Book Title: Abhidhan Rajendra kosha Part 3
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
चेश्यवंदण
यह हितकार्म मुकराश्यादिकामम् प्रणतसुरभिकामं स्वक सद्भोगकामम् । बमति स निजकामं प्राप्यते त्वां प्रकामं, श्रयत कृतमकामं सार्विका श्रीः स्वकामम् ।। ११ ।। विशेष
प्रतिविशति सदोषाऽप्यस्य किं कालदोषा वह बदनदोषाचाािकादोषा तनुकमलमदोषा श्रेयसा शस्तदोषा ॥ १२ ॥ कृतकुमतपिधानं सत्वरक्षाविधानं, विहितमवधानं सर्वलोकप्रधानम् । असमशमनिधानं शं जिन संदधानं, नमत सपधानं वासुपूज्याभिधानम् ॥ १३ ॥ जवदवजलवादः कर्म कुम्भाज्यदाहः, शिवपुरपथवाढवलोकप्रवाहः ।
( १३०६ ) अभिधानराजेन्द्रः ।
मासिकान्ताविवाहः शमित करवाहः शान्ततृम्हव्यवाहः ॥ १४ ॥ जिनवर विनयेन श्रीविशुकाशयेन, प्रवरतरनयेन त्वं नतोऽनन्त ! येन ॥ जविकमलवन स्फूर्जवन नितेन १५ ॥ जडिमरबिस धर्म प्रोक्तदानादिधर्म, विदितनिखिलधर्मग्यताप्रा जय जिनवरधर्म त्यक्तसंसारिधर्म्म, प्रतिनिगदितधर्म्म व्यमुख्यार्थधर्म ॥ १६ ॥ यदि नियतमशान्ति नेतुमिच्छोपशान्ति, समलिपत शान्ति तद् द्विधा दत्त शान्तिम् ॥ विदित जन्मत नमत विगतशान्ति हे जनाः ! देवशान्तिम् ॥ १७ ॥ ननु सुरवरनाथ ! त्वं सदाऽनाथनाथ, प्रथितविगतनाथः किं त्वहं कुन्थुनाथ ! ॥ प्रकुरु जिन ! सनाथ ! स्यां यथाऽऽद्योपनाथ । प्रणतविबुधनाथ ! प्राज्यसच्छिष्यनाथ ! ॥ १८ ॥ अवगमसवितारं विवशता
शत्रुरुविजिततारं सहवासान्द्रतारम् जिनमजनमतारं भव्यलोकावतारं,
यदि पुनरवतारं संत॥ १६ ॥ अनिशमिह निशान्तं प्राप्य यः सन्निशान्तं, नमति शिवनिशान्तं मल्लिनाथं प्रशान्तम् । अधिमि विशान्तं श्रीमंताचाशतं, श्रयति दुरितशान्तं प्रोज्झय नित्यं च शान्तम् ॥ २० ॥ नमन तमथवा सत्प्रोल्लस्रच्छुरूवासः, परितगृहवासस्यांशके यस्य वासः । विदित शिवनिवासः प्रमोदप्रवासः स मन इह नवासः सुव्रतो मेऽध्युवास ॥ २१ ॥ समनमयत वालः शात्रवान् योऽप्यबालप्रकृतिरसितवालः स्रस्तरुग्वक्रवालः । जयतु नमिरवाबः सोऽधरास्तत्प्रवानः, श्वसितविजितबालः पुण्यवल्ल्या लवालः ॥ २२ ॥ जिन मदनमुने मे नानिशं नाथ नेने, निरुपमश मिनेमे ये न तुल्यं विनेमे ।
Jain Education International
चेयवंदगा
निकृति जल ने सीमो
प्रणिदधति न नेमे ते नरा अध्यनेमे ॥ २३ ॥ अहिपतिनृपपार्श्वे विन्नसंमोहपार्श्व, दुरितहरणपार्श्व संनमद्यक्ष पार्श्वम् । अनुपार्श्वे या
वृजिनविधिना श्रीजिनं नीम पाम २४ ॥ त्रिविविहितानं सप्तहस्तामानं दलितमनमानं सद्गुमानम् । अनवरतममा कोमत्यस्यमानं जिनवरमसमान संस्तुवे वर्द्धमानम् ॥ २५ ॥ विगलितवृजिनानां नौमि राजि जिनानां, सरसिजननानां पूर्णचन्द्राननानाम् ॥
जमावास्यानां
मदन जीवानानाम् ।। २६ अविकलकलतारा प्रीणनाथांताराभवजलनिधितारा सर्वदा विप्रतारा ॥ सुरनरविनतारा त्वाईतीगीर्वतारादनवरत मितारा ज्ञानलक्ष्मीं सुतारा ॥ २७ ॥ नयनजित कुरङ्गी मिन्ड सोचिरङ्गीमिह कुलमनुरङ्गीकृत्य चिन्तातरङ्गी । स्मृतिरिह सुचिरं गीर्देवतां बस्तरङ्गी, कुरुत इममरीत्यादि । २८
(इति द्विवर्णमिद्वयस्तुतया
"रास्स निम्मलय न मनागमवि जोनो जाओ, देवतेति तुट्टा देवया वृि डिया तो संवेगेन लवियं-नियम कामजो सुकिंशतिमोक्षणं तिनविता देवया श्रयं गुलिश्राणं जहाचितियमणोरहाणं पणमेश, तो य निग्ग सुचणेगा
"वीषभर नयरे वी, सव्वालंकार जूलिया दिव्या ॥ देवावयारिया सा, एगा मणतोसिणी पमिमा ।
तं पमिमं दच्छामि ति, तत्थ गो वंदिया पमिमा ॥ ४१ ॥ तर ओस गिलाणो, जाओ पमिचारियो य कुज्जाए । असयं गुबियाणं, तीए दाउ स पश्य ॥ ४२ ॥ अह एगगुनियनक्खण- पभावश्रो सा सुवन्नाना । जाया तप्पभिजणे, सुवन्नगुलियत्ति विक्खाया ॥ ४३ ॥ भक्ति वीयगुलियं, चिंतइ सा मे पित्र व्व एस निवो । सेसा गोड्समा तो, मह मत्ता हवड पज्जोश्रो ॥ ४४ ॥ सो देवयाभावा, ती पुरतो विसजए दूयं । साभार दंसन निवं, पजोयस्साह सो गंतुं ॥ ४५ ॥ ननगिरिमारुहिय इमो, निसि पत्तो तत्थ तीर अनिरुश्रो । जियमिमं सह गिएहसु, एमि तदा श्रमहा नेव ॥ ४६ ॥ अह गंतु सो सनयरं, पडिरूवं कान तो तर्हि पत्तो । तं मुलुं जियपमिमं दासिं गहिलं गो सपुरिं ॥ ४७ ॥ गोसेस करी सोडं, नट्ठमए चेमियं श्रवहडं च । ओदानियो, जा जोषावे जयपि सोमद
पज्जोय निवस्सुवरिं, बलिओं काले निदाघम्मि ॥ ४९ ॥ पत्तो मरुम्मि सिन्ने, जिलं तिसापोमिए सरइ राया । चिपनादेवं स विप्रसरति तो बना
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1327 1328 1329 1330 1331 1332 1333 1334 1335 1336 1337 1338 1339 1340 1341 1342 1343 1344 1345 1346 1347 1348 1349 1350 1351 1352 1353 1354 1355 1356 1357 1358 1359 1360 1361 1362 1363 1364 1365 1366 1367 1368 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386