्यमभ्यमोत्कृष्एस्याशुभभावरूप
अथ प्रणिधानत्रिवर्णसंस्पाण्यापनाय गीतिगाथाप्रथमस्य प्रणिधानजनितशुञभावान्तरेणानिनवः, तथा सिद्धिर्विघ्न
पादमाहजयात्प्रस्तुतधर्मव्यापाराणां निष्पत्तिः,पतस्य च प्रवृत्त्यादिपदत्र
पणिहाणि वाचनसयं, ................................। यस्य समाहारद्वन्द्वः। (तह यत्तितधव,समुशयार्थश्वायम्। (पि. (पणिहाणि त्ति ) जातावकत्वं, ततश्च त्रिप्रणिधानेषु द्विपरीकरण ति ) स्वगतपरगतधर्मव्यापाराणां स्थिरीकरणं स्थि-| चाशदधिकं शत, वर्णानां प्रवति। तत्र "जावंति" इत्यादिजिनरत्वाधानमिति,अतः प्रवृत्यादीनि वाञ्चता प्रणिधानमवश्यं कर- धन्दनारूपे प्रथमे प्रणिधाने पञ्चत्रिंशत् 'जाति के' इत्यादिके णीयं, तदनावे प्रवृत्त्याद्यसिकेरिति गाथार्थः ॥ २५ ॥
द्वितीये मुनिवन्दनालक्षणेऽष्टत्रिंशत्, “जय धीराय" इत्यादि ननु प्रणिधानं प्रार्थनारूपत्वान्निदानवत्परिहार्थ स्यात, नैवं,कु- गाथाद्वयात्मके तृतीये प्रार्थनास्वरूपे त्वेकोनाशीतिः, सर्वमिशलमितिविशेषणेन तस्य निदानरूपतया व्यपोहितत्वात, अ.
लिते द्विपञ्चाशं शतमिति। एषा च चैत्यवन्दना गुरुलघुवर्णपरि. कुशलस्यैव निदानत्वात् । इदं च विशेषणफलमनपधारयतो
झानमन्तरेण क्रियमाणा न विशुका स्यात् । माह च-" गुरुसमन्दमतिशिष्यस्य निदानत्वाऽऽशङ्काव्यपोहायाऽऽह
घुम्नेदज्ञानं, न विद्यते यस्य सर्वथा चित्ते । स विचक्षणोऽपि
रक्षा, न बतभेदस्य कर्तुमलम्" ॥१॥ किंच-क्ष्यअनन्नेदादर्थनेएत्तो चिय ण णियाणं, पणिहाणं बोहिपत्यशासरिसं ।
दोऽर्थभेदे च नानीष्टसिद्धिः, प्रत्युतानर्थप्राप्तिः स्यात् , कुणालसुहनावहेनभावा, ऐयं इहराऽपवित्ती उ ।। ३०॥ कुमारघत । ततोऽवश्यं गुरुलघुत्वं वर्णानां शातव्यम् । एक(पत्तो थियत्ति) यत एव कुरासं, प्रवृत्यादि हेतुर्वा,अत एव का
स्य च परिझाने द्वितीयं सुनेन परिज्ञायते । रणात,न नैव,निदानमार्तध्यानविशेषो भवति । किं तत् ?,प्रणि
तत्र बाल्यत्वाद् गुरुवर्णसंख्याख्थापनार्थ गीतिगाथापादत्रधानं चैत्यवन्दनाचसानकृत्य, निदानस्याकुशलत्वात्प्रवृत्त्याधा
बमाहशयविशेषानुत्पादकत्वाद्वा । तर्हि किंनुतमिदमित्याह-घोधि
