________________
यद
नदि मा योगमुद्रादयो हो परिसंख्याताः सूत्रोच्चारभाषितया मूलमुद्रयरूपस्य मुदाजपञ्चा श्री मुद्रादयस्तु प्रणामकरणकाल भावित्वेनोत्तरमुद्रा रूपत्वान्न परिज्ञाता, उत्तरमुप्रात्वं वासां सुपोचारसमये समकमनुपयुज्यमानत्वात्तथाऽनुकत्वादनियतत्वात् सूत्रोच्चार कालात्पूपरका भावित्वात् । यदपि " करयल परिग्ादियं सिरसादसनहं सत्य अंक एवं पयासी त्युकं ते तदपि सुत्रोच्चारयादी विनयविशेषदर्शनं परं न पुनस्तथास्थितस्यैव सूत्रोच्चारख्यापनपरम् अन्यथाऽपि नृपादीनां म गवत्यादौ तथा प्रतिपते नाव तथास्थित दर्शनात्पूर्वकालमा विविधिवाचिनः कृत्वेत्यत्र कत्वाप्रत्ययस्पो
काल भाविविध्यन्तर सूचकत्वाच्च अक्किणी निमील्य हसतीस्यादिकर्तृत्वायोगाश्रमवादी गस्त्यमदणात्। किं च यद्येवंस्थितस्यैव सुत्रपात किवेत ततोऽ पिडितमुखत्वेन धर्मरुचि साध्वादीनामपि सावद्यनाषाऽऽपत्तिः । तथा च भगवस्यामुक्तम्-" सणं भंते ! देविंदे देवराया कि सावजं भासं भास, अणवज्जं भासं भासइ ? । गोयमा ! सावज्जं पि जासं भासर, अणवज्जं पि भासं भासइ । से केणणं भंते ! एवं वुश्चर, जहा -सक्के देबिंदे देवराया सावज्जं जासं प्रासर, भणव पि भासं भास? । गोयमा ! जाहे गं सक्के देविंदे देवराया सु
मकार्य अणिज्जुहिता णं भासं भासइ, ताहे णं सक्के देविंदे देवराया सावज्जं भासं भासर । जाहे णं सक्के देविंदे देवराया सुहुमकायं निज्जुहिता णं भासं भास, ताहे देविदे देवराया अणवज्जं भासं भासह । से एप अणं गोयमा ! एवं बुखार, जहा णं-सक्के देविंदे देवराया सावज्जं पि भासं प्रासह, श्रणवज्जं पि भासं भासइ 33 । तस्मान्मुकु
(१३०८) अभिधान राजेन्रूः
"
मुद्रा विनयविशेषदर्शनफलत्वेनाका लात्पूर्वापरकालभाषितया च न योगमुद्रादीनामिव मूलमुद्रापत्वम् । ततश्च "मुद्दातियं" इति न यथोक्तसंख्याविघातः पर्युपाया इत्यर्थे बहुश्रुताः। यत्र चरितानुवादे जीवा निगमादिषु वि जयदेवादिभिः "आलोए जिणपडिमाणं पमाणं करेइ" । तथा"वाजाचे दाहिणं जाएं धरणितलसि निहट्ट
Jain Education International
"
मुकाणं धरणितलंस निवेसेइ " ति एकाङ्गचतुरङ्गश्च प्रणामः तो मध्यममादनापद्वितीय प्रणामातव्यमिति भावितारूपाऽवसरे तथा स्तवपातः शक्रस्तवादिजणनं भवति कर्त्तव्य इति शेषः । योगमुद्रया पूर्वोक्तस्वरूपया । तत्र चायं विधिः-इढ साधुः श्रा यो वाहादावेकान्ते प्रयतः परित्यक्तान्यर्तव्यः सक पनि निरीक्ष्य परमगुरुणीन प्रमृज्य च कितितलविहितजानुयुगलः करकमलवत्थापितयोगमुद्रं प्रणिपात पतीति यकं महानिशीथतृती याध्ययने" भुषणकगुदि पथिमाविनिवेसियनयणमासेण च सोऽति जियचंदा सलीक जम्मु सि मन्नमाण विकलिया हरिय जंतुविरयिभूमी विश्रोमा सुपरफुडसुविदि यनिज हत्या पर पर भामा जाइए चंदिय "सि तव चोक" सक्कत्यायं वेश्य चंदणयं ति । " यत्पुनीताधर्मकथादिषु धर्मरुचि साध्वादिचरितानुवादे प्रणितम पुरस्थाभिमुद्दे संपलिक निसन्ने क
