Book Title: Abhidhan Rajendra kosha Part 3
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
यद
निवापसा तो वि-त्तिणा उ खुड्डो समाणिओ एगो । स निवेत्तो खुइय !, ज धम्मं मुरासि ता कहसु ॥ १५१ ॥ सोमो अम्मरहस्से इमं ति प्रयमाणो । मट्टिगोल विवि कुड़े।। १४२ ।।
( १३०३) अभिधानराजेन्द्र
राजा
खुड्डय ! इय खुडुम्म, धम्मरहस्सं न किं पि बुज्झामो । क्षुल्लकःनरवर ! ता एगमणो, सुण भणियं जमिह गोलेहिं ।। १५३ ।। उल्लो सुक्को य दो बूढा, गोल्नया मट्टिया मया । दोविया कु जो उम्रो सो वि बाई ।। १५४ ।। एवं लग्गंति डुम्मेहा, जे नरा कामलालसा । विरता उ न लग्गंति, जहा से सुक्कगोल ए ।। १५५ ॥ विदयमणोनि मुणितम उप #! इय थोऊणं तद् नमि-य खुडूयं तो विसज्जेश् ॥ १५६॥ अह वीर्यादिणे राया, रज्जं दाऊण भुषणमलस्स । सिरिश्रभयघोस गुरुणो, पासे दिक्खं पवज्जेश् ॥ १५७ ॥ देमप्हरायरिसी, दुवाल संगीसु पत्तसूरी उ । बोहर रविवासरसी भविसरसिरुहे ॥ १५८ ॥ निलो पानि विि साहम्मियवच्छ करे देश विदे ॥ २५६ ॥ पणमायणपरो तिथिनीसोपमुखविहिता पविसिय चेइहरसुं, अच्चाम्रो जिणारा प्रवेश ॥ १६० ।। रहजत्तपत्त सोहं, अठादियममणीय जणमोहं ।
सयलं पि णियं रज्जे, सुण सुराणं पि कयलुज्जं ।। १६१ ॥ तस्थायमप्पड़-गुरुणो वयणं सुणों व कश्या वि पुष विजयपायायें संजु ॥ १६२ ॥ पविश्य निखेदिउं शिविसाव श्रब्भस दुविहसिक्खं, वो मुशिसीहो जुवणमो ॥ १६३ ॥ इच्छा मिच्छा तड़का र आवसी तह निसी हिया पुच्छा । पमिपुच्छच्छंद्रेण निमं-तणा य उपसंपया दसमा ॥ १६४ ॥ इय सामावारिपुरो निसेहि सअंतरावितं ।
तो निसेहि किरिओ, सिधं गनो सविजयपमागो ॥ १६५ ॥
स
बेतिवृत्तमनिवृत्त]वरेण्यपुण्यपापणं भुवनमनरेश्वरस्य । वैकाविभिजगदीश जिनमेरे, नैधिकीत्रिककृतौ कृतिनो ! यतध्वम्” । १६६। सङ्घा०] १ प्रस्ता०|
अथ यज्ञानकप्रवेशसमय विहिततै पेधित्रयानन्तरं जिन दर्शने "नमो जिनेभ्यः" इति भणित्वा प्रणामं च कृत्वा सर्वे हि प्रावोत्कृष्ट वस्तु कल्याणकामदेकिएजाग एवं विधेयमित्या रमनो दक्षिणाङ्गभागे मूलविम्बं कुर्वन् ज्ञानादित्रयाराधनार्थ प्रदक्षिणात्रयं करोति । उक्तं च
"तत्तो नमो जिणाणं, ति नणिय श्रद्धोणयं पमाणं च । काउं पंचंग वा प्रतिभरनिव्भरमणेणं ॥ १ ॥ पूगपाणियारपरिंगमो गरिमदुरोणं । पढमाणो जिनगुणगणी.२ ॥ करपरिषजोगमुद्दो पर पर परखना उन्तो । दिजा पर्यााहिणतिगं, एगग्गमणो जिणगुणेसु" ॥३॥ अवि य
जं किंचि वि देवकजं, नो अन्नमहं तु विचितश्जा ।
मुण
Jain Education International
चेयवंदगा
