Book Title: Abhidhan Rajendra kosha Part 3
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
चेयवंदण
रोमंचभाववुड्डी र जावचिवंदाइ भवे ॥ २६ ॥ सुते पगविड श्चिय, प्रणिश्रा तोडणेगसाहणमजुत्तं । इथूलम कोई, भन्न सुत्तं इमं सरिचं ॥ १५ ॥ तिम्नि वा कई जाव, पुई श्री तिसिलोइ श्रा । ताव तत्थ अरणुन्नायं, कारणेण परेण वि ॥ १६ ॥ भई गुरु विश्वपि न नये । सं निकारणजिमंदिर परिभोगनिवारय ॥ ५७ ॥ जं वासो पडो पर ताई अस्थि । संवाद वा तिमि उई ॥ १२८॥ सो वि हु भावत्थो, संजाविज्जर इमस्स सुत्तस्स । तो अन्नत्थं सुचं, अन्नत्थ न जोइडं जुषं ॥ १९ ॥
किं चजर इत्तियमित चिय, जिणबंदणमणुमयं सुपहुं तं । घुइयत्ताइपवित्ती, निरत्थिया दुज सव्वा वि ॥ २० ॥
(1318) निधानराजेन्द्रः |
अन्नच
गोवा विहिरसिया, संविग्गतमा व सूरिणो पुरिसा । कहते सुतविरुद्धं सामायारि पकमिति ॥ २१ ॥ अहवा चिश्वंदणया, निच्चा इयर ति होइ डुविहा उ । नि श्रागा ॥ २२ ॥ निचा संपुन विष, इयरा जहसत्तिओ वि कायव्वा । तब्बिसयमियं सुतं सुरांति गीया उ परमत्थं ॥ २३ ॥ सम्ममविचारिणं समय परओ व समयसुताई। जो पवय वि गोवर, सो नेश्रो र बहुसंसारी ॥ २४ ॥ दुसमदोखा जीवो जं वा तं चा मितरं पप्य । चेयबहु करणिज्जं, थोवं परिवज्जा सुहेण ॥ २५ ॥ इक्कं न कुपर मूढो, सुयमुद्दिसिउ नियकुदोदम्मि । जणमनं पि पवन, एवं बीयं महापावं ॥ २६ ॥ उत्पन्नसंसया जे, सम्मं पुच्छंति नेव गीयत्थे । कति माते पापिंडिया २७ ॥ बडुमेया पुरा पसा, भणिय ति बस्तुपहि पुरिसेहि संपूनमचायंतो मा को चइज्ज से सत्थं ॥ २८ ॥ " इत्याद्यभिहितं त्रिधा वन्दनेति पञ्चमद्वारम् | तत्र जम्या बन्दना प्रणिपातनमस्कारैरित्युक्तमतस्तापद प्रविपातस्वरूपाभिधित्सया द्वारं गाथापूर्वा
"
नाऽऽह
पणिवा पंचंगो, दो जाणू कर5गुत्तमं गं च । अथवा प्राकू "अंजनिबंध श्रद्धो ओय पंचंगओ य तिपणामा ।" इति जपन्यादिनेदेन प्रयमुक्तम्। ततः प्रणाम कि मेकाङ्गादिप्रकार भूपतिजिकासा सयर्थमिदमाहा फेणामोऽपि पते तत्कथं पञ्चाङ्ग एव उत्कृष्ट इत्याशङ्कायां जिनसमयप्रसिद्धासि
,
मेनीयते प्रणिपातः प्रणामः पापानि शरीरावयवा नम्राणि यत्र स पञ्चाङ्गप्रणामः, सुरेन्द्रदत्तकुमारवत् । पञ्चभिरङ्गैभूमिः स्पर्शनीयेत्यर्थः । तथा चोक्तमाचारापूर्ण" कई गर्मति सिरमेणं कारणं ति "कानि तानीस्वाद-वे जानुनी प्रावती, करद्विकं हस्ततलद्वयं उत्तमा मस्तकं येति शिरःप्रभृत्यका योगतः बाणि
पत्रकारः पतेन सिकान्तामसिकायादित्य
Jain Education International
चेयवंदण
धि । उक्तं च भाष्ये - " पूयं प्रोवयारं, भांति महंगमेत्र पणिवायं । सो पुण एतदसिह, न इ अत्रियो जिणमयम्मि ||१|| " इति एकाङ्गादिमेदात् । यमुक्तम्
