________________
(१३१६) चेश्यवंदण अभिधानराजेन्द्रः।
चेश्यवंदण पउमप्पर सुपासं, जिणं च चंदप्पहं वंदे ॥१॥
गुणा इति सर्वलोकप्रहः । तदनुसारेण सर्वतीर्थकरसाधारणा सुविदि च पुष्फदंतं , सीअल सिज्जंस बासुपुखं च। स्तुतिः । अन्यथा अन्यकायोत्सर्गे अन्या स्तुतिरिति न स. विमलमणतं च जिणं, धम्म संतिं च बंदामि ॥२॥ म्यक, अतिप्रसङ्गात । इति सर्वतीर्थकराणां स्तुतिरुक्ता । एष स. कुथु अरं च मल्लिं, वंदे मुणिसुब्वयं नमिजिणं च।
लोकस्थापनार्हतस्तवरूपः पञ्चमोऽधिकारः। चंदामिऽरिट्टनेमि, पासंतह वचमाणंच" ॥३॥ध०२ अधिका इदानीं येन ते नगवन्तः तदनिहिताश्च भावाः स्फुटमुपकीर्तनं कृत्वा चेतााट्यर्थ प्रणिधानमाह
लज्यन्ते, तत्प्रदीपस्थानीयं सम्यक् श्रुतमर्हति कीर्तनं तत्राऽपि " एवं मए अभिपुत्रा, विद्यरयमला पहीणजरमरणा। तत्प्रणेतन् भगवतस्तत्प्रथमं स्तौतिचउवीसं पि जिणवरा,तित्थयरा मे पसीयतु"राध०२अधिक। "पुक्खरवरदीवके, थायइखंमे य जंबुदीवे य । तत्र प्रथममस्य लाघवाथै च श्रुतस्तवादेरस्यैकयैव गाथया भरहेरवयविदेहे, धम्माइगरे नमसामि"। ध०२ अधिनाला संपदादिप्रमाणमाइ
एवं श्रुतधर्मादिकराणां स्तुतिरुक्ता , एष षष्ठोऽधिकारः ।
इदानीं श्रुतधर्मस्याऽऽहनामथवाइसु संपय-पयसम अस्वीस साल वीस कमा ।
" तमतिमिरपालविणं-सणस्स सुरगणन-रिंदमहिअस्स । अपुरुत्त वन दोसय, उसयं सोलऽहनउय सयं ।। सीमाधरस्स बंदे, पप्फोमिअमोहजाबस्स" ॥१॥ नामस्तबचतुर्विशतिस्तवः , अादिशब्दात श्रुतस्तषसिम्स्त.
ध०२ अधि० ।ल। वग्रहः। पषु दएमकेषु,संपदो विश्रामाः,पदसमाः दएमकादिचतु
इत्थं श्रुतमभिवन्द्य तस्यैव गुणोपदर्शनद्वारेणाप्रमादगोचरतां र्यभागसमानाः, यावन्ति पदानि ताबन्त्य एव संपदः। तत्र अष्टा
प्रतिपादयन्नाहविंशतिर्नामस्तबे, एकश्लोकगाथाषटूमानत्वात् । षोमश श्रुतस्त
" जाजरामरणसोगपणासणस्स, चे, गाथाद्वयवृत्तद्वयत्वात् । विंशतिः सिदस्तवे, गाथाप
कल्लाणपुक्खलविसालसुहावहस्स । अकप्रमाणत्वात् । क्रमेण यथाक्रम, तथा अद्विरुक्ता म
को देवदाणवनरिंदगणच्चिस्त, पुनरुक्ता ये एकवेलया गणितास्ते पुनर्न गएयन्ते । इति
धम्मस्स सारमुवनभ करे पमाय॥१॥"ध०२ अधि. संघा०)
यतश्चैवमतःभावः । वर्णा अकराणि , दमकत्रये क्रमेण भवन्ति । तत्र द्वे शते षष्टयधिके नामस्तवदण्डके ," सव्वलोए" इत्य
“सिद्धे जो पयमो णमो, जिणमए नदी सया संजमे, रचतुष्कस्याकेपात् । अग्रेतनवर्णानाम अर्हचैत्यस्तवे गणित.
