Book Title: Abhidhan Rajendra kosha Part 3
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
(१३१०) चेश्यवंदण अभिधानराजेन्डः।
चेश्यवंदण पयस्स पुण सरूवं, सविसेसं उवरि वुच्छामि ॥ २॥" क्षणयोगादिति दर्शितम् । असतासक्तचित्तब्यापार एष ननु यदेतत्प्रणिधानत्रिकमुक्तं तत्किल वन्दनाऽवसाने विधीय. महान् । न च प्रणिधानादृते प्रवृत्यादयः । एवं कर्तते "अन्न पितिप्पयारं बंदणयपरंतभावि" इत्यादिनाष्यवचनात् । व्यमेवैतदिति प्रणिधानप्रवृत्तिविघ्नजयफलविनियोगानामुततः शेषा वन्दना प्रणिधानरहितोत प्राप्तमित्याशङ्कयाऽऽह-"चे. तरोत्तरभावात् प्राशयानुरूपः कर्मबन्ध इति । न खलु इयत्ति।" अथवा द्वितीयमपि प्रणिधानात्रकमस्ति यत्समस्तचै- तविपाकतोऽस्यासिकिः स्यात्; युक्त्यागमसिझमेतत् । स्यवदनायां विधीयते । किंतदित्याह-मनोवचःकायानामका
अन्यथा प्रवृत्याद्ययोगः , उपयोगाभावादिति । न अनधिकाम्यम, अकुशलरूपाणां निवर्त्तनम, समाधिः रागद्वेषाभावोs. रिणामिदम् । अधिकारिणश्वास्य य एवं वन्दनाया उक्ताः। नन्योपयोगितेति यावत् । प्राह च
तद्यथा-एतद्बहुमानिनो विधिपरा उचितवृत्तयधोक्तलिकाः "इह पणिहाणं तिविहं, मणवश्कायाण जं समाहाणं।
एव । प्रणिधानलिकं तु विशुम्भावनादि । यथोक्तम्रागहोसाभावो, उवोगित्तं न अन्नत्थ ॥१॥
"विद्युम्भावनासारं, तदर्थापितमानसम । एनं पुण तिविहं पि हु, वदंतेणाऽऽओ उ कायव्वं ।
यथाशक्ति क्रियालिज, प्रणिधानं मुनिर्जगौ ॥१॥" विश्वंदणमुणिवंदण-पत्यणरुवं तु पज्जंते॥२॥"
इति स्वल्पकालमपि शोभनमिदं, सकलकल्याणापात, ___अत्र चेयं भाष्योक्ता भावना
अतिगम्भीरोदाररूपमेतत् , अतो हि प्रशस्तभावलाभाद्वि"चिंतइ न अन्नकज्जं, दूरं परिहर अट्टरुदाई।
शिष्टक्षयोपशमादिभावतः प्रधानधर्मकार्यादिलाभः । तत्रापगमामणो वंद, मणपणिहाणं हवा पयं ॥१॥
स्य सकलोपाधिमुक्तदीर्घकालनैरन्तर्यसत्कारासेवनेन श्रकाबिगहाचिवायरहिओ, वजतो मृयढरं सहं।
चार्यस्मृतिसमाधिप्रज्ञावृध्या न हि समनसुखभाक् तदवंद सपयच्छेयं, वाया पणिहाणभेयं तु ॥२॥
महीनो जवति, तद्वैकल्येऽपि तद्भावहेतुकत्वप्रसङ्गात् । पेदंतमपज्जतो, उट्ठाणनिसीयणाश्ये कुणई ।
न चैतदेवं भवतीति योगाचार्यदर्शन, सेयं भवजलधिनौः प्र. चावारंतररहिओ, बंदर श्य कायपणिहाणं" ॥३॥
शान्तवाहितेति परैरपि गीयते । अयमातज्ञापनफलः सदुपञ्चाशकेऽप्युक्तम्
पेदेशो हृदयानन्दकारी परिणमत्येकान्तन । झाते त्वखएमन"सव्वत्थ वि पणिहाणं, तग्गयकिरियाऽनिहाणवन्नेसु।
मेव नावतः अनाजोगतोऽपि मार्गगमनमेव । सदन्धन्याप्रत्ये विसए य तहा, दिटुंतो निन्नजालाए ॥१॥"
येनेत्यध्यात्मचिन्तकाः। तदेव शुभफलप्रणिधानं पर्यन्ते चैत्यवअस्या अर्थ:-सर्वत्रापि समस्तायामपि चैत्यवन्दनायां, न केवलं
न्दनं तदन्वाचार्यादीनभिवन्द्य यथोचितं करोति, कुर्वन्ति वा तदन्त पव प्रणिधान कार्य,नरवाहणनरेन्द्रवत् । क विषये?,ता
कुप्रहविरहेण । ल०। (नरवाहननरेन्षवृत्तं सवाचारग्रन्थाताश्चैत्यचन्दनागताः, क्रिया मुखस्थगनमुखान्यासादिकाः, तासु,
दवसेयम् ) इत्युक्तं प्रतिधाननिकमिति दशमं त्रिकम् ।। तथा अभिधानानि पदानि, वर्णा अकराणि, तेषु तेषु, तथाऽ.
