Book Title: Abhidhan Rajendra kosha Part 3
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1337
________________ चेsयवंदगा उक्कोसमज्झिमा सा प्राची स्तुतियुगलद्वयगतेन शेषं प्राग्वत्कृष्टा वन्दना । भणितं - ..., उक्कोक्कोसिया य पुण नेया । पणियाणाि ॥ सत्य य इरिश्रा, डुगुणिश्रचियवंदणाइ तह तिनि । फतपणिहाण सक्क - त्यो य श्य पंत्र सक्कथया ॥ एतावता " तिहा उ वंदना " इत्याद्यद्वारगाथागत तुशब्दसूचितं विधत्वमप्युक्तं इव्यम् । ये 16 " विश्वंदणा तिभेया, जहनिश्रा मज्जिमा व उक्कोसा । क्किका वितिनेया, जहन्नमज्झिमियत कोसा ॥ नवकारेण जहन्ना, इचाई जं च वपि तिविदा | नवभेयाणमिमसि, नेयं उबलक्खणं तं तु ॥ एसा नवपयारा. आश्मा वंदणा जिणमयम्मि | कालोचियकारी भनुमाहाणं सुहासच्या ॥" रत्नसारनरे ( १३१४ ) अभिधानराजेन्द्रः । द्रवत् । "बहुभेया एसा भनियति बहुस्सुपदि पुरस संपुन्नमवायंतो, मा को चश्ज सव्वं पि 11 भणियं च"वित्तिकिरियाविरोहो, अबवाय निबंधणं हित्थाणं । किरिअंतरकाला वि-कखयाश्भावो सुसाहूणं ॥ अहवा चिइवंदण्या, निच्चा इअर त्ति होइ दुविदा तु । निच्चा उ उभयसंभं, इयरा चेश्श्रगिहाईसुं निच्चा संपुन विश्र, श्यरा जसत्तिश्रो य कायन्त्रा । तवयमिमं सुतं मुखति गीधा उ परमत्यं ॥ उत्पन्नसंसया जे, सम्मं पुच्छंति नेव गीयत्थे । चुकंति सुरूमग्गा, ते पल्लवगाहिपंमिच्चा" ॥ किं च"गोत्था विहिरसिया, संविग्गतमा य सूरिणो पुरिसा | कह ते सुतविरुद्धं, सामायारिं परुवंति ” |१| संघा०२ प्रस्ता० । ( यत्र पूर्वसूचितरत्नसार नरेन्द्रका संघाचाराकाम्या ) (१७) जघन्यवन्दनाविचारा इह च केचिन्मन्यन्ते शक्रस्तवमात्रमेव वन्दनं श्रावकस्य युकं जीवाभिगमादिषु तन्मात्रस्यैव तस्य देवादित Jain Education International प्रतिपादितस्ततस्तदाप्रामाण्यास दधिकतरस्य गणधरादिकृतसूनच शुकस्यातिरिकं तदस्ती तित्रोच्यते यदुक्तमारितामादिति । तदयुकम यतो यदिदं जीवाजिगमादिसूत्रं तद्विजयदेवादिचरितानुवादपरमेवेति न ततो विधिवादरूपाधिकृत वन्दना कश क्यः । तेषां ह्यविरतत्वात्प्रमत्तत्वाच्च तावदेव तत् युक्तम्, तदम्येषां पुनरप्रमादविशेषयतां विशेषज्ञतां तदधिकवेापेन दोषः यदि पुनराचरितमलप्रवृत्ति कार्यों, तदाहि कर्तव्यं स्याद्वयाऽङ्गीकृतमपि वर्जनीयं स्यादिति म-तदधिकतरस्यानमिचानादिति । "लिवा हुई जाव, घुईचो तिसिलोइआ । " इत्यादिव्यवहारभाष्यवचनश्रव णात् । साध्व पेक्क्या तदिति चेत्। नैधम्। साधुश्रावक यो दर्शन शुरू: कर्तव्यवाहनशुद्धिनिमित्य वन्दनस्य तथा संवेगादिका रणत्वाद्श्वमाचरितराजतिलकरत् - चेयवंदण चैत्यचन्दनभाष्यकारादिभिरेतःकरणस्य स धिकतरमपि नायुक्तमित्य प०२० अथ वाचमाम्यादिदर्शनपरं अव्यजनानुग्रहाय किञ्चिदुच्यते" श्रन्ने विति इगेणं, सक्कथपणं जहन्नवंदणया । इगडुगतिमेण मज्जा, उफ्फोसा चहा पंचवा साओ मइरिश्रावहिया-अनायो दुन्नि । एवं उक्कोसाए, चउरो सक्कत्थए नेया ॥ २ ॥ प्रणिकण नमुक्कारे, सक्कत्थयदंडयं अपरिकं । इरि पडिक्कमंते, दो चरो वा वि पणिवाया ॥ ३ ॥ इरिआए एवं वा, पणिहाणंते व क्वथयत्रणणे । दुनिया तिनि ॥ ४ ॥ वारणेपुच्छ ते चतुरो । गुणिअवंदण वा, पुल्विं पच्छा व सक्कथए ॥ ५ ॥ सरिया दुगुणिचिया व विि पुत्तपणिहाणसक स्थश्रो य इय पंच सक्कथया ॥ ६ ॥ पाढकरियासारा प्रणिमा विश्व मानवहा तिविहाऽद्दिगारिभावा, तिहा चि सा श्य नवे नवहा " ॥ ७ ॥ संघा०२ प्रस्ता० । अधिकारिभेदाद् वन्दनाभेदाः । अथ प्रकारान्तरेण धन्दनायाविध्यमाहअवाविभावभेया, ओघेणं बंधगाई । सव्वा वितिहा ऐया, सेसाणमिमी ए जं समए ॥ ३ ॥ अथवाऽपीति निपातः पूर्वोक्तप्रकारापेक्षया प्रकारान्तरत्वद्योतनार्थः भावभेदात्परिणामविशेषाद गुणस्थानक 1 मोरूपा चन्दनाधिकारिजीवतात् त्रिधाविति संवन्धः । श्रोपेन सामान्येनाविति पाठक्रिया उत्पत्यादितयेत्यर्थः । केषामित्याह श्रपुनर्बन्धकादीनामपुनबैन्धकप्रभृतिकानां वन्दनाधिकारिणां तत्रापुनर्बन्धको व्याख्यातपूर्वः, आदिशब्दादविरत सम्यगृरदेश सर्वाऽपि नमस्का रादिभेदेन जघन्यादिप्रकारा अपि आस्ताम्रेका काचिदिति । सानन्धकस्य जघन्यात्परिणामस्य विजय स्वात्, अविरतसम्यग्दृष्टेर्मध्यमा, तत्परिणामस्य विकिमङ्गीकृत्य मध्यमत्वात् । सामान्यविरतस्य तुत्कृष्टा, तत्परिणामस्य सावित्यादेवेति । अथवान्धकस्यापि त्रिया. प्रमोदरूपभाववैविध्यात्, एवमितरयोरपीति । श्रथापुनर्बन्ध कादीनामिति कस्मादुक्तम् मागनिमुखादेरपि भावनेसद्भावादित्याह शेषाणामपुनर्वन्धकादिव्यतिरिकन सबन्धकमाभिमु खमार्गपतितदितरमियादा इमी ति) मध भाषभेदेन भेदवती वन्दना पाठादिभेदस्वादा न नैव यद्यस्मात् समधे सिद्धान्ते, प्रणितेति शेषः तेषां तद्योग्यताविकलत्वादिति गाथार्थः । पञ्चा० ३ विव० । ध० । (१०) अनादीनां स्वरूपमनिहितम, थामेव भावयन्दनायामधिकारितां शेषाणां चानधिकारितां दर्शयन्निदमाह एतेऽरिगारिणो हाउसेसा दव्बओ चिजं एसा । इरी जोगवा, सेसाथ न अप्पारा चि ॥ ७ ॥ तेऽनन्तरोचक अनयन्धकाय अधिकारिणः तद्यो For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1335 1336 1337 1338 1339 1340 1341 1342 1343 1344 1345 1346 1347 1348 1349 1350 1351 1352 1353 1354 1355 1356 1357 1358 1359 1360 1361 1362 1363 1364 1365 1366 1367 1368 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386