________________
(१३२५ ) चेश्यवंदण अभिधानराजेन्दः ।
चेइयवंदण (३२) येऽधिकारा यत्समताः। अथ येऽधिकारा यत्प्रमाणे | तथा चैत्ववन्दनामध्ये देवकायोत्सर्गादि करणीय प्रेव, अन्यथा न भएयन्ते तदसंमोहाथै प्रकटयन्नाह
तत्रान्यत्तदुपचारानावे देवसाक्तिकत्वासिकेः, चूर्णिकारण तनव अहिगारा इह ललि-यवित्थरावित्तिमाइ अासारा।
चैव व्याख्यातत्वान्निश्चीयते चैतत् “ देवसक्खियं " इति
सूत्रप्रामापयात् । एवमेव पूर्षापरविरोधाभाषादुक्तं च सूत्रत्वं तिन्नि मुयपरंपरया, वीभो दसमो इगारसमो ॥२७॥ ललितविस्तरायामप्यस्य । तथा चोक्तम्-व्याख्यातं "सिकेच्यः" इह द्वादशस्वधिकारेषु मध्ये,नव अधिकाराः-प्रथमतृतीयचतु.
इत्यादि सूत्र मिति । तथा श्दमेव वचनं ज्ञापकमिति, वचनं सूत्र र्थपञ्चमषष्ठसप्तमाष्टमनवमद्वादशस्वरूपाः,या समितविस्तराख्या
च पर्यायौ । एवं च सूत्रसिद्मा अप्येते नव अधिकारा इति चैत्यवन्दनामूलवृत्तिः, तस्या अनुसारेण सत्र व्याख्यातमूत्रप्रा.
सिरूम । ननु च ज्ञातं सावत् प्रथमतृतीपचतुर्थपश्चममाएयेन,जस्यन्वति शेषः। तथा च तत्रोक्तम्-पतास्तिस्रः स्तुतयो
षष्ठसप्तमाष्ठमद्वादशेति नवाधिकाराः, एवं सिद्धान्तानुसारेण नियमेनोच्यन्ते, फेचित्वन्या अपि पठन्ति, न च तत्र नियम इति
जयन्ते,पर प्रवद्भिः “वार अहिगार" इति प्राक् प्रतिकातम्, ततः न तयाख्यानक्रिया,एवमेतत्पठित्वा उपचितपुण्यसंभारा सचि.
शेपाः कुतः प्रामाण्यात् पठ्यन्ते, इत्याशङ्कयाऽऽह-"तिमि सुय" तेषूपयोगफलमेतदिति ज्ञापनार्य पठन्ति-"वेयावक्षगराणं" इत्यादि।
इत्यादि । प्रयोऽधिकाराः पुनः (सुय त्ति)"ते सुग्या"।३।२।१०८॥ अत्र च एता इति "सिकाणं खु. १ जो देवाण वि०२ इक्फो
इति पूर्वपदस्य बहुशब्दस्य झोपात् बहुश्रुताः,तेषां पारम्पर्यण गीवीति"३। अन्या अपीति-" उज्जितसेल. १, चत्तारि प्र.
सार्थपूर्वाचार्यसंप्रदायन भष्यन्ते, पारम्पर्यागतस्यार्थस्य सुमत्या १० २ तया-जे य अईया" इत्यादि ३ । अत पवाऽत्र बहवः
निषेधयितुमशक्यत्यातू, तनिषेधे नियमार्गानुयानापत्तेः । नक्तं चनं संभाव्यते, अन्यथा द्विवचनं दद्यात् । पठन्तीति-" से.
च द्वितीयाङ्गनियुक्तौ-"प्रायरियपरंपरप-ण भागयं जो उ सा जहिच्गए" इत्यावश्यकचर्णिवचनादित्यर्थः। न च तत्र।
अप्पबुद्धीप । को वेह छे वाई, जमालिना स स नासिदि" नियम इति, न तद्व्याख्यानक्रियेति तु प्रणन्तः श्रीहरिभरि- ॥१॥ति । प्रशनचरितेन च प्राझारूपत्वात् , तथाऽपि निषेधे पादा एवं कापयन्ति-यत्र यदृच्छया भएयते तन्न व्याख्यायते, जिनादातनाप्रसनाच । तथा च कल्पभाष्यम्-"मायरणा वि यत्पुननियमतो भणनीयं तमाख्यायते, व्याख्यातं च "चेया- हु प्राणा, अविरुका चेध दोश आण त्ति । हरा तिबच्चगराणं" इत्यादि सूत्रम् । तथा चोक्तम्-एवमेतत्पवित्वेत्या- स्थयरासा-यण त्ति तल्लक्षणं चेयं ॥