Book Title: Abhidhan Rajendra kosha Part 3
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1335
________________ चेयवेदय बन्दनीया इत्याशङ्कायां चतुर्थमधमद्वारं गाथो सराना 35 नवकर जहन्नु सकि-रजिडु मज्जुग्गहो सेसो || १ || मूलबिम्बात् नवहस्तान् जघन्योऽवग्रहः, जघन्यत उच्चासनिःश्वासादिजनिताऽननापरिहाराय नमस्तस्थः देवबन्दना कार्या । षष्टिस्तान् ज्येष्ठ उत्कृष्टोऽवग्रहः, तत्परत उपयोगसंवाद मच्यो मत्यमः शेषो नयकरेज्य उपच हो मूलबिम्बवन्दनाथानाभ्यन्तरान भूभाग इति । अन्ये पुनर्द्वादशधाऽयमुक्तः । तथा च पञ्चस्थान के निदितम् "उकोसमपन्ना पत्तार तिसा दस पणइस दस नवति दु एगहूं, जिणुग्गहं वारसाविभेयं " ॥१॥ एतावता चाईहस्तादारभ्य षष्टिहस्तेभ्यश्चार्वाक् गृहचैत्ये चैत्यगृहे वा यथा जिनबिम्बस्याऽऽशातना न भवति तथा यथासम यमत्र स्थितैरमिततेजः खचरेश्वरदेव वदना कार्यैत्युक्तं भवति । सङ्घा० २ प्रस्ता० । ( अमिततेजः खेचरेश्वर कथा साचारादयसेवा) निगा विधाऽग्र इति चतुर्था तद्भणनेन च प्रदर्शितः चैत्यवन्दनाकरणविधिः । सङ्घा० २ प्रस्ता० । (१३१२) अभिधानराजेन्ड (१४) त्रिविधा वन्दना - संप्रति कतिप्रकाराशङ्कायां तत्स्वरूपाभिध रया "तिद्वारा बंद सि" पश्च द्वारे नक्कारेण महा, चिड़वंदा मऊ दंमनुपला | जन्ना, पाचक-यथािउकोसा | नमस्कारेण बन्धनमनादिप्रमाणमात्रेणा" नमो अरिहंताणं" इत्यादिना अथवा " पुरवरकवाडवच्छे फलिए दुहिणियघोसे । सिरिवच्छं कियवच्छे, वंदामि जिणे ॥१॥ इत्यादिनैकेन लोकादिरूपेण नमस्कारे निजानिदेशाद्वावभिरपि नमस्कारः निघायच "सुमहत्थनमुक्कारा इगडुग" इत्यादि । यथा नमस्कारेण प्रण तिपातापरनामतया प्रणिपात एक केनैकेनेति यावत् जघन्या स्वपा, पाठययोरल्पत्वात्, चैत्यवन्दना, नवति इति गम्यम् । एतावता एगनमुक्कारेणं, चिडवंदणया जहन्नयजहन्ना । बहुहि नमुक्कारेहि य, नेया व जहन्नमज्झमिश्रा ॥ १ ॥ सचियता जनकोसिया मुणेयच्या " ॥ इति त्रिविधोक्ता जघन्यवन्दना व्याख्याता। ईर्यापचिकीनमस्कारोऽपि प्रणिधानान्नापि शक्रस्तचेन जयन्दनेति तात्पर्यार्थः । सङ्घा० २ प्रस्ता० । पञ्चा० । ६० । (१२) स्तुतिविचारएतावताऽप्यवस्थात्रयभावनासिद्वैतदर्थमेव चात्र शक्रस्तवान्ते" जे य अश्या " इत्यादिगाथा पाठाद्। उक्तं च लघुभाध्ये"जे गहाण वीर्याहिगारेण य पणमामि भावसार, छमत्थे तिसु वि काले सु ॥ १ ॥ एषाऽपि यवैकद एक कस्तुत्यादिसहिता स्याचदा मध्यमा भवतीयत श्राह - "मज्झदंड पुइजुयला" मध्या मध्यमाश्च जघन्योत्कृष्टाः, पानकिययोस्तथाविचत्तपा 33 Jain Education International 1 चेयवंदण त्यादिकस्तुतिका लोकादिरूपा प्रतीता चूलिकामिका एका तदन्त एव या दीयते । ते पत्र युगलं युग्मं यस्यां सा दएमस्तुतियुगला, चैत्यवन्दनेत्यत्राऽपि योज्यं घण्टा नालान्यायेन । संगया सम्यममिया " तथा "मुकराविरुद्दमा इत्याक्तितो व्या ख्यातम्, अन्यथा-"सक्कत्थवाश्यं चेश्य बंद" इत्यागमोक्तप्रा माख्यात् शक्रस्तोतादयेपि " सत्यमिममिया" अथवा त्यस्वरूप एवं स्तुतियुगलं चयमानीत्या मि [केतरस्तुतिइयरूपं यत्र सा दमस्तुतियुगाचैत्यमा कायोत्तरमामालिका सुति" लोग स्सुजोयगरे " इत्यादि । सङ्घा०२ प्रस्ता० । (१६) अन्नविधिमाह- निस्स ( कम ) मनिसकमेवा, वि पेड़ सव्वा पुई तिन्नि वेलं व चेहयाणि व, णाउं इक्किकया वा वि ॥ निकृते तद्विपरीते सत्र तिस्रः स्तुतयो दीयते। अथ प्रतिस्तुतिमा ला या अतिमो भवति भूसा तत्र वैत्यानि ततो वेलां त्यानि या शाराप्रतिचैत्यमेकाऽपि स्तुतिप्रति ०२४० " जवकारेण जसा, दंगघुश्जुश्रलमज्झिमा रोया । संयुमा उकोखा, विहिणा तु वंदा निविद्दा ॥ २ ॥ " (इतिपञ्चाशद्वितीयगाथायाम) संपूर्ण परिपृक्ष सा प्रस्तुतप्रधानप 2 . ति, चतुर्थस्तुतिः किलावांचीगेति । किमित्याह--उत्कृष्टत इत्युस्कर्ष उत्कृष्टा । इदं च व्याख्यानमेके . " तिनि वा कई जाब, थुईओ तिसिलोगिश्रा । ताब तत्थ अणुमायं, कारणेण परेण वि " ॥ १ ॥ इत्येतां भाष्यगाथ पणिहारी मुक्तसुती " इति वच नमाश्रित्य कुर्वन्ति || पञ्चा० ३ विव० । इति व्याख्यानात् तोऽपि वस्तुनि भवतः युग शब्देनोच्यते इति स्तुतियुगलं स्तुतिचतुष्टयमुकम्। तथा तुला दश्रुचद्] मध्यग्रहणादाद्यन्तयोरपि ग्रहणमिति म्यादि प थाऽऽदी शब्द एक कार्यसगदिनियतं भय तथाऽन्तेऽपि चतुर्थ कायोत्सर्गस्तुत्यन्ते तवादिधु भण नीयं, करणविधौ तथायातत्वात् । उक्तं च पञ्चवस्तुके"सेहमिद पापा तो पति । साहृदि संम गुरवो थुश्बुकी अध्पणा चेब " || १॥ श्राचार्या एव बन्द:पाठाभ्यां वर्द्धमानाः तुतीर्ददति । "बंदिय पुण द्वित्राणं, गुरुणा ता वंदणं समं दानं । सेहो भाई इच्छाकारण संदिखावे ॥दद्वितीयामकाय खाने तथा लखिति चतुर्थका 29 यायोकं व्याख्यासिद्धेभ्य स्यादिनं पुनः संवेगभावित मतयो विधिनोपविश्य पूर्ववत्प्रणिपात एककं पठित्वा स्तवपाठं पूर्ववत् । चतुर्थ कायोत्सर्गसुत्र स्तुतिस्तु सूत्राद्युक्तत्वादवश्यमेव भणनीया । तथा च ललितविस्तरायामुक्तम्- केचित्तु अन्या अपि पठन्ति न च तत्र नियम इति न तत्र व्याख्यानं क्रियते । श्रयमर्थः अन्या २ अपीति उक्तानुक्तादिसंग्रहरूपत्वेनात्र पञ्चमदमके तचापाऽपि सम्मानादिदोषानापतेः । For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1333 1334 1335 1336 1337 1338 1339 1340 1341 1342 1343 1344 1345 1346 1347 1348 1349 1350 1351 1352 1353 1354 1355 1356 1357 1358 1359 1360 1361 1362 1363 1364 1365 1366 1367 1368 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386