________________
(१३०४) चेश्यवंदण अभिधानराजेन्द्रः।
चेश्यचंदण विहिणा पणामतियं ति।" तत्प्रणामस्वरूपनिरूपिकेयं गाथा- सथुईपमिवत्तिनेयं चलब्विहं पिजहासत्तीपकुज्जत्तिा" ललि"अंजलिबंधो अको-जओ य पंचगो यतिपणामों" अजास- तविस्तरादौ तु-पुष्पामिषस्तोत्रप्रतिपत्तिपूजानां यथोत्तरं प्राबन्धरूप इत्यस्यायमर्थः-स्वाम्यादिवर्शनविज्ञापनादिसमये भ. धान्यमिति । सवा०१ प्रस्ता०। (पताश्चैत्यशब्दे दर्शिता अपि क्तिकृते करद्वययोजनेति त्रिकद्वयम् । संप्रति "तिन्नि चेव पणा. विस्तरभिया तत्रानुक्ता अपि सदृशान्ताः सधाचारादयसेयाः) मेत्ति" तृतीयं त्रिकं भावयन्नाह-"अंजलिधंधो गाहा" प्रकपा त्रिदिग्निरिक्षणविरतिः-यस्यां दिशि तीर्थकृत्प्रतिमा तत्समुखसोपयोगा चेति व्याख्यायते-देकः प्रणामोऽजलिकरणं, शा. मेव निरीक्षण विधेयं,न पुनरन्यदित्रयसंमुखं, चैत्यवन्दनस्या र्षादौ वा अजलिना करणं, तत्र च परिभ्रम्य घि- नादरतादिदोषप्रसङ्गात् । यथा चैत्यवन्दनं कर्तुकामेन सत्वादेः झापनाकृते मुखादिप्रदेशे संस्थापनम् । यथाऽऽगमः " च- रक्तणनिमित्तं सम्यक् चक्षुषा निरीक्ष्य मिअचरणनिक्केपभूमेः क्खुप्फासे अंजलिपग्गहणं । " तथा--" अंजबिमउलियहत्थे | प्रमार्जनं त्रिवारं विधेयं, तच्च गृहिणा बनाञ्चलेन, वतिना तु तित्थयराभिमुद्दे सत्तटुपयाई अभिगच्छ। "तथा." सिरसाव. रजोहरणेनेति । सं दसनहं मत्थए अंजलि कट्ट एवं बयासी।" तथा-"सिरसा | "वन्नातियामिति" विवृणोतिधत्तं दसनह मत्थप अंजनि कटु जएणं विजपणं बद्धावेश,
"वन्नत्थावंषणो, वनातियं वियाणेज त्ति" | वद्धाषित्ता एवं वयासी" इत्यादि । उपलक्षणमेतदेकहस्त- वर्णा अकारककारादयः,अर्थः शब्दाभिधेयम,पालम्बनं प्रति. स्याप्युद्धीकरणादेः, नौरवाहप्रतिपत्तये तथाकरणस्य लोके मादिरूपमेतस्मिन् त्रितये उपयुक्तेन भवितव्यम् । दर्शनात् । अस्वस्व वनतरूप अादिस्थानस्थितः किञ्चि
तत्रालम्बनं यथाचिरोनमनं शिरःकरादिना भूपदादिस्पर्शनं चेत्यादिस्वरूपः । "अशाभिः प्रातिहार्यैः कृतसकसजगद्विस्मयः कान्तकान्तिः, उक्तं चागमे-" आलोप जिनपमिमाणं पमाणं करे।" | सिञ्चन् पीयूषपूरैरिव सदसि जनं स्मेरदृष्टिप्रपातैः ।। तथा वृहद्भाव्ये
निःशेषश्रीनिदानं निखिसनरसुरैः सेव्यमानः प्रमोदा"तत्तो नमो जिणाणं, तिनगिय अकोणयं पणामंच। ।
दईनासम्बनीयः स्फुरदुरुमहिमा चन्दमानेन देवान् ॥१॥" काउं पंचगं वा, जत्तितरनिभरमणेण ॥१॥"त्ति ।
"मुद्दातिगं चेति" ब्याचष्टेएकालादि चतुरकान्तं प्रणामम्, उपवणमिदम-अर्कानि न |
"जिणमुद्दजोगमुद्दा, मुत्तासुत्तीउ तिनि मुद्दाओ त्ति" । सर्वाणि,प्रकृतामध्यादङ्गान्यवनतानि यत्र प्रणामे सोऽवि- जिनमुद्रा, योगमुत्रा, मुक्ताशुक्तिमुझा चेतिमुखात्रयं ज्ञातव्यम्। नत इति व्युत्पत्तेः। अपरस्तु पञ्चाङ्गः पञ्च न चत्वार्यपि, अङ्गा- प्रव०१द्वार। नि जानुद्वयादीनि भूस्पृष्टानि यत्र स पञ्चाङ्गः। उक्तं च- (६) उक्तम्-"तिविहा पूया य तह त्ति" चतुर्थ पूजा"दो जाणू दुन्नि करा, पंचमगं होइ उत्तमंगं तु:
