________________
(१३०५) चेइयवंदण अभिधानराजेन्द्रः।
चेश्यबंदण नयणमाणसेण धम्मो हं सपुष्पो हंति जिणवंदणाए सहलीकयज- विश्वार्यों भवतः स पातु नवतः श्रीमुघ्रतः सुनतः॥६॥ म्मुत्ति मन्त्रमाणेण विरइयकरकमबंजलिणा हरियतणुबीयजंतु- लोभाम्भोजनमेश्यरोपम! नमे ! धर्मे धियं धेहि मे, विरहियभूमीए निहिनोनयजाणुणा सुपडिफुझसुविदियनी- चन्देऽहं वृषगामिनं प्रशमिनं श्रीनेमिमं नेमिनम् । संकजदत्थसुत्तत्थोभयं पर पए नाघमाणेणं. जाव चेइए थीमत्पार्श्वजिन स्तुवेऽस्तवृजिनं दान्ताक्षर्वाजिनं, बंदियब्वे"। सहा०१प्रस्ता| ध०।
नौमि श्रीत्रिशलाऽङ्गजं गतरुजं मायालताया मजम् ॥७॥ (७)गन्धारश्रावककथा
इत्वं धर्म्यवचोवितानरचितं वयं स्तवं मुद्यतः, "बेयगिरिस्स समा-सन्ने गंधारजणवए ।
सद्धर्मद्रुमसेकसंवरमुचां भक्त्याऽईतां नित्यशः । गंधसमिद्धे नयरे, गंधारो नाम सावो ॥ १॥
श्रेयःकीर्तिकरं नरः स्मरति यः संसारमाकृत्य सोऽसो उपन्यासकामो पच्वइपहिं पुक्रवण तित्थाइ नमिन- तीतार्तिः परमे पदे चिरमितः प्राप्नोत्यनन्तं सुखम् ॥७॥ ति ति सम्वतित्थयराणं जम्मणनिक्खमणनारगुप्पत्तिनिपाण- (कर्तृनामगीष्टदल कमलम्) मीनो दई निग्गयो।
जिन तव गुणकी विश्वविध्ने सुकीर्ते, तस्थ
विगलदपरकीर्तेय किरा धमकीतः। जम्मपुरि दो विणीया, सावत्थी दो अउज्झ कोसंबी । सितकरसितकीर्तेः सुद्धधम्मैककीते । । वाणारसि चंदबरी, कायंदी भहिलपुरं च ॥२॥
स्तुतिमहमाचिकीर्ते तक्वितानङ्गकीर्ते ॥१॥ सीहपुरचंपकंपि-ल्लकज्झरयणउर ति गयपुरमिहिला । जय वृषन जिनाभिष्ट्रयसे निस्तनाभिरायगिहमिहिलसोरिय-पुर वाणारसी य कुंडपुरं ॥ ३॥ जेमिमरविसनाभिर्यः सुपर्वाङ्गनाभिः । उसभस्स पुरिमताले, नाणं वीरस्स जंजियाएँ बही । नुम इह किन नानिकोणिनृत्सूनुनाभिनेमिस्स रेवए व य, नाणो सेसाण जम्मपरे ॥४॥
इतनुवनमनाभिः, कान्तिसंपत्कनानिः॥२॥ अछावयम्मि उसभो, वीरो पावाएँ रेवए नेमी।
प्रकटितवृषरूप त्यक्तनिःशेषरूपचपाएँ वासुपुज्जो, सम्मेए सेसजिण सिझा ॥ ५॥
प्रतिविषयरूप ज्ञानविश्वस्वरूप। शति तित्थाई दळं पडिनियत्तो जाव पव्वयामि त्ति ताहे जय चिरमसरूपः पापपङ्काम्बुरूप, वेअकृगिरिगुहाए उसहाइसवतित्थयराणं सब्बरयणचिंच- त्वमजित निजरूपप्राप्तसज्जातरूपः ॥ ३॥ श्याओ कणगपमिमाओ साहुसगासे सुणित्ता ताओ दच्छा- जय मदगजचारिः संनवान्तर्भवारिमित्ति तत्थ गओ, तत्थ देवयाराहणं करिता विहामियाओ वजनिदहितबारिश्रीन केनाप्यचारि। पडिमाओ, तत्थेगो सावगो थयथुहिं पुणतो अहोरत्तं यदधिकृतनवारि धंस नः श्रीभवारिः, नियसित्रो" । इति निशीथे।
