Book Title: Abhidhan Rajendra kosha Part 3
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
(१३१६) चेश्यवंदण अभिधानराजेन्द्रः।
चेश्यवंदण पउमप्पर सुपासं, जिणं च चंदप्पहं वंदे ॥१॥
गुणा इति सर्वलोकप्रहः । तदनुसारेण सर्वतीर्थकरसाधारणा सुविदि च पुष्फदंतं , सीअल सिज्जंस बासुपुखं च। स्तुतिः । अन्यथा अन्यकायोत्सर्गे अन्या स्तुतिरिति न स. विमलमणतं च जिणं, धम्म संतिं च बंदामि ॥२॥ म्यक, अतिप्रसङ्गात । इति सर्वतीर्थकराणां स्तुतिरुक्ता । एष स. कुथु अरं च मल्लिं, वंदे मुणिसुब्वयं नमिजिणं च।
लोकस्थापनार्हतस्तवरूपः पञ्चमोऽधिकारः। चंदामिऽरिट्टनेमि, पासंतह वचमाणंच" ॥३॥ध०२ अधिका इदानीं येन ते नगवन्तः तदनिहिताश्च भावाः स्फुटमुपकीर्तनं कृत्वा चेतााट्यर्थ प्रणिधानमाह
लज्यन्ते, तत्प्रदीपस्थानीयं सम्यक् श्रुतमर्हति कीर्तनं तत्राऽपि " एवं मए अभिपुत्रा, विद्यरयमला पहीणजरमरणा। तत्प्रणेतन् भगवतस्तत्प्रथमं स्तौतिचउवीसं पि जिणवरा,तित्थयरा मे पसीयतु"राध०२अधिक। "पुक्खरवरदीवके, थायइखंमे य जंबुदीवे य । तत्र प्रथममस्य लाघवाथै च श्रुतस्तवादेरस्यैकयैव गाथया भरहेरवयविदेहे, धम्माइगरे नमसामि"। ध०२ अधिनाला संपदादिप्रमाणमाइ
एवं श्रुतधर्मादिकराणां स्तुतिरुक्ता , एष षष्ठोऽधिकारः ।
इदानीं श्रुतधर्मस्याऽऽहनामथवाइसु संपय-पयसम अस्वीस साल वीस कमा ।
" तमतिमिरपालविणं-सणस्स सुरगणन-रिंदमहिअस्स । अपुरुत्त वन दोसय, उसयं सोलऽहनउय सयं ।। सीमाधरस्स बंदे, पप्फोमिअमोहजाबस्स" ॥१॥ नामस्तबचतुर्विशतिस्तवः , अादिशब्दात श्रुतस्तषसिम्स्त.
ध०२ अधि० ।ल। वग्रहः। पषु दएमकेषु,संपदो विश्रामाः,पदसमाः दएमकादिचतु
इत्थं श्रुतमभिवन्द्य तस्यैव गुणोपदर्शनद्वारेणाप्रमादगोचरतां र्यभागसमानाः, यावन्ति पदानि ताबन्त्य एव संपदः। तत्र अष्टा
प्रतिपादयन्नाहविंशतिर्नामस्तबे, एकश्लोकगाथाषटूमानत्वात् । षोमश श्रुतस्त
" जाजरामरणसोगपणासणस्स, चे, गाथाद्वयवृत्तद्वयत्वात् । विंशतिः सिदस्तवे, गाथाप
कल्लाणपुक्खलविसालसुहावहस्स । अकप्रमाणत्वात् । क्रमेण यथाक्रम, तथा अद्विरुक्ता म
को देवदाणवनरिंदगणच्चिस्त, पुनरुक्ता ये एकवेलया गणितास्ते पुनर्न गएयन्ते । इति
धम्मस्स सारमुवनभ करे पमाय॥१॥"ध०२ अधि. संघा०)
यतश्चैवमतःभावः । वर्णा अकराणि , दमकत्रये क्रमेण भवन्ति । तत्र द्वे शते षष्टयधिके नामस्तवदण्डके ," सव्वलोए" इत्य
“सिद्धे जो पयमो णमो, जिणमए नदी सया संजमे, रचतुष्कस्याकेपात् । अग्रेतनवर्णानाम अर्हचैत्यस्तवे गणित.
