Book Title: Abhidhan Rajendra kosha Part 3
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1341
________________ (१३१७) चेइयवंदण अभिधानराजेन्द्रः। चेइयवंदण प्रापुच्छिऊप पियर, विणियानयर अह पविट्ठो॥ ४०॥ | ण प्रकृष्टशब्दानि नाववृष्ये परयोगव्याघातवर्जितेन परिशुभुत्वैवं भरताधिपेन विदितां व्याहतो बन्दनां, कामापादयन् योगवृभिमन्येषां सद्विधानतः सर्वक्रप्रणीतवच. भीनाभिप्रभवप्रभाचनतश्चाष्टापदे स्थापनाम । नोन्नतिकराणि भावसारं परिशुरूगम्भीरण वनिना तु निभृतातो जव्यजनाखिकाल नविनामेषां सदा बन्दना, गः सम्यगनभिभवन् गुरुभ्वनि तत्प्रवेशात अगणयन् दशमकुर्डवं प्रतिमाश्च नावजनिताभ्यारोपतो यत्नतः" ॥ ४९॥ शकादीन् देहे योगमुख्या रागादिविषपरममन्त्ररूपाणि तदेवं द्रव्याईतां नमस्करणीयत्वात भाष्यकारादिभिः सम महास्तोत्राणि पठति । एतानि च तुल्यान्येव प्रायशोऽन्यथा थित्वादावश्यकचूर्णिकव्याख्यातार्थत्वात्संगादिकारणत्वा-- पोगघातः, तदस्य तदपरश्रवणम् । एवमेव श्रुतवित्तमाभः तदयाघातोऽन्यथेति योगाचयाः। योगसिद्धिरेवात्र कापक त्सम्यक्त्वनैर्मल्यहेतुत्वाद् अशठबहुबहुश्रुतपूर्वाचार्यचरितत्वात जीतकल्पानुपातित्वाश युक्तेः " जे य अईया" इतिगाथेति । द्विविधमुक्तम्-शब्दोक्तमर्थोक्तं च । तदेतदर्थोक्तं वर्तते, शुभविएष रुग्याईद्वन्दनार्थ द्वितीयोऽधिकारः । शकस्तवधिव तलाभार्थत्वाद्वन्दनाया इति । एवं च सति तन्न किञ्चिद्यमुच्यते रणं समाप्तमिति चूर्णिः । एवं शक्रस्तवास्याथमदपम परेरुपहासबुख्या प्रस्तुतस्यास्यादरतापादनाय। अलमनेन ककेन प्राबद्रव्याईतोऽजिवन्ध स्थापनाईद्वन्दनार्थमुत्थाय साधुः पणकवन्दनाकालादकल्पेनाभाविताभिधानेन, उक्तवदनाविता. भाबको वा चैत्यस्तबदण्डकं विधिवङ्गणति । उक्तं च विधानायोगात, स्थानादिगर्भतया भावसारत्वात् । तदपरस्या" उहिय जिणमुदंचिय-चलणो विदियकरजोगमुद्दो य।। गमबाह्यत्वात् । पुरुषप्रवृत्त्या तु तद्वाधायोगात्। अन्यथाऽतिप्र. चेहयगयधिरदिही, उबणाजिणदंम्यं पढ "॥१॥ सवा० सङ्गादिति न किञ्चिदेतत् । एवंभूतैः स्तोत्रैर्वक्ष्यमाणप्रतिकोचितं ३ प्रस्ता । चेतोभावमापाद्य पञ्चाङ्गप्रणिपातपूर्वकप्रमोदवृद्धिजनकानभि चन्द्याचार्यादिना गृहीतनावः सहृदयनटवत अधिकृतभूमिका(२२) प्रणिपातदएमके वारा: संपादनार्थ चेष्टते,बन्दनासंपादनाय स चोत्तिष्ठति, जिनमुन्या एताभिर्नवनिः संपद्भिः प्रणिपातदएमक उच्यते, तत्पागन पठति चैतत्सूत्रम्-'अरिहंतचेश्याणं' इत्यादि । संपदः । ल०। न्तरं प्रणिपातकरणात् । साचारवृत्ती तु-आदाबन्ते च त्रीन पारान् प्रणिपातः कर्तव्यः। तथा च तइन्थ:-"कहं नमति सि तत्रास्य संपतपदसंख्यापरिकानार्थमाहरपंचमेणं कापणं" इत्याचाराङ्गचर्णिवचनात् पञ्चागप्रणाम सुन सग नव तिय उच्चन-छप्पयचिसंपयापया पढमा । कुर्वता “तिक्खुत्तो मुद्धाणं धरणितसंसि निवेस" इत्याग- अरिहं वंदण सका. अन्न सुहुम एव जा ताव ।। मात् त्रीन वारान शिरसा समि स्पृष्ट्वा भूमिनिहितजानुना कर मकरघटना प्राम्बत । भावार्थस्त्वयम्-"अरिहंतचेश्याण" धृतयोगमुख्या शकस्तबदएडको नणनीयः, तदन्ते. च पूर्ववत् इत्याद्यपदयप्रमाणा प्रथमा संपत् । " बंदणवत्तियार " प्रणामः कार्यः, ति जि.