________________
चेयवेदय
बन्दनीया इत्याशङ्कायां चतुर्थमधमद्वारं गाथो
सराना 35
नवकर जहन्नु सकि-रजिडु मज्जुग्गहो सेसो || १ || मूलबिम्बात् नवहस्तान् जघन्योऽवग्रहः, जघन्यत उच्चासनिःश्वासादिजनिताऽननापरिहाराय नमस्तस्थः देवबन्दना कार्या । षष्टिस्तान् ज्येष्ठ उत्कृष्टोऽवग्रहः, तत्परत उपयोगसंवाद मच्यो मत्यमः शेषो नयकरेज्य उपच
हो मूलबिम्बवन्दनाथानाभ्यन्तरान भूभाग इति । अन्ये पुनर्द्वादशधाऽयमुक्तः । तथा च पञ्चस्थान के निदितम्
"उकोसमपन्ना पत्तार तिसा दस पणइस दस नवति दु एगहूं, जिणुग्गहं वारसाविभेयं " ॥१॥ एतावता चाईहस्तादारभ्य षष्टिहस्तेभ्यश्चार्वाक् गृहचैत्ये चैत्यगृहे वा यथा जिनबिम्बस्याऽऽशातना न भवति तथा यथासम यमत्र स्थितैरमिततेजः खचरेश्वरदेव वदना कार्यैत्युक्तं भवति । सङ्घा० २ प्रस्ता० । ( अमिततेजः खेचरेश्वर कथा साचारादयसेवा) निगा विधाऽग्र इति चतुर्था तद्भणनेन च प्रदर्शितः चैत्यवन्दनाकरणविधिः । सङ्घा० २ प्रस्ता० ।
(१३१२) अभिधानराजेन्ड
(१४) त्रिविधा वन्दना -
संप्रति कतिप्रकाराशङ्कायां तत्स्वरूपाभिध रया "तिद्वारा बंद सि" पश्च द्वारे नक्कारेण महा, चिड़वंदा मऊ दंमनुपला | जन्ना, पाचक-यथािउकोसा |
नमस्कारेण बन्धनमनादिप्रमाणमात्रेणा" नमो अरिहंताणं" इत्यादिना अथवा " पुरवरकवाडवच्छे फलिए दुहिणियघोसे । सिरिवच्छं कियवच्छे, वंदामि जिणे ॥१॥ इत्यादिनैकेन लोकादिरूपेण नमस्कारे निजानिदेशाद्वावभिरपि नमस्कारः निघायच "सुमहत्थनमुक्कारा इगडुग" इत्यादि । यथा नमस्कारेण प्रण तिपातापरनामतया प्रणिपात एक केनैकेनेति यावत् जघन्या स्वपा, पाठययोरल्पत्वात्, चैत्यवन्दना, नवति इति गम्यम् ।
एतावता
एगनमुक्कारेणं, चिडवंदणया जहन्नयजहन्ना । बहुहि नमुक्कारेहि य, नेया व जहन्नमज्झमिश्रा ॥ १ ॥ सचियता जनकोसिया मुणेयच्या " ॥ इति त्रिविधोक्ता जघन्यवन्दना व्याख्याता। ईर्यापचिकीनमस्कारोऽपि प्रणिधानान्नापि शक्रस्तचेन जयन्दनेति तात्पर्यार्थः । सङ्घा० २ प्रस्ता० । पञ्चा० । ६० । (१२) स्तुतिविचारएतावताऽप्यवस्थात्रयभावनासिद्वैतदर्थमेव चात्र शक्रस्तवान्ते" जे य अश्या " इत्यादिगाथा पाठाद्। उक्तं च लघुभाध्ये"जे गहाण वीर्याहिगारेण य पणमामि भावसार, छमत्थे तिसु वि काले सु ॥ १ ॥ एषाऽपि यवैकद एक कस्तुत्यादिसहिता स्याचदा मध्यमा भवतीयत श्राह - "मज्झदंड पुइजुयला" मध्या मध्यमाश्च जघन्योत्कृष्टाः, पानकिययोस्तथाविचत्तपा
33
Jain Education International
1
चेयवंदण
