Book Title: Abhidhan Rajendra kosha Part 3
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
(१३१७) चेश्यवंदण निधानराजेन्द्रः।
चेश्यवंदण च-" अहमी तस्स उत्तरी" इत्यादि, "गमि काउस्सम्" इति
उक्तं च व्यवदारनाम्येपर्यन्त मिति । परतः कायोत्सर्गदएमकत्वाच तद्वर्णसहितानि "अायरियागहणणं, तित्थयरो इत्य होइ गहिरो श्र। तु त्रीणि शतानि चत्वारिंशदधिकानि भवन्ति। उक्तं च-"नव- किं न भव प्रायरिश्रो, पायारं उवइसंतो य ॥ नवासया रिया-बहिवाए होश वनपरिमाणं । नस्सग्गबन्न- निदरिसणमित्थ जह खं-दएण पुट्ठो य गोभमो भयवं । सदिया. ते तिन्नि सया न चालीसा ॥१॥" अपरेतु-"मिच्छा केण तुहं सिति च, धम्मायरिएण पचाह ।। मि छक्कम" इति पर्यवसानं " वन्नाणं ससयं" इति भणन्ति ।
स जिणो जिणाइसश्त्रो, सो चेव गुरू गुरुवएसानो। तथाऽत्र द्वात्रिंशत्पदानि, अष्टौ संपदो महापदानीति ॥ फरणाय विणयणाउं, सो चेव मतो उवज्झाअं॥” इति ।
अथ यस्यां संपदि यावन्ति पदानि सन्ति तत्संख्या श्राद्यपदप. आचाराङ्गचूर्णावप्युक्तम्- "प्रायरिया तित्थयरागुणे प्रायरिय रिक्षाने च शेषपदानि सुनेन कायन्ते, श्त्याद्यपदानि च र्याप. असंजमए"ति । सूत्रचूर्णि:-"श्रायरिया तित्ययर त्ति"संघा० थिकीसंपदा प्रतिपिपादयिषुराह
३ प्रस्ता०। ईयाप्रतिक्रमणसूत्रमत्रैव प्रागुक्तम् (अत्र स्कन्दकमुदुग दुग इग चउ ग पण,इगरस उग इरियसंपयाइ पया। निकथानकं सताचाराज्यम् ) ई०प्र०अनन्तरम्-पतदर्थश्चैत्यइच्छाइरिगमपाणा, जे मे एगिदि अभि तस्स ॥॥
स्तबदएडके अभिधास्यते-“शरियउसग्गपमाणं,पणविंसुस्साद्वे च द्वेचेत्यादि द्वन्द्वः। ततो विवेकचतुरेकपञ्चैकादशषट्पदानि
स" इति वचनात् पञ्चविंशत्युच्चासपूरणार्थ " चंदेसु निम्म
लयरा" इत्यन्त चतुर्विशतिस्तवं मनसा विचिन्त्य " नमो अरियासु ताश्च ता र्यापधिकीसंपदश्च"तेलुग्वा" ॥३।२।१०८॥ इति
हंताणं" इति भणन् कायोत्सर्ग पारयित्वा पुनश्चतुर्विशतिस्तवं पदपथिकीशब्दयोर्लोपः,तासामाद्यपदानि । यथा इच्छा च, इरि
सकलं वाचोचरति । सङ्घा०३ प्रस्ता०1" नमोऽत्यु णं अरिधेत्यादिद्वन्द्वः इत्यकरघटना। एवमन्यत्रापि कार्या। भावार्थस्त्व
हताणं जगवंताणं" इत्यादि। (अस्य व्याख्या अहंदादिशन्देषु) यम्-इच्छेतिवर्णद्वयसूचिताऽद्यपदा “श्च्यामि १ पडिक्कमिवं २" इति पदद्वयपरिमाणा प्रथमा संपत् । रीत्यक्करद्वयघटि
तत्र शक्रस्तवसंपदां पदसंख्यामाद्यपदानि च ताद्यपदा "शरयावहिआए १ विराहणाए २" इति पदद्वय
प्रतिपिपादयिषुराहनिष्पना द्वितीया संपत । गमेत्याद्यकरद्वयनकणा-"गमणाग- दुति चउ पण पण दुचउ ति, पयसकत्थयसंपयाइपया। मण" इत्येकपदैव तृतीया संपत् । “पाणे ति" हिवर्णवपर्या- नमुआइगपुरिसो सो-गुअभयधम्मऽप्पजिएसव्वं ॥३॥ दिमपदा "पाणक्कमणे वीयकमणे हरियक्कमणे ३ श्रोसा उत्ति
अक्षरघटना प्रागुक्तानुसारण कार्या। भावार्थः पुनरयम्-“नगपणगदगमट्टीमकमासंताणासंकमणे ४" इति पदचतुष्टयनि
मोऽत्पु णं अरिहंताणं" इत्याद्यपदा पदद्वयप्रमाणा प्रथमा सं. टङ्किता चतुर्थी संपत् । “जे मे" इत्याद्यव्यञ्जनद्वयव्यज्जिता |
पत् । “प्रागरेणं " इत्यादिपदत्रयनिष्पना द्वितीया ।२। "जे मे जीवा विराहिया" इत्येकपदपरिमिता पश्चमी संप