देवं नागसुबन्नकिन्नरग-स्सम्भूअन्नावच्चिए॥ स्वादद्विरुक्ता शति प्रतिज्ञाताच । एवमप्रेऽपि भाव्यम् । १ ।
लोगो जत्थ पहियो जगमिणं तेमुक्कमच्चासुरं, तथा वे शते षोडशाधिके श्रुतस्तवदण्डके, "सुयस्स भग
धम्मो बखर सासो विजयम्रो धम्मुत्तरं बहउ"॥१॥ध०२ वो ति" सप्ताक्षरसहितगणनात् दण्डकान्तःपातित्वादे
अधिक। लासवा० । पाम । तथा अष्टनवत्यधिकं शतं सिद्धस्तवदएमके, “सम
(२५) श्रुतस्य स्तुतिःदिकी समाहिगराणं " इतियावत् पश्चाधिकारप्रमाणत्वात
प्रणिधानमेतन्मोक्कषीजकल्पं परमार्थतो नाशंसारूपमेवेति पशमदएमकस्य "सिद्धत्थर पंच अहिगारा" इति वचना
प्रणिधानं कृत्वा श्रुतस्यैव वन्दनाद्यर्थ कायोत्सर्गाथै पठव । शेषभावना प्राग्वत् । संघा०३ प्रस्ता।
ति, पठन्ति वा-सुअस्स भगवओ करेमि काउस्सगं "
श्त्यादि," बोसिरामीति" यावत् । ध०२ अधिक नवरं श्रु. (२४) सिम्स्तुतिः
तस्यति प्रवचनस्य सामायिकादिचतुर्दशपूर्वपर्यन्तस्य , भग"कित्तिय बंदिय महिया, जे ए सोगस्स उत्तमा सिद्धा। वतः समप्रैश्वर्यादियुक्तस्य , सिद्धत्वेन समप्रैश्वर्यादियोगः;
प्रारुम्ग बोहिमानं, समाहिवरमुत्तमं दितु ॥१॥" ध०२ अ. न ह्यतो विधिप्रवृत्तः फोन वाच्यते, व्याप्ताश्च सर्वप्रवादाः, धिल
पतेन विधिप्रतिषेधानुष्ठानपदार्थाविरोधेन च वर्तन्ते । "चंदेसु निम्मनयरा, प्राइवेसु प्राहियं पयासयरा । स्वर्गकेवलार्थिना तपो ध्यानादि कर्तव्यम् , " सर्वे जीवा न सागरवरगंभीरा, सिद्धा सिद्धिं मम दिसंतु"॥१॥ध०२अधिन हन्तव्याः" इति वचनात् । “समितिगुत्तिद्धा" क्रिया,"असपत्नो लासङ्घा नामाऽहं धन्दनाधिकाररूपश्चतुर्थोऽधिकारस्तृती. योगः" इतिवचनात्। 'उत्पाददिगमध्रौव्ययुक्तं सत्' एवं "द्रव्ययो दण्मकः । एवं चतुर्विंशतिस्तवमुक्त्वा सर्वलोक एवाह- मनन्तपर्यायमर्थः" इति वचनादिति कायोत्सर्गप्रपञ्चः प्राग्वत् । चैत्यानां वन्दनाद्यर्थ कायोत्सर्गकरणायेदं पठति, पन्ति तथैव च स्तुतिः, यदि च परं श्रुतस्य समानजातीयवृन्दकत्वाधा-" सब्बलोए अरिहंतचेइयाणं करेमि कामस्सगं" इ-| तू । अनुभवसिद्धमेतत् । तत्स्थानातू चलति समाधिरन्ययेति त्यादि, "वोसिरामीति" यावत् । ध०२ अधि० । ल०। नवरं | प्रकटम । ऐतिां चैतदेवमतो न साधनीयमिति । ल । सर्वलोके उधिस्तिर्यग्रूपे , त्रैलोक्य इत्यर्थः । तत्रोर्द्धलोके
वावस्तियगरूप, त्रलाक्य इत्यथः । तत्राद्ध लोक | ततः कायोत्सर्गकरणं पूर्ववत्पारयित्वा श्रुतस्य स्तुति पतिसौधादिस्वागतविमानेषु। यथा-"वत्तीसमक्खचेइयं सो- | "सुअनाणत्ययरूवो, अहिगारो होइ एस सत्तमो। हम्मे" (इत्यादि 'चेश्य' शब्दे अस्मिन्नेव नागे१२४२पृष्ठे गतम्) इह पयसंपयसोलस, नमुत्तरा वन्न दुन्नि सया ॥१॥" ध. व्याख्या पूर्ववत्, नवरं सर्वश्चासौ लोकश्च अधकईतिर्यग्भे- २ अधिः । संघा० । व्याख्यातं 'पुष्करवरद्वीपाः' इत्यादि दः,तस्मिरलोक्य इत्यर्थः। अधोलोके हि चमरादिभवनेषु,ति- सत्रम् । पुनरनुष्ठानपरम्पराफसलतेत्यः तेज्यस्तथाभावेन तयंगलोके द्वीपाचज्योतिष्कविमानादिषु . कर्द्धलोके सौधर्मा- | क्रियाप्रयोजकेच्यश्च सिद्धज्यो नमस्करणायदं पठति, पन्ति दिषु सन्ति वाऽहंच्चैत्यानि । ततश्च मौलचैत्यं समाधिकारण- वा-"सिसाणं " इत्यादि सूत्रम् । २० । ध० । सवा० । मिति मूलप्रतिमायाः प्राक् स्तुतिरुक्ता । श्दानीं सर्वे अर्हन्तस्त- एष सिद्धस्तुतिरूपोऽष्टमोऽधिकारः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1340 1341 1342 1343 1344 1345 1346 1347 1348 1349 1350 1351 1352 1353 1354 1355 1356 1357 1358 1359 1360 1361 1362 1363 1364 1365 1366 1367 1368 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386