Book Title: Abhidhan Rajendra kosha Part 3
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1327
________________ (१३०४) चेश्यवंदण अभिधानराजेन्द्रः। चेश्यचंदण विहिणा पणामतियं ति।" तत्प्रणामस्वरूपनिरूपिकेयं गाथा- सथुईपमिवत्तिनेयं चलब्विहं पिजहासत्तीपकुज्जत्तिा" ललि"अंजलिबंधो अको-जओ य पंचगो यतिपणामों" अजास- तविस्तरादौ तु-पुष्पामिषस्तोत्रप्रतिपत्तिपूजानां यथोत्तरं प्राबन्धरूप इत्यस्यायमर्थः-स्वाम्यादिवर्शनविज्ञापनादिसमये भ. धान्यमिति । सवा०१ प्रस्ता०। (पताश्चैत्यशब्दे दर्शिता अपि क्तिकृते करद्वययोजनेति त्रिकद्वयम् । संप्रति "तिन्नि चेव पणा. विस्तरभिया तत्रानुक्ता अपि सदृशान्ताः सधाचारादयसेयाः) मेत्ति" तृतीयं त्रिकं भावयन्नाह-"अंजलिधंधो गाहा" प्रकपा त्रिदिग्निरिक्षणविरतिः-यस्यां दिशि तीर्थकृत्प्रतिमा तत्समुखसोपयोगा चेति व्याख्यायते-देकः प्रणामोऽजलिकरणं, शा. मेव निरीक्षण विधेयं,न पुनरन्यदित्रयसंमुखं, चैत्यवन्दनस्या र्षादौ वा अजलिना करणं, तत्र च परिभ्रम्य घि- नादरतादिदोषप्रसङ्गात् । यथा चैत्यवन्दनं कर्तुकामेन सत्वादेः झापनाकृते मुखादिप्रदेशे संस्थापनम् । यथाऽऽगमः " च- रक्तणनिमित्तं सम्यक् चक्षुषा निरीक्ष्य मिअचरणनिक्केपभूमेः क्खुप्फासे अंजलिपग्गहणं । " तथा--" अंजबिमउलियहत्थे | प्रमार्जनं त्रिवारं विधेयं, तच्च गृहिणा बनाञ्चलेन, वतिना तु तित्थयराभिमुद्दे सत्तटुपयाई अभिगच्छ। "तथा." सिरसाव. रजोहरणेनेति । सं दसनहं मत्थए अंजलि कट्ट एवं बयासी।" तथा-"सिरसा | "वन्नातियामिति" विवृणोतिधत्तं दसनह मत्थप अंजनि कटु जएणं विजपणं बद्धावेश, "वन्नत्थावंषणो, वनातियं वियाणेज त्ति" | वद्धाषित्ता एवं वयासी" इत्यादि । उपलक्षणमेतदेकहस्त- वर्णा अकारककारादयः,अर्थः शब्दाभिधेयम,पालम्बनं प्रति. स्याप्युद्धीकरणादेः, नौरवाहप्रतिपत्तये तथाकरणस्य लोके मादिरूपमेतस्मिन् त्रितये उपयुक्तेन भवितव्यम् । दर्शनात् । अस्वस्व वनतरूप अादिस्थानस्थितः किञ्चि तत्रालम्बनं यथाचिरोनमनं शिरःकरादिना भूपदादिस्पर्शनं चेत्यादिस्वरूपः । "अशाभिः प्रातिहार्यैः कृतसकसजगद्विस्मयः कान्तकान्तिः, उक्तं चागमे-" आलोप जिनपमिमाणं पमाणं करे।" | सिञ्चन् पीयूषपूरैरिव सदसि जनं स्मेरदृष्टिप्रपातैः ।। तथा वृहद्भाव्ये निःशेषश्रीनिदानं निखिसनरसुरैः सेव्यमानः प्रमोदा"तत्तो नमो जिणाणं, तिनगिय अकोणयं पणामंच। । दईनासम्बनीयः स्फुरदुरुमहिमा चन्दमानेन देवान् ॥१॥" काउं पंचगं वा, जत्तितरनिभरमणेण ॥१॥"त्ति । "मुद्दातिगं चेति" ब्याचष्टेएकालादि चतुरकान्तं प्रणामम्, उपवणमिदम-अर्कानि न | "जिणमुद्दजोगमुद्दा, मुत्तासुत्तीउ तिनि मुद्दाओ त्ति" । सर्वाणि,प्रकृतामध्यादङ्गान्यवनतानि यत्र प्रणामे सोऽवि- जिनमुद्रा, योगमुत्रा, मुक्ताशुक्तिमुझा चेतिमुखात्रयं ज्ञातव्यम्। नत इति व्युत्पत्तेः। अपरस्तु पञ्चाङ्गः पञ्च न चत्वार्यपि, अङ्गा- प्रव०१द्वार। नि जानुद्वयादीनि भूस्पृष्टानि यत्र स पञ्चाङ्गः। उक्तं च- (६) उक्तम्-"तिविहा पूया य तह त्ति" चतुर्थ पूजा"दो जाणू दुन्नि करा, पंचमगं होइ उत्तमंगं तु: त्रिकम् । पूजां च कुर्वतो नगवतोऽवस्थात्रिक संमं संपणिवानो, नेप्रो पंचंगपणिवाओ" ॥