देवं नागसुबन्नकिन्नरग-स्सम्भूअन्नावच्चिए॥ स्वादद्विरुक्ता शति प्रतिज्ञाताच । एवमप्रेऽपि भाव्यम् । १ ।
लोगो जत्थ पहियो जगमिणं तेमुक्कमच्चासुरं, तथा वे शते षोडशाधिके श्रुतस्तवदण्डके, "सुयस्स भग
धम्मो बखर सासो विजयम्रो धम्मुत्तरं बहउ"॥१॥ध०२ वो ति" सप्ताक्षरसहितगणनात् दण्डकान्तःपातित्वादे
अधिक। लासवा० । पाम । तथा अष्टनवत्यधिकं शतं सिद्धस्तवदएमके, “सम
(२५) श्रुतस्य स्तुतिःदिकी समाहिगराणं " इतियावत् पश्चाधिकारप्रमाणत्वात
प्रणिधानमेतन्मोक्कषीजकल्पं परमार्थतो नाशंसारूपमेवेति पशमदएमकस्य "सिद्धत्थर पंच अहिगारा" इति वचना
प्रणिधानं कृत्वा श्रुतस्यैव वन्दनाद्यर्थ कायोत्सर्गाथै पठव । शेषभावना प्राग्वत् । संघा०३ प्रस्ता।
ति, पठन्ति वा-सुअस्स भगवओ करेमि काउस्सगं "
श्त्यादि," बोसिरामीति" यावत् । ध०२ अधिक नवरं श्रु. (२४) सिम्स्तुतिः
तस्यति प्रवचनस्य सामायिकादिचतुर्दशपूर्वपर्यन्तस्य , भग"कित्तिय बंदिय महिया, जे ए सोगस्स उत्तमा सिद्धा। वतः समप्रैश्वर्यादियुक्तस्य , सिद्धत्वेन समप्रैश्वर्यादियोगः;
प्रारुम्ग बोहिमानं, समाहिवरमुत्तमं दितु ॥१॥" ध०२ अ. न ह्यतो विधिप्रवृत्तः फोन वाच्यते, व्याप्ताश्च सर्वप्रवादाः, धिल
पतेन विधिप्रतिषेधानुष्ठानपदार्थाविरोधेन च वर्तन्ते । "चंदेसु निम्मनयरा, प्राइवेसु प्राहियं पयासयरा । स्वर्गकेवलार्थिना तपो ध्यानादि कर्तव्यम् , " सर्वे जीवा न सागरवरगंभीरा, सिद्धा सिद्धिं मम दिसंतु"॥१॥ध०२अधिन हन्तव्याः" इति वचनात् । “समितिगुत्तिद्धा" क्रिया,"असपत्नो लासङ्घा नामाऽहं धन्दनाधिकाररूपश्चतुर्थोऽधिकारस्तृती. योगः" इतिवचनात्। 'उत्पाददिगमध्रौव्ययुक्तं सत्' एवं "द्रव्ययो दण्मकः । एवं चतुर्विंशतिस्तवमुक्त्वा सर्वलोक एवाह- मनन्तपर्यायमर्थः" इति वचनादिति कायोत्सर्गप्रपञ्चः प्राग्वत् । चैत्यानां वन्दनाद्यर्थ कायोत्सर्गकरणायेदं पठति, पन्ति तथैव च स्तुतिः, यदि च परं श्रुतस्य समानजातीयवृन्दकत्वाधा-" सब्बलोए अरिहंतचेइयाणं करेमि कामस्सगं" इ-| तू । अनुभवसिद्धमेतत् । तत्स्थानातू चलति समाधिरन्ययेति त्यादि, "वोसिरामीति" यावत् । ध०२ अधि० । ल०। नवरं | प्रकटम । ऐतिां चैतदेवमतो न साधनीयमिति । ल । सर्वलोके उधिस्तिर्यग्रूपे , त्रैलोक्य इत्यर्थः । तत्रोर्द्धलोके
वावस्तियगरूप, त्रलाक्य इत्यथः । तत्राद्ध लोक | ततः कायोत्सर्गकरणं पूर्ववत्पारयित्वा श्रुतस्य स्तुति पतिसौधादिस्वागतविमानेषु। यथा-"वत्तीसमक्खचेइयं सो- | "सुअनाणत्ययरूवो, अहिगारो होइ एस सत्तमो। हम्मे" (इत्यादि 'चेश्य' शब्दे अस्मिन्नेव नागे१२४२पृष्ठे गतम्) इह पयसंपयसोलस, नमुत्तरा वन्न दुन्नि सया ॥१॥" ध. व्याख्या पूर्ववत्, नवरं सर्वश्चासौ लोकश्च अधकईतिर्यग्भे- २ अधिः । संघा० । व्याख्यातं 'पुष्करवरद्वीपाः' इत्यादि दः,तस्मिरलोक्य इत्यर्थः। अधोलोके हि चमरादिभवनेषु,ति- सत्रम् । पुनरनुष्ठानपरम्पराफसलतेत्यः तेज्यस्तथाभावेन तयंगलोके द्वीपाचज्योतिष्कविमानादिषु . कर्द्धलोके सौधर्मा- | क्रियाप्रयोजकेच्यश्च सिद्धज्यो नमस्करणायदं पठति, पन्ति दिषु सन्ति वाऽहंच्चैत्यानि । ततश्च मौलचैत्यं समाधिकारण- वा-"सिसाणं " इत्यादि सूत्रम् । २० । ध० । सवा० । मिति मूलप्रतिमायाः प्राक् स्तुतिरुक्ता । श्दानीं सर्वे अर्हन्तस्त- एष सिद्धस्तुतिरूपोऽष्टमोऽधिकारः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org