________________
(१३१०) चेश्यवंदण अभिधानराजेन्डः।
चेश्यवंदण पयस्स पुण सरूवं, सविसेसं उवरि वुच्छामि ॥ २॥" क्षणयोगादिति दर्शितम् । असतासक्तचित्तब्यापार एष ननु यदेतत्प्रणिधानत्रिकमुक्तं तत्किल वन्दनाऽवसाने विधीय. महान् । न च प्रणिधानादृते प्रवृत्यादयः । एवं कर्तते "अन्न पितिप्पयारं बंदणयपरंतभावि" इत्यादिनाष्यवचनात् । व्यमेवैतदिति प्रणिधानप्रवृत्तिविघ्नजयफलविनियोगानामुततः शेषा वन्दना प्रणिधानरहितोत प्राप्तमित्याशङ्कयाऽऽह-"चे. तरोत्तरभावात् प्राशयानुरूपः कर्मबन्ध इति । न खलु इयत्ति।" अथवा द्वितीयमपि प्रणिधानात्रकमस्ति यत्समस्तचै- तविपाकतोऽस्यासिकिः स्यात्; युक्त्यागमसिझमेतत् । स्यवदनायां विधीयते । किंतदित्याह-मनोवचःकायानामका
अन्यथा प्रवृत्याद्ययोगः , उपयोगाभावादिति । न अनधिकाम्यम, अकुशलरूपाणां निवर्त्तनम, समाधिः रागद्वेषाभावोs. रिणामिदम् । अधिकारिणश्वास्य य एवं वन्दनाया उक्ताः। नन्योपयोगितेति यावत् । प्राह च
तद्यथा-एतद्बहुमानिनो विधिपरा उचितवृत्तयधोक्तलिकाः "इह पणिहाणं तिविहं, मणवश्कायाण जं समाहाणं।
एव । प्रणिधानलिकं तु विशुम्भावनादि । यथोक्तम्रागहोसाभावो, उवोगित्तं न अन्नत्थ ॥१॥
"विद्युम्भावनासारं, तदर्थापितमानसम । एनं पुण तिविहं पि हु, वदंतेणाऽऽओ उ कायव्वं ।
यथाशक्ति क्रियालिज, प्रणिधानं मुनिर्जगौ ॥१॥" विश्वंदणमुणिवंदण-पत्यणरुवं तु पज्जंते॥२॥"
इति स्वल्पकालमपि शोभनमिदं, सकलकल्याणापात, ___अत्र चेयं भाष्योक्ता भावना
अतिगम्भीरोदाररूपमेतत् , अतो हि प्रशस्तभावलाभाद्वि"चिंतइ न अन्नकज्जं, दूरं परिहर अट्टरुदाई।
शिष्टक्षयोपशमादिभावतः प्रधानधर्मकार्यादिलाभः । तत्रापगमामणो वंद, मणपणिहाणं हवा पयं ॥१॥
स्य सकलोपाधिमुक्तदीर्घकालनैरन्तर्यसत्कारासेवनेन श्रकाबिगहाचिवायरहिओ, वजतो मृयढरं सहं।
चार्यस्मृतिसमाधिप्रज्ञावृध्या न हि समनसुखभाक् तदवंद सपयच्छेयं, वाया पणिहाणभेयं तु ॥२॥
महीनो जवति, तद्वैकल्येऽपि तद्भावहेतुकत्वप्रसङ्गात् । पेदंतमपज्जतो, उट्ठाणनिसीयणाश्ये कुणई ।
न चैतदेवं भवतीति योगाचार्यदर्शन, सेयं भवजलधिनौः प्र. चावारंतररहिओ, बंदर श्य कायपणिहाणं" ॥३॥
शान्तवाहितेति परैरपि गीयते । अयमातज्ञापनफलः सदुपञ्चाशकेऽप्युक्तम्
पेदेशो हृदयानन्दकारी परिणमत्येकान्तन । झाते त्वखएमन"सव्वत्थ वि पणिहाणं, तग्गयकिरियाऽनिहाणवन्नेसु।
मेव नावतः अनाजोगतोऽपि मार्गगमनमेव । सदन्धन्याप्रत्ये विसए य तहा, दिटुंतो निन्नजालाए ॥१॥"
येनेत्यध्यात्मचिन्तकाः। तदेव शुभफलप्रणिधानं पर्यन्ते चैत्यवअस्या अर्थ:-सर्वत्रापि समस्तायामपि चैत्यवन्दनायां, न केवलं
न्दनं तदन्वाचार्यादीनभिवन्द्य यथोचितं करोति, कुर्वन्ति वा तदन्त पव प्रणिधान कार्य,नरवाहणनरेन्द्रवत् । क विषये?,ता
कुप्रहविरहेण । ल०। (नरवाहननरेन्षवृत्तं सवाचारग्रन्थाताश्चैत्यचन्दनागताः, क्रिया मुखस्थगनमुखान्यासादिकाः, तासु,
दवसेयम् ) इत्युक्तं प्रतिधाननिकमिति दशमं त्रिकम् ।। तथा अभिधानानि पदानि, वर्णा अकराणि, तेषु तेषु, तथाऽ.
