________________
(१३०७) चेश्यवंदण अनिधानराजेन्द्रः।
चेश्यवंदण कप्पा चेव काचं किंचि चिइवंदणसज्झायज्झाणाश्यं
यदनाणिफमासायमनिकलुगाणं, एएणं अटेणं गोमा! एवं वुचइ
" भावारिहंतपसुहं, सरिज्ज आलंवणं पि दंडेसु।
अहवा जिणबिंबाई, जस्स पुरो बंदणात्ति":१॥ सन०१ जहा णं गोयमा ! सुत्तत्थोभयं पंचमंगलं थिरपरिचयं
प्रस्ता०। [अत्र चन्छनरेन्धकथा सङ्घाचारादवसेया ] काऊणं तो इरियावहियं अहीए । महा० ३ अ०।।
(६) अथ नवमं मुजात्रिकं नामतो गाथोत्तरानाऽऽहदशबैकालिकद्वितीयचूसिकावृत्तौ तु ईर्यापथिक्या प्रतिक्रमणं |
जोगजिणमुनसुत्ती-मुद्दाभेएण मुद्दतियं । घिना न कल्पते किमपि कर्तुमिति, इत्यागमप्रामाण्यादीर्यापथिकीपूर्वमेव सर्वमपि धर्मानुष्ठानमनुष्ठेयम , इत्यमेव चित्तो
| मुखाशब्दः पृथग् योज्यते, ततश्च योगमुकाजिनमुद्रामुक्ताशुपयोगेनानुष्ठानस्य साफव्यजणनात् । अन्यथा प्रायश्चित्तैकाग्र
क्तिमुखानेदान्मुतात्रिकं भवतीत्यर्थः । ताया अप्यभावात् सूत्रप्रामाण्याच्च पुष्कलिना शहं प्रति
आसां स्वरूपमाहश्रावकवन्दनस्यापि तथैव विधानाच्च । संघा० १ प्रस्ता० । अन्नुन्नतरिअंगुत्रि-कोसागारेहिँ दोहिँ हत्थेहिं । अथ चेर्यापथिकीप्रतिक्रमणपूर्वकं चैत्यवन्दनमिति पूर्वमुक्तं,तच
पिटोवरि कुप्परसं-ठिएहिं तह जोगमुद्दति ॥ १२ ॥ युक्तं, यतो महानिशीथे-"रिश्रावहिए अपडिक्वंताए न किंचि कप्पह चेइअयंदणसभायाऽऽवस्सया का" इति । अन्या
उन्नयकरजोमनेन परस्परमध्यप्रविष्टाइलिभिः कृत्वा पाकुम्मअपि प्रतिक्रमणादिक्रिया एतत्प्रतिक्रमणपूर्विकाः शुद्ध्यन्ति।
बाकाराज्यां द्वाभ्यां हस्ताज्या, तथा उदरस्योपरि कुहणिकया यतो विवाहचूमिकायाम्
व्यवस्थिताभ्यां, योगो हस्तयोर्योजनविशेषः, तत्प्रधाना मुघा "दिग्विम्हि कुसुमसेहर, सुच्चा दिवादिगारमझम्मि ।
योगमुना इत्येवं स्वरूपा प्रवतीति गम्यम्॥ १२ ॥ वणायरि विउं, पोसहसालाएँ तो सोही ॥१॥ । चत्तारि अंगुलाई, पुरओ कणा जत्थ पच्छिमत्रो। उम्मुमनूमणो सो, हरिआइपुरस्सरं च मुहपुत्ति।
पायाणं उस्सग्गो, एसा पुण होइ जिणमुना ॥ १३ ॥ पडिले हिकण तत्तो, चउब्धिहं पोसई कुणः ॥२॥" ति॥
चत्वार्यङ्गलानि स्वकीयान्येव पुरतोऽग्रतस्तथा ऊनानि कितथाऽवश्यकचूर्णावपि-"तत्थ दंढरो नाम सावत्रो सरीरचितं
चिच्चत्वार्येवाङ्गलानि यत्र मुलायां पश्चिमतः पश्चाद्भागे, एवं काऊण पमिस्सयं वाइ, चाहे तेण पूरएण तिन्नि निसीहिआरो
पादयोरुत्सर्गः, परस्परसंसर्गत्यागोऽन्तरमित्यर्थः । एषा पुनकयाम्रो, एवं सो हरिआई दरेण सरेण करेह" त्ति । नथा च
भवति जिनानां कृतकायोत्सर्गाणां सत्का, जिना वा विघ्नजैत्री "ववहारावस्सयमहानिसीहभगवईविवाहचूलासु पक्किमण
मुद्रा जिनमुति ॥ १३ ॥ भवति च यथा स्थानस्थापितमुचुम्निमासु पढम इरिभापडिक्कमणं" इत्याद्युक्तेरतः प्रथममी
जात्रयचैत्यवन्दनाकरणतोऽत्रामुत्रापि विघ्नसलातविघाता, वक्त पिथिकीसूत्रं व्याख्यायते । तच्च-" इच्छामि परिक्कमिउं" -
चैत्यवन्दना पञ्चाशकवृत्तौ ॥ त्यादि " तस्स मियामि दुक" इत्यन्तम् । ध०२ अधिः । एवमालोचनाप्रतिकमणरूपं द्विविधं प्रायश्चित्तं प्रतिपद्य कायो
मुत्तासुत्तीमुद्दा, जत्थ समा दो विगब्जिया हत्था । रसगलवणप्रायश्चित्तेन पुनरात्मध्यर्थमिदं पति-" तस्स उ.