........................ कमेसु सग तिचउवीस तित्तीसा। प्रार्थनासहशम् "पारोम्गं बोहिलाभं" इत्यादिप्रार्थनातुल्यं: गुणतीस अट्ठवीसा,चउतीसि तितीस बार गुरुवन्ना ।। यथा बोधिप्रार्थनं न निदानं तथेदमपीत्यर्थः । कुत पतदेवमि- (व्याख्याऽस्या अन्यत्र )सङ्घा०३प्रस्ता० (अत्र कुणामकुमारस्याह-शुभभावहेतुजावात्प्रशस्ताभ्यवसायस्य कारणत्वात्। यथा कथा सघाचाराद्वातव्या) हि घोधिप्रार्थनं शुभभावहेतुरेवमिदमपि, केयं ज्ञातव्यम् । नि- दण्डकस्तवमानम् " वन्ना सोलस सगनउ-इ संपया श्रदानरूपत्वे चास्य यत्स्यात्तदाह-इतरथाऽन्यथा,निदानरूपताया
सीयाला । इगसीयसयं तु पया, सगनउई संपयायो य॥" मिव्यर्थः । अवृत्तिस्तु अप्रवर्त्तनमेव,चैत्यवन्दनान्ते प्रणिधानस्या- त्ति "अट्ठमनयमदसमेति" द्वारत्रयम् । करणमेव स्यात्, निदानस्यागमे निषिकत्वादिति गाथार्थः॥३०॥ सम्प्रति "पणदंडे" इत्येकादशद्वारगाथापूर्वानाऽऽहपथ नवत्वस्याप्रवृत्तिः को दोषः?, इत्याशङ्कां परिहरनाह- पण दंमा सक्कत्थव-चेश्यनामसुयसिफथय इत्थं । एवं तु पटुसिकी, दव्वपवित्ती उ प्राणहा णियमा ।
पएलकाः प्रागुक्तशब्दार्थाः,ते च पञ्चाऽत्र चैत्यवन्दनायां, गु
एसागरनृपतिवत सत्यापनीयाः । तत्र प्रथमो दएमकः शतम्हा अविरुकमिणं, णेयमवत्यंतरे उचिए ॥३१॥
क्रस्तवः " नमोऽत्यु णं" इत्यादि, "सब्वे तिविदेण धंदापवं तु काका ध्येयम् एवं पुनः प्रणिधानप्रवृत्तौ पुनः, इष्टसिद्धिर- मि" इत्येतदन्तः । यतश्चैत्यवन्दनाचूर्णी चैतत्सर्वं व्याख्याय भिमतार्थनिष्पत्तिजवति, अन्यथा प्रणिधानस्य परिहार्यता- | प्रणितम्-" एवं पणिवायदंमगं भणित्ता तो पंचंगपयां प्रणिधानशून्यं बनुष्ठानं द्रव्यानुष्ठानमेवेति नियमादवइयं- णिवाइयं करे"त्ति । १। द्वितीयश्चित्यस्तवः "अरिहंतचेश्याभावेन ( तम्ह त्ति) यस्मादिष्टार्थसिहिनिबन्धनं प्रणिधानं | णं" इत्यादि ।२। तृतीयो नामस्तवः " लोगस्सुजोयगरे" तस्माद्धेतोः, अविरुवं संगतम,इदं प्रणिधानम, केय सातव्यम् । इत्यादि । ३। चतुर्थः श्रुतस्तवः "पुषस्वरवरदीच" स्यादि ।। कि सवावस्थासु, नत्याह-अवस्थान्तर भूमिकाविशेषे, उचि- पञ्चमस्तु बरामकः सिम्स्तवरूपः " सिखाणं बुकाणं " ते प्रणिधानस्य योग्ये, मप्राप्तप्रार्थनीये गुणावस्थायामप्राप्ततत्प्र. इत्यादि, यावत् "अप्पाणं घोसिरामि" इत्येतत्पर्यन्तः। तथा श्री. कर्भावस्थायां वेति भावना । ति गाथार्थः ॥ ३१ ॥
हरिभरिपूज्यैललितविस्तरायामतदन्तं व्याख्याय प्रपितम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org