66
एकाङ्गः शिरसो नामे, सद्व्यङ्गः करयोर्द्वयोः । प्रयाणानमने बङ्गः, करयोः शिरसस्तथा ॥ १ ॥ " चतुणी करयोग्यो-नमने चतुरङ्गकः । शिरसः करयोजन्योः, पश्चाङ्गः पञ्चमो मतः " ||२॥ सङ्घा० २ प्रस्ता० (सुरेन्द्र चकचान्यत्र )
(२०) इति भणितं प्रणिपात इति पष्ठं द्वारम् संप्रति नमस्कार इति सप्तमं द्वारं गाथाऽऽहसुमहत्य नमुक्फारा, इग दुग तिग जान असयं ॥ २१ ॥ सुमहार्थाः शोभनो बैराग्यादिजनको माँ साध्योपमारूपक कियागुतयमकानुप्रास विरोधाद्वारादिग
शाय्यर्थो येषां ते सुमहार्थाः, नमस्कारा मङ्गलवृत्तानि । कियन्तवैसे भरायन्तेयाको प्रयो] पायुत्कर्षसम तथा चागम:-"] अहोई मातुरोदि पुण तेहि महाविद संवर" विजयकुमार संघा०) इत्युक्तं नमस्कार इति सप्तमं द्वारम् । एवं च भणितं चैत्यचन्दनास्वरूपम् । सङ्घा० २ प्रस्ता० ।
सम्प्रति चैत्यवन्दनासूत्रार्थावसरः(२१) संपद्वार
"
;
अक्षराणि च संपतानीत्योत्तरपद संपदिति कार यम् । सङ्घा० ३ प्रस्ता० | ( पञ्चपरमेहिसुत्रसंपद मुक्कार शब्दे ) यांप्रतिक्रमणसूत्रमारभ्यान दर्शविध्यन्ताम्यतमीषपधिक व्यावायते, पाठक्रमायातत्वादर्यापथिकप्रतिक्रमणपुरस्सरं च सफलस्यापि चैत्यन्दनादेर्धर्मानुष्ठानस्योकस्वाद इत्यमेव च विसोपयोगेनानुष्ठानस्य साफल्यत्वात्, अन्यथा प्रायश्चित्तैकाग्रताया अभावात् सूत्रप्रामाण्याच्च । सङ्घा० ३ प्रस्ता० । पूर्वमत्रैवोत्तमएवं च सिद्धान्ताद्युक्तत्वादीर्यापथिकीप्रतिक्रमणपूर्विकेष चैत्यचन्दना वैस्यायाता वृद्धाः पुनरेवमादुः- उत्कृष्ट चैत्यचन्दना पथिक प्रतिक्रमण पुरस्सरैव कार्येति । ईयोपथिकी कमाश्रमणपूर्विका प्रतिक्रम्यते इति तदक्षरसंक्या प्रतिपादकसमर्थिकं गाथापादमाह -
पणिवाय अक्खराई, अट्ठावीसं
पादेन समाश्रमणमुच्यते प्रायस्तपूर्व तस्मात्ततश्च प्रणिपाते कमश्रमणेऽष्टाविंशतिरकराणि । तथा च तत्सूत्रम् - " इच्छामि खमासमणो बंदिडं जावणिज्जाए नि. सीहियाए मत्थपण वंदामि " || सघा० ३ प्रस्ता । तदनन्तरम् -" उट्ठितु असंनंतो, तिविहं पायंतरं पमजित्ता । जिणमुचियचलो, इरियावहियं पडिकमर " ॥ १ ॥ सव विपदसंपत्प्रतिपादनाय गाथापादत्रयमाद्तहा य इरियाए । नवनय प्रक्खरसर्य, दुतीसपयसंपया अ॥ २३ ॥ तथा ईर्यापथिक्यां नवनवत्यधिकमकराणां शतम् । “ठामि कानसभ्गं " इति यावत् । एतदन्तत्वादष्टम्याः संपदः । उक्तं
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1337 1338 1339 1340 1341 1342 1343 1344 1345 1346 1347 1348 1349 1350 1351 1352 1353 1354 1355 1356 1357 1358 1359 1360 1361 1362 1363 1364 1365 1366 1367 1368 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386