अथ श्रोतुं त्वरमाणः शिष्यः प्राह-अत्र तावद्भगवद्भिः षडेव थोऽहंदादिपदाभिधेयः, तस्मिन्, विषयो वन्दनागोचरो भावा
त्रिकाणि व्याख्यातानि, शेषाणां तु का वार्तेत्याशङ्काशङ्कसमुकईदादिः,राष्टिगोचरो वा चैत्यबिम्बप्रभृतिकः तस्मिन्, तथाशब्दात
रणाय गाथाचतुर्थपादमाह"जय वीयराय" इत्यादिप्रार्थनायामपि, 'दिटुंतोनिनजामाप'इति
सेसतियऽत्यो न पयम ति॥१६॥ तुर्यपदस्यैवं भावना । प्ररेकः प्राह
शेषत्रिकाणां प्रदक्षिणात्रिकप्रणामात्रिकदिगत्रयनिरीकणविरति"वनासु नबनोगो, जुयवं कह घम एगसमयाम्म । त्रिकत्रिपदनूमिप्रमार्जनत्रिकलक्षणानामर्थस्तु पुनः,प्रकटः सुगम दो उवोगा समए, केवलिणो वि हुन जंठा ॥१॥" एवेति।भाष्ये नोक्तं, विवृतौ तु यथाप्रस्ताव भावितमेवेति स. आचार्य:
मातानि दशाऽपि त्रिकाणि । "कमसो वि संभवंता, जुगवं नजंति तेवि जिना वि।
एषां चैव कारणफले लघुभाष्योक्तेचित्तस्स सिग्धकारि-तणेण एगत्तभावानो" ॥२॥
"कम्माण मोहणीयं, जं वलियं तिसंगणगनिबर्क। अत्र दृष्टान्तश्छिन्नज्वालया उल्मफेन । यथा हितकाम्यमाणं तक्खवणता पयं, तिगदसगं होहनायब्धं ॥१॥ जिन्नज्वालमपि शीघ्रतया चक्राकारं प्रतिभासते। यद्वा
श्य दहतियसंजुत्तं, वंदणयं जो विपगतिकालं । "केवलिणो उवोगो, बच्चा जुगवं समत्थनेपसु ।
कुणहनरो उपउत्तो, सो पावसासयं गणं ॥२॥" छ चमत्थस्स वि एवं, अभिन्नविसबासु किरियासु ॥ ३॥" | इति व्याख्यातं दशत्रिकाण्यं प्रथमद्वारम् । सवा०१ प्रस्ता। तथा चागमः
(११) अभिगमः"भित्रविसयं निसिहं, किरियायुगमेगया न एगम्मि।
अत्र च प्राक साधुश्रावकादिःसामान्येनत्याधुक्तं,तत्र चैत्यादिजोगतिगस्स वि भंगिय-सुत्ते किरिया जत्रो प्रणिया ॥४॥ वन्दितुकामः श्रावकः काश्चिन्महर्डिको भवेत.श्रीषेणनृपादिवत; मणसा चिंतह भंगे, वयसा उच्चरह लिहा कारण । कश्चित्सामाभ्यविभवः श्रीपतिश्रेष्ठीवत्। तत्र यदि राजादिस्तदा एवं जोगतिगस्स वि, भंगिअसुत्तम्मि वावारे" ॥५॥ सखा०१ "सवाए इडीए सव्वाप दित्तीए सवाए जुईप परियणसहिए प्रस्ता०। प्रव०।
सब्बपोरिसेणं" इत्यादिवचनात प्रजाबनानिमित्तं महा चैप्रणिधानफलम
त्यादिषु याति । अथ सामान्यविजवस्तदौकत्यादिपरिहारेण फसति चैतदचिन्त्यचिन्तामणे गवतः प्रभावेन । सक- सोकोपहासं परिहरन् वजति । तत्र च चैत्ये प्रविशन् पञ्चविलशुभानुष्ठाननिबन्धनमतत, अपवर्गफलमेव प्रणिधानं, तल्ल- पाभिगमं करोतीत्येतत्संबन्धायातः द्वितीयाभिगमः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1331 1332 1333 1334 1335 1336 1337 1338 1339 1340 1341 1342 1343 1344 1345 1346 1347 1348 1349 1350 1351 1352 1353 1354 1355 1356 1357 1358 1359 1360 1361 1362 1363 1364 1365 1366 1367 1368 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386