१॥ जावनीयमिति पञ्चमं त्रिकं पर्यायान्यामादपते प्रयः प्रणामाः सर्वत्र वा भूम्याकाशशिरःप्रभृतिषु उक्त भाविज अवत्थतियं, पिंमत्थपयत्थरूवरहियत्तं । प्रणामेषु वा प्रणामकरणकाले त्रीन्वारान् शिरस्कराञ्ज- बउमत्थ केवसितं, सिच्चत्थं चेव तस्त्रऽत्यो । ल्यादेमनावर्तन्तदिना प्रणामत्रिकं भवति कर्त्तव्यं, विजयदे- भावितार्था । ननु च-"पिएमस्थं च पदस्थं च,रूपस्थं रूपवर्जितम्। धवत् । विशेषविषयस्त्वत्र एव द्वारावसरव्याख्यानतो, बहु- ध्यानं चतुर्विधं शेय,संसारार्णवतारकम"॥१॥इति चतुर्धा ध्यानश्रुतपयुपास्तेश्च ज्ञातव्यः ॥ सङ्का १प्रस्ता०। प्रव० (पूर्व- बेदिन्जिानमुच्यते। अत्र त्वबस्थानिकेण ध्यानत्रयमुक्तमतोऽत्र सूचितविजयदेवसम्बन्धोऽन्यत्र) चतुर्य ध्यानं कथं स्वात्। उच्यते-रूपस्थध्यानं हि जिनबिम्बादि(५) उक्तम्-" तिनि निसीही तिनि य, पयाहिणा तिन्नि दर्शनतः प्रथममेव संजायते । यत उक्तम्-"पश्यति प्रथम रूप, चेव य पणामे " त्ति त्रिकत्रयम् । संप्रति चतुर्थ पूजानिक स्तौति ध्येयं ततः पदैः । तन्मयः स्यात्ततः पिएडे, रूपातीतः বঙ্গল থানা মান্না क्रमाद्भवेत् ॥१॥" इति स्यादेव यथोक्तभ्यानसिकिः । सवा०१ अंगग्गजावभेया, पुप्फाहारत्थुईहि पूयतिगं । प्रस्ता। [ भवस्थात्रयनावना सङ्घाचाराद् विस्तरेण क्षेया ] प्ररूपिता सिद्धावस्था, तत्प्रतिपादनेन च निरूपितमवस्थात्रिपंचोवयार अट्ठो-वयार सव्वोवयारा वा ।। कभावनमिति पञ्चमं त्रिकम् । तच दिक्त्रयालोकनवर्जनेन अङ्गच जिनप्रातिमागात्रम, अगं व सत्पुरोमागः, भावश्च चै सम्यक् स्यादित्यतः “तिदिसिनिरिक्षणविर" ति षष्टत्यवन्दमागोयर आत्मनः परिणाम विशेषः। कैः कृत्येत्याह-पुष्प त्रिकस्वरूपनिरूपणार्थ गाथामाहहारस्तुतिनियथाक्रममिति गम्यम् । उच्छाहो तिरियाणं, तिदिसाण निरिक्खणं चज्जाद वा। यमुक्तं वृहद्भाध्ये पच्छिमदाहिणवामा-ण जिएसमुहत्यदिहिजुत्रो॥ "अंगम्मि पुप्फपुआ, आमिसपृश्रा जिणगो बीया। प्रोपा सुगमा च । नवरं तुर्यपदस्येयं भावनासईया थुइथुत्तगया, तासि सरुवं इमं होई "॥ " पालोयबलं चक्खं. सणुप्रोतं करंथिरं काउं। चैत्यवन्दनाचूर्णायप्युक्तम्-" तिविहा पूत्रा पुप्फेहि मे रूवेहि तर्हि खिप्पड़, सन्नावत्रो वा सयं चल ॥१॥ विज्जोह पुईहिं य, सेसभेया इत्थ चेय पविससि त्ति ।" उत्त. तह विहुमामियगीयो, विसेसो दिसितियं न पहिज्जा । राध्ययनेषु पुनरेवम्-" तित्थयरा भगवतो, लस्स चेष जत्ती तत्वोगाभावे, दसणपरिणामहाणी उ॥२॥" कायम्वा, सा पूश्रा बंदणाहं हयर, पूर्व पि पुप्फामि- उक्तं चमहानिशीथे-"नुवर्णकगुरुजिणिदपमिमाविणिवेसिय Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1325 1326 1327 1328 1329 1330 1331 1332 1333 1334 1335 1336 1337 1338 1339 1340 1341 1342 1343 1344 1345 1346 1347 1348 1349 1350 1351 1352 1353 1354 1355 1356 1357 1358 1359 1360 1361 1362 1363 1364 1365 1366 1367 1368 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386