“ पुरिसुत्तमाणं " इत्यादिपदचतुष्कचर्चिता तृतीया । ३। त् । 'पगिंदीति ' अकरसूचिताऽऽद्यपदा-" एगिदिया
"लोगुत्तमाणं" इत्यादिपञ्चपदपूरिता चतुर्थी । ४ । " अ१ बेदिया २ तेइंदिया ३ चरिदिया ४ पंचिंदिया ५"
भयदयाणं " इत्यादिपदपञ्चकपरिमाणा पञ्चमी ।५ । " धइति पदपञ्चकपरिनिष्ठिता षष्ठी संपत् । 'नीति' वर्णद्वयब
म्मदयाणं" इत्यादिपदपञ्चकनिष्पन्ना षष्ठी।६। “अप्पमिहः र्णिताद्यपदा"अनिया १ वत्तिमा २ सोसिमा ३ संघाश्या ४ य" इत्यादिपदद्वयनिर्वर्तिता सप्तमी।७। “जिणाणं" इत्यासंघट्टिया ५ परियाविश्रा ६ किलामिआ ७ विश्रा गणा- दिपदचतुण्यघटिताऽधमा । " सम्वन्नूणं" इत्याद्यत एकओगणं संकामिया जीविश्वाश्रो ववरोविश्रा १० तस्स मि- विकपरिकलिता "जियजयाणं" इति पर्यन्ता नवमी संपत । । । च्छा मि दुक्क ११ " इत्येकादशपदपरिच्छिन्ना सप्तमी संपत् । “ तस्स ति" आद्यपदालिङ्गिता " तस्स उत्त
अधास्यैव वर्णादिसंख्यार्थ गाथापूर्वाफमाहरीकरणेणं १ पायचित्तकरणणं २ विसोहीकरणणं ३ वि.
दोसयनउा वना, नव संपय पय तिसीस सकथए । सल्लीकरणेणं ४ पावाणं कम्माणं निग्घायणद्वार ५ गमि
द्वे शते सप्तनवत्यधिके, वर्णा अकराणि, शक्रस्तबदमके इति कास्सग।" इतिपदपटूघटिताऽप्रमी संपत् । परतः कायो
पोगः। “सधे तिविहेण चंदामि" इति यावत; एतदन्तस्यैव त्सर्गसूत्रत्वाद्भाध्यान्तरेऽन्यपदालिङ्गनेनास्या पतदन्तभणनाच। वर्णवृकिसम्प्रदायेन प्रणिपातदण्डकतया रूढत्वात्। तथा च चैउक्तं च-"जीवा बिराहिया पं-चमी न पंचिंदिया नवे ट्ठी।
त्यवन्दनाचूर्णी-"तिविहेण वंदामि" इत्येतदन्तं व्याख्याय भणितमिच्छामि दुक्कडं स-त्तमी अट्टमि गामि काउस्सगं ॥१॥" एवं
म-“ सक्कत्ययं विवरणं सम्मत्तं"। श्रीलघुनाध्येऽप्युक्तम्चासां पदैः परिगणनमर्थसाङ्गत्येन यथार्थतापरिज्ञानात् ।
"दो दो चल चल तिसया, सग नवा तिसनवा अप्पहिआ। उच्यते-"अब्ब गमो १ निमित्तं १, मोहे ३ यरहेण ४ संगदे अमतीसा छायाला, दंडेसु जहक्कम्मं धना" ॥१॥ ५ पंच । जीव ६ विराहण ७ पमिकम-णभेयो तिन्नि
अस्यार्थः स्थापनातोऽवसेयः । तथा नव संपदः, पदानि च चूमाए ॥१॥" अस्या अर्थ उक्तानुसारेणोन्नयः। वाचनान्तराणि
त्रयस्त्रिंशत् शस्तवे । सङ्घा० ३ प्रस्ता०।ध० प्रव०। त्वर्थसातत्याभावेन यादृच्छिकानि चेति मत्वोपेक्षितानि ।
जरतचरिते तु तस्य चक्ररत्ने उत्पन्नेअत्र चैवं वृहद्भाष्योक्तो विधि:-"सनिदिनं भावगुरुं, आपुच्चि- "सो विणयमो ग्वगो, काकण पयाहिणं च तिक्खुत्तो। त्ता खमासमणपुव्वं । इरिगं पमिक्कमिज्जा, ग्वणा जिणसरि- वंदा अभित्युणतो, इमाहि महुराहिँ बग्गदि ॥४६॥ कय इहरा ॥१॥" ननु जिनबिम्बस्यापि पुरतः स्थापना- लाभा हु ते सुलझा, जंसि तुम धम्मचक्कवट्टीणं । चार्यः स्थापनीयः, तीर्थकरे सर्वपदभणनातू तबिम्बेऽपि सर्व-1 होहिसि दस चतु इसमो, अ पच्छिमो वीरनामो त्ति ॥४७॥ पदस्थापना अवसीयत एव ।
एवं एहं थाऊणं, काऊण पाहिणं च तिक्खुत्तो।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1338 1339 1340 1341 1342 1343 1344 1345 1346 1347 1348 1349 1350 1351 1352 1353 1354 1355 1356 1357 1358 1359 1360 1361 1362 1363 1364 1365 1366 1367 1368 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386