Book Title: Abhidhan Rajendra kosha Part 3
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1332
________________ यद नदि मा योगमुद्रादयो हो परिसंख्याताः सूत्रोच्चारभाषितया मूलमुद्रयरूपस्य मुदाजपञ्चा श्री मुद्रादयस्तु प्रणामकरणकाल भावित्वेनोत्तरमुद्रा रूपत्वान्न परिज्ञाता, उत्तरमुप्रात्वं वासां सुपोचारसमये समकमनुपयुज्यमानत्वात्तथाऽनुकत्वादनियतत्वात् सूत्रोच्चार कालात्पूपरका भावित्वात् । यदपि " करयल परिग्ादियं सिरसादसनहं सत्य अंक एवं पयासी त्युकं ते तदपि सुत्रोच्चारयादी विनयविशेषदर्शनं परं न पुनस्तथास्थितस्यैव सूत्रोच्चारख्यापनपरम् अन्यथाऽपि नृपादीनां म गवत्यादौ तथा प्रतिपते नाव तथास्थित दर्शनात्पूर्वकालमा विविधिवाचिनः कृत्वेत्यत्र कत्वाप्रत्ययस्पो काल भाविविध्यन्तर सूचकत्वाच्च अक्किणी निमील्य हसतीस्यादिकर्तृत्वायोगाश्रमवादी गस्त्यमदणात्। किं च यद्येवंस्थितस्यैव सुत्रपात किवेत ततोऽ पिडितमुखत्वेन धर्मरुचि साध्वादीनामपि सावद्यनाषाऽऽपत्तिः । तथा च भगवस्यामुक्तम्-" सणं भंते ! देविंदे देवराया कि सावजं भासं भास, अणवज्जं भासं भासइ ? । गोयमा ! सावज्जं पि जासं भासर, अणवज्जं पि भासं भासइ । से केणणं भंते ! एवं वुश्चर, जहा -सक्के देबिंदे देवराया सावज्जं जासं प्रासर, भणव पि भासं भास? । गोयमा ! जाहे गं सक्के देविंदे देवराया सु मकार्य अणिज्जुहिता णं भासं भासइ, ताहे णं सक्के देविंदे देवराया सावज्जं भासं भासर । जाहे णं सक्के देविंदे देवराया सुहुमकायं निज्जुहिता णं भासं भास, ताहे देविदे देवराया अणवज्जं भासं भासह । से एप अणं गोयमा ! एवं बुखार, जहा णं-सक्के देविंदे देवराया सावज्जं पि भासं प्रासह, श्रणवज्जं पि भासं भासइ 33 । तस्मान्मुकु (१३०८) अभिधान राजेन्रूः " मुद्रा विनयविशेषदर्शनफलत्वेनाका लात्पूर्वापरकालभाषितया च न योगमुद्रादीनामिव मूलमुद्रापत्वम् । ततश्च "मुद्दातियं" इति न यथोक्तसंख्याविघातः पर्युपाया इत्यर्थे बहुश्रुताः। यत्र चरितानुवादे जीवा निगमादिषु वि जयदेवादिभिः "आलोए जिणपडिमाणं पमाणं करेइ" । तथा"वाजाचे दाहिणं जाएं धरणितलसि निहट्ट Jain Education International " मुकाणं धरणितलंस निवेसेइ " ति एकाङ्गचतुरङ्गश्च प्रणामः तो मध्यममादनापद्वितीय प्रणामातव्यमिति भावितारूपाऽवसरे तथा स्तवपातः शक्रस्तवादिजणनं भवति कर्त्तव्य इति शेषः । योगमुद्रया पूर्वोक्तस्वरूपया । तत्र चायं विधिः-इढ साधुः श्रा यो वाहादावेकान्ते प्रयतः परित्यक्तान्यर्तव्यः सक पनि निरीक्ष्य परमगुरुणीन प्रमृज्य च कितितलविहितजानुयुगलः करकमलवत्थापितयोगमुद्रं प्रणिपात पतीति यकं महानिशीथतृती याध्ययने" भुषणकगुदि पथिमाविनिवेसियनयणमासेण च सोऽति जियचंदा सलीक जम्मु सि मन्नमाण विकलिया हरिय जंतुविरयिभूमी विश्रोमा सुपरफुडसुविदि यनिज हत्या पर पर भामा जाइए चंदिय "सि तव चोक" सक्कत्यायं वेश्य चंदणयं ति । " यत्पुनीताधर्मकथादिषु धर्मरुचि साध्वादिचरितानुवादे प्रणितम पुरस्थाभिमुद्दे संपलिक निसन्ने क ३२८ चेश्यवंदगा "इत्यादिदत्यादिकरणाश्रितम न पुनः "भूमिनि दियोभयजा" स्यादिविशिषः धाविधायी पति तानुवादविदितत्वात् । चरितानुवादविदितानि हि नोत्सर्गानिधविधिवादस्य बाधकानि साधकानि वा नवितुमर्हन्ति, का रणाश्रितत्वेन द्वितीयपादान्तवर्तित्वा से पाम्, अन्यथा वा यथास्नायं सुनिः समायम तथा वदन-"अरिहंत येश्या" इत्यादिद एमके प्रसिजिनबिम्बादीनां जनमुखा पूर्वोक शब्दार्थया विघ्नया कर्तव्यं नवाते, यादव तथा च षष्ठा - "तपणं सा दोवई रायवरकन्ना० जाव धूवं डहुई, वामं जाएं श्रंचे, करयल० जाव कट्टु एवं वयासी-नमो० जाव संपता णं बंदर, नमसइ । " अत्र जीवाभिगमोर तो विधिना प्रणामं कुर्वन् प ठति - " नमोऽत्थु णं श्ररिहंताणं" इत्यादि, यावत् "नमो जिणाणं जियभपणं" इति । दशमकार्थश्चैत्यवन्दनाविवरणादवसेयः। "बं दश् नमंस" ति । वन्दते ताः प्रतिमाञ्चैत्यचन्दनविधिना प्रसिद्धेन, नमस्करोति पश्चात्प्रणिधानादियोगेनेति । " परिग्गहियं सिर सामत्यजलि क प वयासी नमोऽत्यु णं भरिहंताणं" इत्यादि । ततोऽस्य पाठे विविधविधिदर्शनात् सर्वेषां च प्रमाणग्रन्थकत्वेन विनयविशेषकृतत्वेन च निषेदुमशक्यस्वाद योगमुद्राऽपि विचित्रस्वाद मुनिमतानाम् । न चैतानि परस्परमतिविषानीति बा च्यम्, सर्वैरपि विनयस्य दर्शित्वात् इत्यलं प्रसङ्गेन । तथा व मदनम्-"अरिहंत वेश्याणं " इत्यादिदएकपादेन जिनबि म्यादिस्त जिनद्रया इयं च पादाश्रिता, एककानामपि मुद्राऽपि साच हस्ताश्रिता, श्रत उभयोरप्यनयोर्वन्दने प्रयोगः । उक्तं च " यि जिविय चलनो करधरियजोगमुद्रो य । जिनयनियिदिकी, उबणे जिखदमयं पढाई ।। १ ।। " तथा प्रणिधानं" जय वीयराय इत्यादि यथेष्टप्राधेनारूपं यद्यस्य तीवसंवेगहेतुरिति यावत् ती शुभाविनी वियोग सचमु मुझया कार्यमिति शेषः । सङ्घा० १ प्रस्ता० । ल० । पञ्चा० । दर्श०० धर्मपथान्यत्र ) 1 (१०) प्रणिधानम् उक्तं मुद्रात्रिकमिति नवमं त्रिकम् । संप्रति "तिविहं व पणा" इति दशमं त्रिकं गाथापाकेाऽऽदपणिद्दातिगं पेय-मुणिदणपत्यणासरूवा मकाएग यदि मुशुधा मुद्रा विधानत्रिम किमित्याह-चैत्यसुमियन्दनाप्रार्थनास्वरूपम्। अथापृथक बन्दनाश योगात्प्रथमं प्रणिधानं चेत्यचन्दनरूपम-जाति आई "इत्यादि। द्वितीय "जाति के वि साहू" इत्यादि । तृतीयं प्रार्थनास्वरूपम् "जय विराय" इत्यादि डच नाध्ये"अपि वा नेदानं । जम्मि कप संपुन्ना, उक्कोसा वंदणा होइ ॥ १ ॥ वेश्यगय साहुगयं, नेयव्थं तह य पत्थणारूत्रं । For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1330 1331 1332 1333 1334 1335 1336 1337 1338 1339 1340 1341 1342 1343 1344 1345 1346 1347 1348 1349 1350 1351 1352 1353 1354 1355 1356 1357 1358 1359 1360 1361 1362 1363 1364 1365 1366 1367 1368 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386