३२८
चेश्यवंदगा
"इत्यादिदत्यादिकरणाश्रितम न पुनः "भूमिनि दियोभयजा" स्यादिविशिषः धाविधायी पति तानुवादविदितत्वात् । चरितानुवादविदितानि हि नोत्सर्गानिधविधिवादस्य बाधकानि साधकानि वा नवितुमर्हन्ति, का रणाश्रितत्वेन द्वितीयपादान्तवर्तित्वा से पाम्, अन्यथा वा यथास्नायं सुनिः समायम तथा वदन-"अरिहंत येश्या" इत्यादिद एमके प्रसिजिनबिम्बादीनां जनमुखा पूर्वोक शब्दार्थया विघ्नया कर्तव्यं नवाते, यादव तथा च षष्ठा - "तपणं सा दोवई रायवरकन्ना० जाव धूवं डहुई, वामं जाएं श्रंचे, करयल० जाव कट्टु एवं वयासी-नमो० जाव संपता णं बंदर, नमसइ । " अत्र जीवाभिगमोर तो विधिना प्रणामं कुर्वन् प ठति - " नमोऽत्थु णं श्ररिहंताणं" इत्यादि, यावत् "नमो जिणाणं जियभपणं" इति । दशमकार्थश्चैत्यवन्दनाविवरणादवसेयः। "बं दश् नमंस" ति । वन्दते ताः प्रतिमाञ्चैत्यचन्दनविधिना प्रसिद्धेन, नमस्करोति पश्चात्प्रणिधानादियोगेनेति । " परिग्गहियं सिर सामत्यजलि क प वयासी नमोऽत्यु णं भरिहंताणं" इत्यादि । ततोऽस्य पाठे विविधविधिदर्शनात् सर्वेषां च प्रमाणग्रन्थकत्वेन विनयविशेषकृतत्वेन च निषेदुमशक्यस्वाद योगमुद्राऽपि विचित्रस्वाद मुनिमतानाम् । न चैतानि परस्परमतिविषानीति बा च्यम्, सर्वैरपि विनयस्य दर्शित्वात् इत्यलं प्रसङ्गेन । तथा व मदनम्-"अरिहंत वेश्याणं " इत्यादिदएकपादेन जिनबि म्यादिस्त जिनद्रया इयं च पादाश्रिता, एककानामपि मुद्राऽपि साच हस्ताश्रिता, श्रत उभयोरप्यनयोर्वन्दने प्रयोगः । उक्तं च
" यि जिविय चलनो करधरियजोगमुद्रो य । जिनयनियिदिकी, उबणे जिखदमयं पढाई ।। १ ।। " तथा प्रणिधानं" जय वीयराय इत्यादि यथेष्टप्राधेनारूपं यद्यस्य तीवसंवेगहेतुरिति यावत् ती शुभाविनी वियोग सचमु मुझया कार्यमिति शेषः । सङ्घा० १ प्रस्ता० । ल० । पञ्चा० । दर्श०० धर्मपथान्यत्र )
1
(१०) प्रणिधानम्
उक्तं मुद्रात्रिकमिति नवमं त्रिकम् । संप्रति "तिविहं व पणा" इति दशमं त्रिकं गाथापाकेाऽऽदपणिद्दातिगं पेय-मुणिदणपत्यणासरूवा
मकाएग
यदि मुशुधा मुद्रा विधानत्रिम किमित्याह-चैत्यसुमियन्दनाप्रार्थनास्वरूपम्। अथापृथक बन्दनाश योगात्प्रथमं प्रणिधानं चेत्यचन्दनरूपम-जाति आई "इत्यादि। द्वितीय "जाति के वि साहू" इत्यादि । तृतीयं प्रार्थनास्वरूपम् "जय विराय" इत्यादि डच नाध्ये"अपि वा नेदानं । जम्मि कप संपुन्ना, उक्कोसा वंदणा होइ ॥ १ ॥ वेश्यगय साहुगयं, नेयव्थं तह य पत्थणारूत्रं ।
For Private & Personal Use Only
www.jainelibrary.org