त्रिकम् । पूजां च कुर्वतो नगवतोऽवस्थात्रिक संमं संपणिवानो, नेप्रो पंचंगपणिवाओ" ॥१॥
जावनीयमिति पञ्चमं त्रिकं पर्यायान्यामादपते प्रयः प्रणामाः सर्वत्र वा भूम्याकाशशिरःप्रभृतिषु उक्त
भाविज अवत्थतियं, पिंमत्थपयत्थरूवरहियत्तं । प्रणामेषु वा प्रणामकरणकाले त्रीन्वारान् शिरस्कराञ्ज- बउमत्थ केवसितं, सिच्चत्थं चेव तस्त्रऽत्यो । ल्यादेमनावर्तन्तदिना प्रणामत्रिकं भवति कर्त्तव्यं, विजयदे- भावितार्था । ननु च-"पिएमस्थं च पदस्थं च,रूपस्थं रूपवर्जितम्। धवत् । विशेषविषयस्त्वत्र एव द्वारावसरव्याख्यानतो, बहु- ध्यानं चतुर्विधं शेय,संसारार्णवतारकम"॥१॥इति चतुर्धा ध्यानश्रुतपयुपास्तेश्च ज्ञातव्यः ॥ सङ्का १प्रस्ता०। प्रव० (पूर्व- बेदिन्जिानमुच्यते। अत्र त्वबस्थानिकेण ध्यानत्रयमुक्तमतोऽत्र सूचितविजयदेवसम्बन्धोऽन्यत्र)
चतुर्य ध्यानं कथं स्वात्। उच्यते-रूपस्थध्यानं हि जिनबिम्बादि(५) उक्तम्-" तिनि निसीही तिनि य, पयाहिणा तिन्नि दर्शनतः प्रथममेव संजायते । यत उक्तम्-"पश्यति प्रथम रूप, चेव य पणामे " त्ति त्रिकत्रयम् । संप्रति चतुर्थ पूजानिक
स्तौति ध्येयं ततः पदैः । तन्मयः स्यात्ततः पिएडे, रूपातीतः বঙ্গল থানা মান্না
क्रमाद्भवेत् ॥१॥" इति स्यादेव यथोक्तभ्यानसिकिः । सवा०१ अंगग्गजावभेया, पुप्फाहारत्थुईहि पूयतिगं ।
प्रस्ता। [ भवस्थात्रयनावना सङ्घाचाराद् विस्तरेण क्षेया ]
प्ररूपिता सिद्धावस्था, तत्प्रतिपादनेन च निरूपितमवस्थात्रिपंचोवयार अट्ठो-वयार सव्वोवयारा वा ।।
कभावनमिति पञ्चमं त्रिकम् । तच दिक्त्रयालोकनवर्जनेन अङ्गच जिनप्रातिमागात्रम, अगं व सत्पुरोमागः, भावश्च चै
सम्यक् स्यादित्यतः “तिदिसिनिरिक्षणविर" ति षष्टत्यवन्दमागोयर आत्मनः परिणाम विशेषः। कैः कृत्येत्याह-पुष्प
त्रिकस्वरूपनिरूपणार्थ गाथामाहहारस्तुतिनियथाक्रममिति गम्यम् ।
उच्छाहो तिरियाणं, तिदिसाण निरिक्खणं चज्जाद वा। यमुक्तं वृहद्भाध्ये
पच्छिमदाहिणवामा-ण जिएसमुहत्यदिहिजुत्रो॥ "अंगम्मि पुप्फपुआ, आमिसपृश्रा जिणगो बीया। प्रोपा सुगमा च । नवरं तुर्यपदस्येयं भावनासईया थुइथुत्तगया, तासि सरुवं इमं होई "॥
" पालोयबलं चक्खं. सणुप्रोतं करंथिरं काउं। चैत्यवन्दनाचूर्णायप्युक्तम्-" तिविहा पूत्रा पुप्फेहि मे रूवेहि तर्हि खिप्पड़, सन्नावत्रो वा सयं चल ॥१॥ विज्जोह पुईहिं य, सेसभेया इत्थ चेय पविससि त्ति ।" उत्त. तह विहुमामियगीयो, विसेसो दिसितियं न पहिज्जा । राध्ययनेषु पुनरेवम्-" तित्थयरा भगवतो, लस्स चेष जत्ती तत्वोगाभावे, दसणपरिणामहाणी उ॥२॥" कायम्वा, सा पूश्रा बंदणाहं हयर, पूर्व पि पुप्फामि- उक्तं चमहानिशीथे-"नुवर्णकगुरुजिणिदपमिमाविणिवेसिय
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org