त्यादिकस्तुतिका लोकादिरूपा प्रतीता चूलिकामिका एका तदन्त एव या दीयते । ते पत्र युगलं युग्मं यस्यां सा दएमस्तुतियुगला, चैत्यवन्दनेत्यत्राऽपि योज्यं घण्टा नालान्यायेन । संगया सम्यममिया " तथा "मुकराविरुद्दमा इत्याक्तितो व्या ख्यातम्, अन्यथा-"सक्कत्थवाश्यं चेश्य बंद" इत्यागमोक्तप्रा माख्यात् शक्रस्तोतादयेपि
"
सत्यमिममिया" अथवा
त्यस्वरूप एवं स्तुतियुगलं चयमानीत्या मि [केतरस्तुतिइयरूपं यत्र सा दमस्तुतियुगाचैत्यमा कायोत्तरमामालिका सुति" लोग स्सुजोयगरे " इत्यादि । सङ्घा०२ प्रस्ता० । (१६) अन्नविधिमाह-
निस्स ( कम ) मनिसकमेवा, वि पेड़ सव्वा पुई तिन्नि वेलं व चेहयाणि व, णाउं इक्किकया वा वि ॥ निकृते तद्विपरीते सत्र तिस्रः स्तुतयो दीयते। अथ प्रतिस्तुतिमा ला या अतिमो भवति भूसा तत्र वैत्यानि ततो वेलां त्यानि या शाराप्रतिचैत्यमेकाऽपि स्तुतिप्रति ०२४० " जवकारेण जसा, दंगघुश्जुश्रलमज्झिमा रोया । संयुमा उकोखा, विहिणा तु वंदा निविद्दा ॥ २ ॥ " (इतिपञ्चाशद्वितीयगाथायाम) संपूर्ण परिपृक्ष सा प्रस्तुतप्रधानप
2
.
ति, चतुर्थस्तुतिः किलावांचीगेति । किमित्याह--उत्कृष्टत इत्युस्कर्ष उत्कृष्टा । इदं च व्याख्यानमेके
.
" तिनि वा कई जाब, थुईओ तिसिलोगिश्रा । ताब तत्थ अणुमायं, कारणेण परेण वि " ॥ १ ॥ इत्येतां भाष्यगाथ पणिहारी मुक्तसुती " इति वच नमाश्रित्य कुर्वन्ति || पञ्चा० ३ विव० । इति व्याख्यानात्
तोऽपि वस्तुनि भवतः युग शब्देनोच्यते इति स्तुतियुगलं स्तुतिचतुष्टयमुकम्। तथा तुला दश्रुचद्] मध्यग्रहणादाद्यन्तयोरपि ग्रहणमिति म्यादि प थाऽऽदी शब्द एक कार्यसगदिनियतं भय तथाऽन्तेऽपि चतुर्थ कायोत्सर्गस्तुत्यन्ते तवादिधु भण नीयं, करणविधौ तथायातत्वात् । उक्तं च पञ्चवस्तुके"सेहमिद पापा तो पति । साहृदि संम गुरवो थुश्बुकी अध्पणा चेब " || १॥ श्राचार्या एव बन्द:पाठाभ्यां वर्द्धमानाः तुतीर्ददति । "बंदिय पुण द्वित्राणं, गुरुणा ता वंदणं समं दानं । सेहो भाई इच्छाकारण संदिखावे ॥दद्वितीयामकाय खाने तथा लखिति चतुर्थका
29
यायोकं व्याख्यासिद्धेभ्य स्यादिनं पुनः संवेगभावित मतयो विधिनोपविश्य पूर्ववत्प्रणिपात एककं पठित्वा स्तवपाठं पूर्ववत् । चतुर्थ कायोत्सर्गसुत्र स्तुतिस्तु सूत्राद्युक्तत्वादवश्यमेव भणनीया । तथा च ललितविस्तरायामुक्तम्- केचित्तु अन्या अपि पठन्ति न च तत्र नियम इति न तत्र व्याख्यानं क्रियते । श्रयमर्थः अन्या २ अपीति उक्तानुक्तादिसंग्रहरूपत्वेनात्र पञ्चमदमके तचापाऽपि
सम्मानादिदोषानापतेः ।
For Private & Personal Use Only
www.jainelibrary.org