नजन्मादिषु स्वविमानेषु तीर्थप्रवृत्तेः पू. इत्यादिपदषमूपरिमाणा द्वितीया संपत् । “सका" इत्यादि चमपि शक्रोऽनेन भगवतः स्तोतीति शक्रस्तवोऽप्युच्यते । अयं सप्तपदपरिमाणा तृतीया संपत् । “अश्वत्थ ऊससिपणं" इत्या. च प्रायेण भावाईद्विषयो, भावाईदभ्यारोपाच्च स्थापनाईता दिपदनवकनिर्मिता चतुर्थी संपत् । “सुहुमोह" इत्यामपि पुरः पठ्यमाना न दोषाय । दिपदत्रययुता पञ्चमी संपत । " एवमाइपदि " इत्यादि। "तित्तीसंच पया, नवसंपयवनदुसयवासट्टा। षट्पदपूरिता षष्ठी संपत् । “जाव अरिहंताणं" इत्यादिपदप्रावजिणत्यवरुवो, माहिगारो एस पढमोति" ॥१॥ चतुष्कमित्यादि सप्तमी संपत् । “ताव कायं" इत्यादिपदषप्रतोऽनन्तरं त्रिकासवर्ति व्याईद्वन्दनार्थमिमां गायां पर्वा घांटताऽष्टमा शत । सडा० ३प्रस्ता० । प्रव० । ध०। चार्याः पति (२३) चतुर्विंशतिस्तवः"जय भईया सिद्धा, जे य भविस्संऽतणागए काले। "आरेहं बंदण सका, अन्न सुहुम एव जा ताव । संपयह य बट्टमाणा, सम्वे तिबिहेण वंदामि" ॥१॥ काव्या। अमसंपयतेत्राला, पयवना उसयतीसहिमा ॥१॥" ननु कथं द्रव्याहन्तो नरकादिगतिं गता अपि भावाईद्वन्दना । एष स्थापनाईन्दनाख्यस्तृतीयोऽधिकारः, द्वितीयो दइति चेत् । उच्यते-सर्वत्र तावन्नामस्थापनाव्याईन्तो नावा- एडकः कायोत्सर्गश्चाष्टांच्यासमात्रः । न त्वत्र ध्येयनिहंदेवस्थादि व्यवस्थाप्य नमस्कार्या इति द्रव्याहवन्दनार्थो- यमोऽस्ति, कायोत्सर्गान्ते च यद्यक एव, ततः " नमो ऽयं द्वितीयोऽधिकारः । ध०२ अधिक संपदः-"जे य ईश्रा अरिहंताणं " इति नमस्कारेण पारयित्वा यत्र चैत्यवसिद्धा" इति गाथा, साऽप्यवश्यं भणनीया शकस्तवान्ते, पूर्व- दनां कुर्वन्नस्ति, तत्र यस्य भगवतः संनिहितं स्थापनारूप महाश्रुतधरैरभिहितत्वात, न पुनरौपपातिकादिषु," नमो जि- तस्य स्तुतिं पठति । अथ बहवः, तत एक एव स्तुतिं परति । णाणं जियभयाणं" इति पर्यन्तस्य शकस्तवस्य पठितवान्नयं| अन्ये तु कायोत्सगस्थिता एव शुपवान्त यावत् स्तुतिसमगाथाऽस्माभिः स्वयं भएयते, इति कुबोधाऽऽप्रहप्रस्तमानसैन- प्तिः। ततः सर्वेऽपि नमस्कारेण पारयन्तीति, तदनन्तरं तस्यामेवनवानन्यविकल्पकल्पनकुशलैराधुनिकैरिव कैधित पठनीया, | पावसर्पिण्या ये भारते वर्षे तीर्थकृतोऽनुवन्, तेषामेकैककेत्रप्राक्तनैरशठेरननिमानैः गीतार्थैः सूरिनिराहतस्य पक्कस्यादरणी. निवासादिना आसन्नोपकारित्वेन कोर्सनाय चतुर्विशतिस्तवं यत्वादिति । प्रव०१ द्वार। तदेतदसौ साधुः श्रावको बा यथो-| पठति, पठन्ति वा-" लोगस्सुज्जोयगरे, धम्मतित्थयरे जिणे । दितं पठन् पञ्चाङ्गप्रणिपातं करोति । नूयश्च पादपुच्छनादि- अरिदंते कित्तश्स्सं, चउचीसपि केवली"|| ध०२ अधिकामा निषामो यथा भव्यस्थानवर्णार्धालम्बतगतचित्तः सर्वासाराणि | यदुक्तं कीर्तयिष्यामीति तत्कीर्तनं कुर्वन्नाहपथाभूतान्यसाधारणगुणसंगतानि जगवतां दुधालश्कारविरह.। "उसभमजिनं च बंदे, संभवमभिणंदणं च सुमईच। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1339 1340 1341 1342 1343 1344 1345 1346 1347 1348 1349 1350 1351 1352 1353 1354 1355 1356 1357 1358 1359 1360 1361 1362 1363 1364 1365 1366 1367 1368 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386