अथ श्रोतुं त्वरमाणः शिष्यः प्राह-अत्र तावद्भगवद्भिः षडेव थोऽहंदादिपदाभिधेयः, तस्मिन्, विषयो वन्दनागोचरो भावा
त्रिकाणि व्याख्यातानि, शेषाणां तु का वार्तेत्याशङ्काशङ्कसमुकईदादिः,राष्टिगोचरो वा चैत्यबिम्बप्रभृतिकः तस्मिन्, तथाशब्दात
रणाय गाथाचतुर्थपादमाह"जय वीयराय" इत्यादिप्रार्थनायामपि, 'दिटुंतोनिनजामाप'इति
सेसतियऽत्यो न पयम ति॥१६॥ तुर्यपदस्यैवं भावना । प्ररेकः प्राह
शेषत्रिकाणां प्रदक्षिणात्रिकप्रणामात्रिकदिगत्रयनिरीकणविरति"वनासु नबनोगो, जुयवं कह घम एगसमयाम्म । त्रिकत्रिपदनूमिप्रमार्जनत्रिकलक्षणानामर्थस्तु पुनः,प्रकटः सुगम दो उवोगा समए, केवलिणो वि हुन जंठा ॥१॥" एवेति।भाष्ये नोक्तं, विवृतौ तु यथाप्रस्ताव भावितमेवेति स. आचार्य:
मातानि दशाऽपि त्रिकाणि । "कमसो वि संभवंता, जुगवं नजंति तेवि जिना वि।
एषां चैव कारणफले लघुभाष्योक्तेचित्तस्स सिग्धकारि-तणेण एगत्तभावानो" ॥२॥
"कम्माण मोहणीयं, जं वलियं तिसंगणगनिबर्क। अत्र दृष्टान्तश्छिन्नज्वालया उल्मफेन । यथा हितकाम्यमाणं तक्खवणता पयं, तिगदसगं होहनायब्धं ॥१॥ जिन्नज्वालमपि शीघ्रतया चक्राकारं प्रतिभासते। यद्वा
श्य दहतियसंजुत्तं, वंदणयं जो विपगतिकालं । "केवलिणो उवोगो, बच्चा जुगवं समत्थनेपसु ।
कुणहनरो उपउत्तो, सो पावसासयं गणं ॥२॥" छ चमत्थस्स वि एवं, अभिन्नविसबासु किरियासु ॥ ३॥" | इति व्याख्यातं दशत्रिकाण्यं प्रथमद्वारम् । सवा०१ प्रस्ता। तथा चागमः
(११) अभिगमः"भित्रविसयं निसिहं, किरियायुगमेगया न एगम्मि।
अत्र च प्राक साधुश्रावकादिःसामान्येनत्याधुक्तं,तत्र चैत्यादिजोगतिगस्स वि भंगिय-सुत्ते किरिया जत्रो प्रणिया ॥४॥ वन्दितुकामः श्रावकः काश्चिन्महर्डिको भवेत.श्रीषेणनृपादिवत; मणसा चिंतह भंगे, वयसा उच्चरह लिहा कारण । कश्चित्सामाभ्यविभवः श्रीपतिश्रेष्ठीवत्। तत्र यदि राजादिस्तदा एवं जोगतिगस्स वि, भंगिअसुत्तम्मि वावारे" ॥५॥ सखा०१ "सवाए इडीए सव्वाप दित्तीए सवाए जुईप परियणसहिए प्रस्ता०। प्रव०।
सब्बपोरिसेणं" इत्यादिवचनात प्रजाबनानिमित्तं महा चैप्रणिधानफलम
त्यादिषु याति । अथ सामान्यविजवस्तदौकत्यादिपरिहारेण फसति चैतदचिन्त्यचिन्तामणे गवतः प्रभावेन । सक- सोकोपहासं परिहरन् वजति । तत्र च चैत्ये प्रविशन् पञ्चविलशुभानुष्ठाननिबन्धनमतत, अपवर्गफलमेव प्रणिधानं, तल्ल- पाभिगमं करोतीत्येतत्संबन्धायातः द्वितीयाभिगमः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org