________________
चेयवंदण
( १३११)
निधानराजेन्द्रः ।
पण त्ति " द्वारं विवृण्वन्नाहसचिचदन्यण-पश्चित प्रगुणं मणेगतं । इगस मित्तरासं-गु अंजली सिरसि जिणदिट्ठे || १७ || सचित्तद्रव्याणां स्वाङ्गाश्रितानां कुसुमताम्बूलादीनामुज्ऊनं परित्यागः १ अनि कटककुल के गुरद्वारादीनां याणामित्यत्रापि योग्य अनुमपरित्यागः २ । मनकाध्यम रागपानावेन मनः समाधिः, अनम्योपयोचितेति यावत् । ३ । एकशाटक उत्तरासङ्गः । ४ । एकशाटको देशान्तर प्रसिद्ध उत्तरा बहुपरितनं यखं प्रावरणवस्त्रमित्यर्थः । के चाचा" एनसामो यदुकं भवति एनपावर ति, तेन कृत्वोत्तरासङ्गम् उत्तरियकरणं । " कल्पचूवयुकम" उतरि नाम पावर कविश्व" उत्तरिज्जं नाम पंगुरणं " इति पाठः । एवं च - " परेण पंगुरणवत्थेण उत्तरासंगो किज्जइति प्रणियं होइ । " अनेन व निवसनवस्त्रेणोत्तराकरणनिषेधा
"
तथाच कल्पनिशीवचूर्णे:-"अंतरि नाम नियत्रणंति।" एक पुनरुतरास सर्वथोपरितनप्रावरणवस्त्रस्य । एवं च परिहितैकवस्त्रो द्वितीयेन वस्त्रेण उत्तरासङ्गं कुर्यादित्युक्तं भवति । यदुक्तं पञ्चा की एकेन चोरतोवरास इति । मार्कण्डेयपुराणेऽप्युक्तम्- नैकवस्त्रेण नुञ्जीत न कुर्याद्देवतानम् इत्यादि । एतौ च पुरुषमा बित्यो की, ख] तु विशेप्रवृताङ्गनिवातनुः तथाचाऽऽगमः एगवेन सि" वृद्ध संप्रति स्त्रीयांविना देवादिकन कल्पते । धारयुक्त के बिना कार्या, देवाच स्त्रीजनेन तु । " इति । " अंजलि त्ति " श्रञ्जनिबन्धश्च कार्यः शिरसि मस्तके, जिनदृष्टे जिनबिम्बदर्शने सतीति गाथार्थः ॥ १७ ॥
च
इस पंचविहाऽनिगमो अहवा मुच्चति रायचिंधाई । खग्गं छत्तोत्राणह - मनमं चमरे च पंचमए ।। १८ ।। इति पूर्वोकप्रकारण, पञ्चप्रकारोऽभिगमो भवति । श्रीपञ्चमा-"पंचविणं अभिगमेणं अभिगच्छतं जा स चिणं वाणं विसरणवाद १ अवित्ताणं दध्वानं अधि सरणयाए २ सारणं उत्तरासंगकर येणं ३ चक्प्फासे अंजलि पग्ग देणं ४ मणलो पगत्तीजावकरणं ५ " ति । क्वचित्तु" ग्रचित्ताणं दव्वाणं विवसरणायार" ति पाठः, तत्राचित्तानां त्रादिनां व्यवसरणेन व्युत्सर्जनेनेत्यर्थः । अन्यत्राप्युक्तम्"पुष्कतंबोलमाणि, सचित्ताणि विषज्जए ।
33
इ
छत्तवाणमाईण, अचित्ताणि तद्देव य ॥ १ ॥ तदर्थप्रतिपादनार्थमाह-अहवा इत्यादि । यद्वायो महर्दिको राजादियं प्रविशति स पञ्चचिचामि गमसमये राजचिह्नाम्यपि मुझतीत्यत आह-" चा " स्यादि । अथवा विकल्पान्तरसुचको न केवलं सचिताम्याणि मुच्यन्ते कि तांचितान्यपि इयाणि मु व्यन्ते, दूरीक्रियन्ते । कानि ?, राजचिह्नानि राजलक्कणानि । तान्येवाह - खङ्गः कृपाणः । १ । छत्रमातपत्रः । २ । उपानदौ पाडुके । ३ । मुकुटं किरीटम । ४ । चामराः बालव्यजनानि ५ पञ्चमका इति । तथा च सिद्धान्त:- " अहवहु रायककुदाइ
