________________
(१३१७) चेश्यवंदण निधानराजेन्द्रः।
चेश्यवंदण च-" अहमी तस्स उत्तरी" इत्यादि, "गमि काउस्सम्" इति
उक्तं च व्यवदारनाम्येपर्यन्त मिति । परतः कायोत्सर्गदएमकत्वाच तद्वर्णसहितानि "अायरियागहणणं, तित्थयरो इत्य होइ गहिरो श्र। तु त्रीणि शतानि चत्वारिंशदधिकानि भवन्ति। उक्तं च-"नव- किं न भव प्रायरिश्रो, पायारं उवइसंतो य ॥ नवासया रिया-बहिवाए होश वनपरिमाणं । नस्सग्गबन्न- निदरिसणमित्थ जह खं-दएण पुट्ठो य गोभमो भयवं । सदिया. ते तिन्नि सया न चालीसा ॥१॥" अपरेतु-"मिच्छा केण तुहं सिति च, धम्मायरिएण पचाह ।। मि छक्कम" इति पर्यवसानं " वन्नाणं ससयं" इति भणन्ति ।
स जिणो जिणाइसश्त्रो, सो चेव गुरू गुरुवएसानो। तथाऽत्र द्वात्रिंशत्पदानि, अष्टौ संपदो महापदानीति ॥ फरणाय विणयणाउं, सो चेव मतो उवज्झाअं॥” इति ।
अथ यस्यां संपदि यावन्ति पदानि सन्ति तत्संख्या श्राद्यपदप. आचाराङ्गचूर्णावप्युक्तम्- "प्रायरिया तित्थयरागुणे प्रायरिय रिक्षाने च शेषपदानि सुनेन कायन्ते, श्त्याद्यपदानि च र्याप. असंजमए"ति । सूत्रचूर्णि:-"श्रायरिया तित्ययर त्ति"संघा० थिकीसंपदा प्रतिपिपादयिषुराह
३ प्रस्ता०। ईयाप्रतिक्रमणसूत्रमत्रैव प्रागुक्तम् (अत्र स्कन्दकमुदुग दुग इग चउ ग पण,इगरस उग इरियसंपयाइ पया। निकथानकं सताचाराज्यम् ) ई०प्र०अनन्तरम्-पतदर्थश्चैत्यइच्छाइरिगमपाणा, जे मे एगिदि अभि तस्स ॥॥
स्तबदएडके अभिधास्यते-“शरियउसग्गपमाणं,पणविंसुस्साद्वे च द्वेचेत्यादि द्वन्द्वः। ततो विवेकचतुरेकपञ्चैकादशषट्पदानि
स" इति वचनात् पञ्चविंशत्युच्चासपूरणार्थ " चंदेसु निम्म
लयरा" इत्यन्त चतुर्विशतिस्तवं मनसा विचिन्त्य " नमो अरियासु ताश्च ता र्यापधिकीसंपदश्च"तेलुग्वा" ॥३।२।१०८॥ इति
हंताणं" इति भणन् कायोत्सर्ग पारयित्वा पुनश्चतुर्विशतिस्तवं पदपथिकीशब्दयोर्लोपः,तासामाद्यपदानि । यथा इच्छा च, इरि
सकलं वाचोचरति । सङ्घा०३ प्रस्ता०1" नमोऽत्यु णं अरिधेत्यादिद्वन्द्वः इत्यकरघटना। एवमन्यत्रापि कार्या। भावार्थस्त्व
हताणं जगवंताणं" इत्यादि। (अस्य व्याख्या अहंदादिशन्देषु) यम्-इच्छेतिवर्णद्वयसूचिताऽद्यपदा “श्च्यामि १ पडिक्कमिवं २" इति पदद्वयपरिमाणा प्रथमा संपत् । रीत्यक्करद्वयघटि
तत्र शक्रस्तवसंपदां पदसंख्यामाद्यपदानि च ताद्यपदा "शरयावहिआए १ विराहणाए २" इति पदद्वय
प्रतिपिपादयिषुराहनिष्पना द्वितीया संपत । गमेत्याद्यकरद्वयनकणा-"गमणाग- दुति चउ पण पण दुचउ ति, पयसकत्थयसंपयाइपया। मण" इत्येकपदैव तृतीया संपत् । “पाणे ति" हिवर्णवपर्या- नमुआइगपुरिसो सो-गुअभयधम्मऽप्पजिएसव्वं ॥३॥ दिमपदा "पाणक्कमणे वीयकमणे हरियक्कमणे ३ श्रोसा उत्ति
अक्षरघटना प्रागुक्तानुसारण कार्या। भावार्थः पुनरयम्-“नगपणगदगमट्टीमकमासंताणासंकमणे ४" इति पदचतुष्टयनि
मोऽत्पु णं अरिहंताणं" इत्याद्यपदा पदद्वयप्रमाणा प्रथमा सं. टङ्किता चतुर्थी संपत् । “जे मे" इत्याद्यव्यञ्जनद्वयव्यज्जिता |
पत् । “प्रागरेणं " इत्यादिपदत्रयनिष्पना द्वितीया ।२। "जे मे जीवा विराहिया" इत्येकपदपरिमिता पश्चमी संप