इत्यीक भक्तको न कई कहिजा ॥१॥ मम्मा न वश्ज्ज वक्कं, न जम्मकम्मापुगयं चिरुषं । मालीय वा धोयं हि धम्मपर ला ॥२॥ गिहचेइपसु न घम, इयरेसु विज वि कारणवसेण । तह विन मुंच मश्मं, सया वि तक्करणपरिणामं ॥३॥ यथा च चैत्येषु भावार्हत्वमारोप्य शक्रस्तवपाठः, पञ्चविधाभिगमधेति जानात्यतिपतिर्विधीयते तथा तत्र प्रदक्षिणाश्रयमपि दातव्यं, दत्ताश्च तिम्नः प्रदक्षिणा विजयदेवेन निजराजधानीसि काय व्यापारीहरिभद्रसूरिभिः। तथा अमिततेजखेचरोबर धारणश्रमज्यां ताः प्रदत्ताः, बालचन्द्रया च विद्याधर्या वैताढ्यापरितने सिकायत कृता देवेन हरिपत विहिताः। एतच्च सर्व वसुदेवमि प्रतिपादितम् । सङ्घ १ प्रस्ता० । (हरिकूटादिसम्बन्धो 'वसुदेव' शब्दे ) जिनगृह प्रवेशे प्रणामत्रिकमू
प्रदायानन्तरं देवपपोतक पापापादिचटापनकम्मकरसारादिकरणेत्यादिपव्यापारपरम्पराप्र तिषेधरूपां द्वितीयां नैवेधिक मध्ये मुखमररुपाद कृत्वा सूलविश्वमुखं प्रणामधिकं करोति ।
यद्भाष्यम्
"तो निसदिया पविखिता मंत्रम्म जिपुरो महिनिविजापानी, फरेश बिहिणा पणामति ॥ १ ॥
हरित कयमुहको जिदिपमिमाणं । अयणे स्यणिवसिये, निम्म लोमहत्येणं ॥ २ ॥ तो करे कार वा विप्रेण जिवाणं पूर्यतो विदिणा कुरा अहजोगं ॥ ३ ॥ अह पुवं चिअ कणा, हचिज्ज पूया कया सुविहवेण । तां च विशिष्टान्य पूजामन्य सामग्रयभावे नोत्सारयेत्, भध्याना तद्दर्शनजन्यपुण्यानुबन्धिपुण्यानुबन्धस्यान्तरायप्रसङ्गात् ।
किं तु
66
तं पि सविसेससोहं, जह होइ तहा तहा कुज्जा ॥ ४ ॥ निम्मलं पिन एवं नन्नइ निम्मल्ललक्खणाभावा ॥ जोगविण दव्वं निम्मल्लं बिंति गीयत्था " ॥ ५ ॥
निम्यारोपितं सद्विच्छायीभूतं विगन्धिसंजामा च निःश्रीकतया न भव्यजनमनः प्रमोद हेतु स्तन्निर्माल्यं ब्रुवन्ति बहुश्रुताः ।
मां पूजां कृत्वा चैत्यन्दनांची वेवंविधं निर्मायमेयं चत्येयं निधो न कापि दृश्यते। " इत्तो चेव जिणाएं, पुणरवि आरोवणं कुणंति जहा । वत्थाहरणाईणं, जुगलियकुंडलियमाणं ॥ ६ ॥” नैवं खेत
कहमन्नह एगाए, कालाईए जिदिपडिमाणं । लयं लुहंता, विजयाई वन्निया समए " ॥ ७ ॥ आगमे ऽदार्थ समानयनादिरूपो जिनपूजाविषयोऽपि
66
व्यापारो देवसरेन का पतियस्तृतीयां जिगपूजा करणव्यापारपरित्यागरूप नैवेधिक करोति पुष्पफलपानीयनैवेद्यदीपप्रमुख एव "सत्यव तिवारं, सिराइ नमणे पणामतियं । " यद्वा जावितम् - " तिनि निसी । तिन्नि य पयाहिणं " इत्यर्थः । तत्र यदुक्तम्- " करे
1
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1324 1325 1326 1327 1328 1329 1330 1331 1332 1333 1334 1335 1336 1337 1338 1339 1340 1341 1342 1343 1344 1345 1346 1347 1348 1349 1350 1351 1352 1353 1354 1355 1356 1357 1358 1359 1360 1361 1362 1363 1364 1365 1366 1367 1368 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386