9
Jain Education International
चेयवंदण
पंचवरायककुभ्याम् दोषाणह-मउ तह चामराओ य" ति । सङ्घा० १ प्रस्ता० प्र० । ( अत्र श्रीषेणनृपतिश्रीपतिश्रेष्ठकथे सङ्घाचागज्ज्ञातव्ये ) प्ररूपिनमभिगमपञ्चकविधिरिति द्वितीयं समरूपणेन च प्रदर्शि विधिः।
(१२)दिक सम्प्रतियेत्यवन्दना करणविधित्यते तत्र वैदिकस्यन्दनाविधेया तत्प्रतिपाद गाय तृतीय दिग्द्वारं गाथापूर्वाना 356
बंदति जिले दाहिए दिसि-ट्टिया पुरिस वामदिसि नारी ।
प्रणमन्ति जनप्रतिमा दक्षिणदिश मूत्रविम्बदक्षिणदिग्नागस्थित पुरुषप्रधानत्या धर्मस्य तथा वामदिशि विवादिनामे स्थिता नाजिमान त्यत्रापि योज्यमिति ह्यौत्सर्गिकम् । विधिप्रधानमेव च विधीयमानं सर्वमपि चैत्यवन्दनकादि धर्मानुष्ठानं महाफलं भवेत् । अन्यथा सातिचारतया श्रीदत्ताया इव कदाचिदनर्थमपि ज नयेत् । च धर्मानुष्ठानयेतथा महावे जनको दुषित्॥१॥" इति पचादिधनाऽस्य विधाने सातिवादात् प्रायश्चित्तमप्यु कमागमे । तथा च महानिशीथसप्तमाध्ययनसूत्रम् -" श्रविही ए वेश्याएं वंदिता तस्स णं पायच्चित्तं वइसिज्जा, जो अविहीर चेश्याएं वंदमाणो अलि असद्धं जाणइ इश् काऊणं" अपि च इदमेव चातयेन विधान रणं धाम तथा चोकम
;
" विहिसारं चित्र सेवा, सिद्धालू सत्तिमं ठाणं । दादोसनि हो, विपक्खवायं वह तस्मि ||१|| "ति । सविस्तरायामयुक्तम्वं हि कुता भराचितं वचनं बहुमतो लोकनाथः परित्यक्ता लोकही बीकृता लोकोत्तरा प्रवृतिः समासादिता धर्मचारितेति । प्र तोऽन्यथा विपर्ययः आलोचनीयमिदं सूक्ष्मधियामेव शास्त्रोक्तमुपदेशमुल्लङ्घ्य पुरुषमात्रप्रवृत्तोऽपरोऽपि हितानुपायः स्यात् । ननु वन्दिनादिविधवादी तानुमति रूपः स्यात् । नैवम् । यत उक्तम् श्रपवादोऽपि सूत्रानाबाधया गुरुनाथवालोचनपरोऽधिकदोषनिवृत्या शुभाशुभानुबन्धिमहासत्वासेवित उत्सर्गभेद एव, उत्सर्गस्थानापन्नत्वेनोत्सर्गफलहेतुत्वात् । यदागमः
"उन्नयमविra विश्न-स्स पसिद्धि उन्नयस्स निन्नं च । इस अनुभावेक्खा, उगचचायें हो तु
35
अत पयोम
अधिड़िकया परमक, असूयणं प्रति समयन्नू । पायच्चित्तं श्रक, गुरुयं वि तहा कर लहुयं ॥ १ ॥ "
न पुनः सूत्रबाधया गुरुलाघवचिन्ता, किन्त्वभावेन । त संसारश्रोतसि परमगुरुलाघवकारि स्व कुराकाशावम्बनप्राथमहितमिति भाग्यम् । सर्वथा निरूपणीयं प्रवचन गाम्भीर्ये यतितव्यमुत्तमनिदर्शनेष्विति श्रेयामार्गः ॥ सङ्घा० २ प्रस्ता० । ध० (अत्र श्रीदत्ताकथा सङ्घाचारादवसेया) (१३) अवग्रहःसंप्रतिद्वदिकस्थित लम्बस्य देवा
For Private & Personal Use Only
www.jainelibrary.org