ते पुग्ण निडालदेसे, बग्गा अन्ने अलग्गं ति ॥ १४॥ तरीकरणेणं" इत्यादि "वामि काउस्तम्" इति पर्यन्तम् । ध०२ मुक्ताशुक्तिरिय मुद्रा हस्तविन्यासविशेषो मुक्ताशुक्तिमुका, सा अधि० सं० । संपूर्णकायोत्सर्गइच--"नमो अरिहंताणं" इति चैवं समावन्यान्यान्तरितालितयाविषमी छावपिन त्वेको गनमस्कारपूर्वकं पारयित्वा चतुर्यिशतिस्तवं संपूर्ण पठति ।। जिंताविव गर्भितावुन्नतमध्यौ, तु नीरन्ध्रौ, चिपिटावित्यर्थः । ध. २ अधि० । “पयभूमिपमज्जणं च तिक्वुत्तो " इति हस्तौ, तौ पुनरुजयतोऽपि सोल्लासी करौ भालमध्यनागेन सप्तमत्रिकभावार्थः ।
लग्नौ संबद्धौ कार्यावित्येके सूरयः प्राहुः अन्ये पुनस्तत्रालग्ना(८) स्तुत्यक्कराणि । अथ वर्णादित्रयमित्यष्टमं त्रिकं गाथा- वित्येवं वदन्ति, नेत्रमध्यभागवाकाशसङ्गतावित्यर्थः ॥ १४ ॥ पूर्वार्द्धन भाध्यकृद्विवृण्वन्नाह
श्रासां विषयविभागमाह - वन्नतिअं वन्नत्या-लवणमालवणं तु पमिमाई । पंचंगो पणिवाओ-चयपादो होइ जोगमुद्दाए। वर्णत्रिकमुच्यते, किमित्याह-वार्थासम्बनानि, तत्र वर्णाः स्तु
वंदण जिणमुद्दाए, पणिहाणं मुत्तसुत्तीए ॥ १५॥ निदण्डादिगताम्यकराणि, ते च स्फुटसपदच्छेदसुविशुसान्यू- पञ्चाङ्गानि जान्वादीनि विवक्तितव्यापारवन्ति यत्र स पञ्चाङ्गनातिरिक्ता उच्चार्याः । यदवादि नाष्ये
प्रतिपातः प्रणामः प्रणिपातदएमकः । पारस्यादाववसाने "थुश्दंडाई वन्ना, उच्चरियच्चा फुडा सुपरिसुझा।
च कर्तव्यतया , स चोत्कर्षतः पञ्चागः कार्यः । यदुक्तसरवंजणामिन्ना, सपयच्या उचियघोसा ॥१॥" माचाराङ्गचूर्णी-" कह नमति सिरपंचमेणं कापणं " ति । अर्थश्च तेषामेयाभिधेयः, स यथापरिक्षानं चिन्त्यः।
यत्पुनः “वामं जाणुं अंचेह" इत्याद्युक्तं,तत्पनुवादिकारणाधिन्यगादि च
तत्वान्न यथोक्तविधिबाधकतया प्रभवितुमर्हति , चरितानु" चिंतेयव्यो सम्म, तेसि अत्यो जहापरिमाणं ।
पादत्वाच्च । यद्यपीह पञ्चाङ्गः प्रणिपात इत्युक्तम् , तथापि सुन्नहियत्त मिहरिहा, उत्तमफलस्राहगं न भवे ॥१॥" । पञ्चाङ्गमुख्या प्रणिपातः कार्य इति इष्टव्यम; मुषाणामेवामालम्बनं तु स्वयमेव जाध्यकद् व्याख्यानयति"आलम्बणं तुप- धिकृतत्वात् । युक्तं च पञ्चाङ्गधा अपि मुडास्वमविन्या. भिमादीमि" आलम्बनं पुनदैवान् वन्दमानस्य चनरेन्ऽस्येवा-। सविशेषरूपत्वात् , योगमुद्रादिवदिति । आह-मम्वेषम-"मश्रयणीयं कि तत् प्रतिमादिआदिशब्दननाबाईदादिपरिग्रहः। हातियं"इति नुक्ते संख्याविघातप्रसङ्गः नेतदेवम,अभिप्रायापरि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org