“ पुरिसुत्तमाणं " इत्यादिपदचतुष्कचर्चिता तृतीया । ३। त् । 'पगिंदीति ' अकरसूचिताऽऽद्यपदा-" एगिदिया
"लोगुत्तमाणं" इत्यादिपञ्चपदपूरिता चतुर्थी । ४ । " अ१ बेदिया २ तेइंदिया ३ चरिदिया ४ पंचिंदिया ५"
भयदयाणं " इत्यादिपदपञ्चकपरिमाणा पञ्चमी ।५ । " धइति पदपञ्चकपरिनिष्ठिता षष्ठी संपत् । 'नीति' वर्णद्वयब
म्मदयाणं" इत्यादिपदपञ्चकनिष्पन्ना षष्ठी।६। “अप्पमिहः र्णिताद्यपदा"अनिया १ वत्तिमा २ सोसिमा ३ संघाश्या ४ य" इत्यादिपदद्वयनिर्वर्तिता सप्तमी।७। “जिणाणं" इत्यासंघट्टिया ५ परियाविश्रा ६ किलामिआ ७ विश्रा गणा- दिपदचतुण्यघटिताऽधमा । " सम्वन्नूणं" इत्याद्यत एकओगणं संकामिया जीविश्वाश्रो ववरोविश्रा १० तस्स मि- विकपरिकलिता "जियजयाणं" इति पर्यन्ता नवमी संपत । । । च्छा मि दुक्क ११ " इत्येकादशपदपरिच्छिन्ना सप्तमी संपत् । “ तस्स ति" आद्यपदालिङ्गिता " तस्स उत्त
अधास्यैव वर्णादिसंख्यार्थ गाथापूर्वाफमाहरीकरणेणं १ पायचित्तकरणणं २ विसोहीकरणणं ३ वि.
दोसयनउा वना, नव संपय पय तिसीस सकथए । सल्लीकरणेणं ४ पावाणं कम्माणं निग्घायणद्वार ५ गमि
द्वे शते सप्तनवत्यधिके, वर्णा अकराणि, शक्रस्तबदमके इति कास्सग।" इतिपदपटूघटिताऽप्रमी संपत् । परतः कायो
पोगः। “सधे तिविहेण चंदामि" इति यावत; एतदन्तस्यैव त्सर्गसूत्रत्वाद्भाध्यान्तरेऽन्यपदालिङ्गनेनास्या पतदन्तभणनाच। वर्णवृकिसम्प्रदायेन प्रणिपातदण्डकतया रूढत्वात्। तथा च चैउक्तं च-"जीवा बिराहिया पं-चमी न पंचिंदिया नवे ट्ठी।
त्यवन्दनाचूर्णी-"तिविहेण वंदामि" इत्येतदन्तं व्याख्याय भणितमिच्छामि दुक्कडं स-त्तमी अट्टमि गामि काउस्सगं ॥१॥" एवं
म-“ सक्कत्ययं विवरणं सम्मत्तं"। श्रीलघुनाध्येऽप्युक्तम्चासां पदैः परिगणनमर्थसाङ्गत्येन यथार्थतापरिज्ञानात् ।
"दो दो चल चल तिसया, सग नवा तिसनवा अप्पहिआ। उच्यते-"अब्ब गमो १ निमित्तं १, मोहे ३ यरहेण ४ संगदे अमतीसा छायाला, दंडेसु जहक्कम्मं धना" ॥१॥ ५ पंच । जीव ६ विराहण ७ पमिकम-णभेयो तिन्नि
अस्यार्थः स्थापनातोऽवसेयः । तथा नव संपदः, पदानि च चूमाए ॥१॥" अस्या अर्थ उक्तानुसारेणोन्नयः। वाचनान्तराणि
त्रयस्त्रिंशत् शस्तवे । सङ्घा० ३ प्रस्ता०।ध० प्रव०। त्वर्थसातत्याभावेन यादृच्छिकानि चेति मत्वोपेक्षितानि ।
जरतचरिते तु तस्य चक्ररत्ने उत्पन्नेअत्र चैवं वृहद्भाष्योक्तो विधि:-"सनिदिनं भावगुरुं, आपुच्चि- "सो विणयमो ग्वगो, काकण पयाहिणं च तिक्खुत्तो। त्ता खमासमणपुव्वं । इरिगं पमिक्कमिज्जा, ग्वणा जिणसरि- वंदा अभित्युणतो, इमाहि महुराहिँ बग्गदि ॥४६॥ कय इहरा ॥१॥" ननु जिनबिम्बस्यापि पुरतः स्थापना- लाभा हु ते सुलझा, जंसि तुम धम्मचक्कवट्टीणं । चार्यः स्थापनीयः, तीर्थकरे सर्वपदभणनातू तबिम्बेऽपि सर्व-1 होहिसि दस चतु इसमो, अ पच्छिमो वीरनामो त्ति ॥४७॥ पदस्थापना अवसीयत एव ।
एवं एहं थाऊणं, काऊण पाहिणं च तिक्खुत्तो।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org