Book Title: Abhidhan Rajendra kosha Part 3
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1331
________________ (१३०७) चेश्यवंदण अनिधानराजेन्द्रः। चेश्यवंदण कप्पा चेव काचं किंचि चिइवंदणसज्झायज्झाणाश्यं यदनाणिफमासायमनिकलुगाणं, एएणं अटेणं गोमा! एवं वुचइ " भावारिहंतपसुहं, सरिज्ज आलंवणं पि दंडेसु। अहवा जिणबिंबाई, जस्स पुरो बंदणात्ति":१॥ सन०१ जहा णं गोयमा ! सुत्तत्थोभयं पंचमंगलं थिरपरिचयं प्रस्ता०। [अत्र चन्छनरेन्धकथा सङ्घाचारादवसेया ] काऊणं तो इरियावहियं अहीए । महा० ३ अ०।। (६) अथ नवमं मुजात्रिकं नामतो गाथोत्तरानाऽऽहदशबैकालिकद्वितीयचूसिकावृत्तौ तु ईर्यापथिक्या प्रतिक्रमणं | जोगजिणमुनसुत्ती-मुद्दाभेएण मुद्दतियं । घिना न कल्पते किमपि कर्तुमिति, इत्यागमप्रामाण्यादीर्यापथिकीपूर्वमेव सर्वमपि धर्मानुष्ठानमनुष्ठेयम , इत्यमेव चित्तो | मुखाशब्दः पृथग् योज्यते, ततश्च योगमुकाजिनमुद्रामुक्ताशुपयोगेनानुष्ठानस्य साफव्यजणनात् । अन्यथा प्रायश्चित्तैकाग्र क्तिमुखानेदान्मुतात्रिकं भवतीत्यर्थः । ताया अप्यभावात् सूत्रप्रामाण्याच्च पुष्कलिना शहं प्रति आसां स्वरूपमाहश्रावकवन्दनस्यापि तथैव विधानाच्च । संघा० १ प्रस्ता० । अन्नुन्नतरिअंगुत्रि-कोसागारेहिँ दोहिँ हत्थेहिं । अथ चेर्यापथिकीप्रतिक्रमणपूर्वकं चैत्यवन्दनमिति पूर्वमुक्तं,तच पिटोवरि कुप्परसं-ठिएहिं तह जोगमुद्दति ॥ १२ ॥ युक्तं, यतो महानिशीथे-"रिश्रावहिए अपडिक्वंताए न किंचि कप्पह चेइअयंदणसभायाऽऽवस्सया का" इति । अन्या उन्नयकरजोमनेन परस्परमध्यप्रविष्टाइलिभिः कृत्वा पाकुम्मअपि प्रतिक्रमणादिक्रिया एतत्प्रतिक्रमणपूर्विकाः शुद्ध्यन्ति। बाकाराज्यां द्वाभ्यां हस्ताज्या, तथा उदरस्योपरि कुहणिकया यतो विवाहचूमिकायाम् व्यवस्थिताभ्यां, योगो हस्तयोर्योजनविशेषः, तत्प्रधाना मुघा "दिग्विम्हि कुसुमसेहर, सुच्चा दिवादिगारमझम्मि । योगमुना इत्येवं स्वरूपा प्रवतीति गम्यम्॥ १२ ॥ वणायरि विउं, पोसहसालाएँ तो सोही ॥१॥ । चत्तारि अंगुलाई, पुरओ कणा जत्थ पच्छिमत्रो। उम्मुमनूमणो सो, हरिआइपुरस्सरं च मुहपुत्ति। पायाणं उस्सग्गो, एसा पुण होइ जिणमुना ॥ १३ ॥ पडिले हिकण तत्तो, चउब्धिहं पोसई कुणः ॥२॥" ति॥ चत्वार्यङ्गलानि स्वकीयान्येव पुरतोऽग्रतस्तथा ऊनानि कितथाऽवश्यकचूर्णावपि-"तत्थ दंढरो नाम सावत्रो सरीरचितं चिच्चत्वार्येवाङ्गलानि यत्र मुलायां पश्चिमतः पश्चाद्भागे, एवं काऊण पमिस्सयं वाइ, चाहे तेण पूरएण तिन्नि निसीहिआरो पादयोरुत्सर्गः, परस्परसंसर्गत्यागोऽन्तरमित्यर्थः । एषा पुनकयाम्रो, एवं सो हरिआई दरेण सरेण करेह" त्ति । नथा च भवति जिनानां कृतकायोत्सर्गाणां सत्का, जिना वा विघ्नजैत्री "ववहारावस्सयमहानिसीहभगवईविवाहचूलासु पक्किमण मुद्रा जिनमुति ॥ १३ ॥ भवति च यथा स्थानस्थापितमुचुम्निमासु पढम इरिभापडिक्कमणं" इत्याद्युक्तेरतः प्रथममी जात्रयचैत्यवन्दनाकरणतोऽत्रामुत्रापि विघ्नसलातविघाता, वक्त पिथिकीसूत्रं व्याख्यायते । तच्च-" इच्छामि परिक्कमिउं" - चैत्यवन्दना पञ्चाशकवृत्तौ ॥ त्यादि " तस्स मियामि दुक" इत्यन्तम् । ध०२ अधिः । एवमालोचनाप्रतिकमणरूपं द्विविधं प्रायश्चित्तं प्रतिपद्य कायो मुत्तासुत्तीमुद्दा, जत्थ समा दो विगब्जिया हत्था । रसगलवणप्रायश्चित्तेन पुनरात्मध्यर्थमिदं पति-" तस्स उ. ते पुग्ण निडालदेसे, बग्गा अन्ने अलग्गं ति ॥ १४॥ तरीकरणेणं" इत्यादि "वामि काउस्तम्" इति पर्यन्तम् । ध०२ मुक्ताशुक्तिरिय मुद्रा हस्तविन्यासविशेषो मुक्ताशुक्तिमुका, सा अधि० सं० । संपूर्णकायोत्सर्गइच--"नमो अरिहंताणं" इति चैवं समावन्यान्यान्तरितालितयाविषमी छावपिन त्वेको गनमस्कारपूर्वकं पारयित्वा चतुर्यिशतिस्तवं संपूर्ण पठति ।। जिंताविव गर्भितावुन्नतमध्यौ, तु नीरन्ध्रौ, चिपिटावित्यर्थः । ध. २ अधि० । “पयभूमिपमज्जणं च तिक्वुत्तो " इति हस्तौ, तौ पुनरुजयतोऽपि सोल्लासी करौ भालमध्यनागेन सप्तमत्रिकभावार्थः । लग्नौ संबद्धौ कार्यावित्येके सूरयः प्राहुः अन्ये पुनस्तत्रालग्ना(८) स्तुत्यक्कराणि । अथ वर्णादित्रयमित्यष्टमं त्रिकं गाथा- वित्येवं वदन्ति, नेत्रमध्यभागवाकाशसङ्गतावित्यर्थः ॥ १४ ॥ पूर्वार्द्धन भाध्यकृद्विवृण्वन्नाह श्रासां विषयविभागमाह - वन्नतिअं वन्नत्या-लवणमालवणं तु पमिमाई । पंचंगो पणिवाओ-चयपादो होइ जोगमुद्दाए। वर्णत्रिकमुच्यते, किमित्याह-वार्थासम्बनानि, तत्र वर्णाः स्तु वंदण जिणमुद्दाए, पणिहाणं मुत्तसुत्तीए ॥ १५॥ निदण्डादिगताम्यकराणि, ते च स्फुटसपदच्छेदसुविशुसान्यू- पञ्चाङ्गानि जान्वादीनि विवक्तितव्यापारवन्ति यत्र स पञ्चाङ्गनातिरिक्ता उच्चार्याः । यदवादि नाष्ये प्रतिपातः प्रणामः प्रणिपातदएमकः । पारस्यादाववसाने "थुश्दंडाई वन्ना, उच्चरियच्चा फुडा सुपरिसुझा। च कर्तव्यतया , स चोत्कर्षतः पञ्चागः कार्यः । यदुक्तसरवंजणामिन्ना, सपयच्या उचियघोसा ॥१॥" माचाराङ्गचूर्णी-" कह नमति सिरपंचमेणं कापणं " ति । अर्थश्च तेषामेयाभिधेयः, स यथापरिक्षानं चिन्त्यः। यत्पुनः “वामं जाणुं अंचेह" इत्याद्युक्तं,तत्पनुवादिकारणाधिन्यगादि च तत्वान्न यथोक्तविधिबाधकतया प्रभवितुमर्हति , चरितानु" चिंतेयव्यो सम्म, तेसि अत्यो जहापरिमाणं । पादत्वाच्च । यद्यपीह पञ्चाङ्गः प्रणिपात इत्युक्तम् , तथापि सुन्नहियत्त मिहरिहा, उत्तमफलस्राहगं न भवे ॥१॥" । पञ्चाङ्गमुख्या प्रणिपातः कार्य इति इष्टव्यम; मुषाणामेवामालम्बनं तु स्वयमेव जाध्यकद् व्याख्यानयति"आलम्बणं तुप- धिकृतत्वात् । युक्तं च पञ्चाङ्गधा अपि मुडास्वमविन्या. भिमादीमि" आलम्बनं पुनदैवान् वन्दमानस्य चनरेन्ऽस्येवा-। सविशेषरूपत्वात् , योगमुद्रादिवदिति । आह-मम्वेषम-"मश्रयणीयं कि तत् प्रतिमादिआदिशब्दननाबाईदादिपरिग्रहः। हातियं"इति नुक्ते संख्याविघातप्रसङ्गः नेतदेवम,अभिप्रायापरि Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1329 1330 1331 1332 1333 1334 1335 1336 1337 1338 1339 1340 1341 1342 1343 1344 1345 1346 1347 1348 1349 1350 1351 1352 1353 1354 1355 1356 1357 1358 1359 1360 1361 1362 1363 1364 1365 1366 1367 1368 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386