प्रशमशिखरिचारिमाणमहानवारिः॥४॥ तत्र स्तोत्रम्
अकृतशुननिवारं योऽत्र रागादिचारं, " नम्राऽऽखएमसमौलिमयमलमिनन्मन्दारमालोच्चल
सुविनतमघवारं संचरदूदुःखबारम् । साझामन्दमरन्दपूरसुरजीभूतक्रमाम्भोरुहान् ।
मदनदहनचारं दोलितान्तवारं, श्रीनाभिप्रभवप्रनुप्रनृतिकाँस्तीर्थकरान् शङ्करान् ,
नमत सपरिवारं तं जिनं सर्वदाऽरम् ॥५॥ स्तोष्ये साम्प्रतकाललब्धजननान् नत्या चतुर्विंशतिम् ॥१॥
तव जिन! सुमते न प्रत्यहं तद्यतेन, नन्द्यान्नाभिसुतः सुरेश्वरनतः संसारपारं गतः,
स्तुतिरिति सुमतेन कृत्तमो निष्कृतेन । क्रोधाद्यैरजितं स्तुवेऽहमजितं त्रैलोक्यसंपूजितम्।
यदिह जगति तेन काग् मया संमतेन, सेनाकुक्तिभवः पुनातु विभवः श्रीसंभवः शंभवः,
धुवमितरितेन श्रीश! नाव्यं हितेन ॥६॥ पायाम्मामभिनन्दनः सुवदनः स्वामी जनानन्दनः ॥ २॥ परिहतनृपसद्म श्रीजिनाधीश पद्मलोकेशः सुमतिस्तनोतु विनतश्रेयः श्रियं सन्मति
प्रभ सदरुणपद्मद्युत् तपोहंसपद्म। दम्भद्रोः कलभं मदेनशरनं प्रस्तौमि पद्मप्रभम् ।
स्वदखिलभविपद्मवातसंबोधपद्म, श्रीपृथ्वीतनयं सुपार्श्वमभयं वन्दे विलीनामयं ,
स्वजनगतविपद्मय्यतु शर्माङ्कपद्म ॥७॥ श्रेयस्तस्य न दुखंभं शशिनिभं यः स्तौति चन्द्रप्रजम् ॥ ३॥
पुरितमिभगमोहं पूर्विकार्यक्रमो हबोधि नः सुविधे! विधेहि सुविधे! कर्मद्रुमौघप्रधे,
न्स्यसमतमशमोऽहकारजिद् यः समोहम् । जीयादम्वुजकोमलक्रमतवः श्रीमान जिनः शीतलः ।
कृतकरणदमो हन्तास्तलोभं तु मोहं, श्रीश्रेयांसजयः स्फुरदुषचयः श्रेयाश्रियामाश्रयः,
मतिहतमसमोऽहं तं सुपार्श्व तमोहम् ।। ६॥ संपूज्यो जगतां श्रियं वितनुतां श्रीवासुपूज्यः सताम् ॥ ४ ॥ समतृणमणिनावः ज्ञातनिःशेषभावः, मोकं वो विमनो ददातु विमलो मोहाम्बुवाहानिलो
प्रहतसकलनावप्रत्यनीकप्रभावः। ऽनन्तोऽनन्तगुणः सदा गतरणः कुर्यात्वयं कर्मणः ।
कृतमदपरिभावः श्रीशचन्द्रप्रनाव, धम्मों में विपदच्युतं शिवपदं दद्यात्सुखैकास्पदं,
हिजपतितनुनाव त्यक्तकामस्वभाव ।।६॥ शान्तिस्तीर्थपतिः करोत्विजगतिः शान्ति कृतान्तातितिः ॥५॥
जिनपतिसुविधे यः स्यात्वदाझाविधेय. कुन्थु घरवो भवादवतु वो मानेभकण्टीरवो,
प्रवहण इह धेयःप्रस्फुरद्भागधेयः। भक्त्या नम्रनरामरं जिनवरं प्रातःस्मरं नौम्यरम् ।
त्रिजगदनभिधेय श्लाध्यसनामधेय, श्रीमल्लेखनतक्रमोज्झिततमो मोऽस्तु तुभ्यो नमो, श्रयति शुभविधेयस्तम्जसदूपधेय ॥१०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org