१॥" इत्यादि । श्रदि, यावत् पठन्ति " घेयाषञ्चगराणं" इत्यादि । ततश्च यषा-(सुवपरंपरय त्ति ) यथा थुतस्य व्याख्यानं नियुक्तिः, स्थितमेतद् यत " घेयावच्चगराणं " इत्यप्पधिकारोऽव- ततोऽपि भाप्यचूर्यादयः, एवं श्रुतपारम्पर्येण । अयमर्थः-यथा श्य भणनीय एव,अन्यथा व्याख्यानासंनवास । यदि पुनरेषोऽ. | सूत्रे चैत्यवन्दना ततः श्रुतस्तवं यावदुक्तो,नियुक्तौ तु “सिद्धाण पि वैयावृत्यकराधिकार राज्जयन्ताधधिकारपत्कैश्चिद्भणनीयत-| पुई किइकम्म" ति श्रुतस्तवस्योपरिसिम्स्तुति णिता । चूर्णी या यादृच्छिकः स्यात्तदा "उज्जिंतसैल” इत्यादिगाथावदयमपि तु सिरुस्तुतेरप्युपरि धीवीरस्तुतिद्वयं व्याख्याय भणितम्न व्याख्यायेत, व्याख्यातश्च नियमभयनीयसिमादिगाथात्रिः “जहा पए तिनि सिसोगा जन्नति, सेसा जहिच्चाए" ति। सहायमनुषिकसंबन्धेनेत्यतोऽत्रुटितसंबन्धायातत्वात् सिद्धा- ततश्च यथा नियुक्तयादिव्याख्याताः सिकादिगाथास्तिस्रो घधिकारवदनुस्यूत एव भणनीयः । अथाक्रमेण तत्र पा- नायन्ते, तथा उज्जयन्ताद्यपि भव्यते, चर्णिकारेणाऽनिषिद्धख्यातं सूत्रमिति चेत्, एवं तहिं हन्त सकलचैत्यवन्दनाक्रमा- स्वादिच्चाद्वारेणानुज्ञातत्वाच्च । तथा हि-" सेस त्ति" अनेन भावप्रसङ्गः, तत्रैवास्या एवं क्रमस्य दर्शितत्वात् । तदन्यत्र तथा | उज्जयन्तादिगाथास्तित्वं प्रतिपादितम् असतोभणनाभावात् । व्याख्यानाभावाद् व्याख्यानेऽप्येतदनुसारित्वात्तस्य पश्चा-1
" अहिच्चाए " इत्यनेन तु चन्दनकरणेगवां "उजित" कालप्रजवत्वाद् नव्यकरणस्य तु सुन्दरस्याऽपि भवनिब
धादिगाथाभणने स्वाभिमतत्वं दर्शयति , अननिमतस्येन्धनत्वात् तत्रोक्तस्य तूपदेशायाततया स्वच्छन्दकस्पिता
च्छाऽयोगात्। येषां हि सज्जयन्तादि बन्दितुमिच्छातिशयः,ते भ• भावादिति परिजावनीयं बहुत्र माध्यस्थ्यमनसा, विमर्श
णन्तु नाम, सज्जयन्तादिगाथाभणनतया कर्मक्षयहेतुत्वात् प्रवृनायं सूक्मधिया, बिचिन्तनीयं सिकान्तरहस्य, पर्युपासनी.
त्तिरित्यर्थः । अथ के ते प्रयोऽधिकारा एवं श्रुतपारम्पर्येण भयं भुल्यकानां प्रवर्तितव्यम, असदाग्रहविरहेण पति
एयन्ते, इत्याह-" वोनो" इत्यादि द्वितीयः "जे य अईया" तव्यं निजशक्त्याऽऽनुकूल्यमिति । एवं च द्वितीयदशमैकादश-|
इत्यादिरूपः , दशमः " बाजित " इत्यादिलकणः, एकादश वर्जिताः शेषाः प्रथमाद्या बादशपर्यन्ता नव अधिकारा उपदे.
" चत्तारि" इत्यादिस्वरूपः । एते त्रय इत्यर्थः॥ ३७॥ शायातललितविस्तराव्याख्यातस्तत्र सिका इति सिरूम ।
अमुमेवार्थ भाष्यकृत्स्पष्टयन्नाहश्रादिशब्दापाक्षिकसूत्रचूादिप्रहः । तत्र सूत्रम्-"देवसक्खियं" इति। अत्र चूर्णि:-"विरश्पमिवत्तिकाले चिश्वंदणार
श्रावस्सयचुप्पीए, भाषियं सेसया जहिच्छाए । णोवयारेण अवस्सं महासंनिहयदेवयासंनिहाणम्मि भवत्र
सेणं उज्जिताई वि, अहिगारा मुयमया चेव ॥ ३८॥ श्रो देवसक्वियं भणियं " इति । अयमत्र भावार्थ:-तावण- आवश्यकचूर्णी प्रतिक्रमणाध्ययने,यधस्माणितमिदम,तद्भणिधरैर्दायार्थ पञ्चसात्तिक धर्मानुष्ठानं प्रतिपादितं, लोकेऽपि | समेष दर्शयति-(सेसया जदिच्चाए) भणन्तीति प्रकृतम् । शेषाः व्यवहारदाव्यस्य तथा दर्शनात् । तत्र देवा अपि साक्किण सक्ताः, "सिकाणं०१ जो देवाण वि०२इको वि०३" इति गाथाभ्योऽन्या ते च चैत्यवन्दनायुपचारेणासन्नीनृताः साविता प्रतिपद्य- गाथा “ उज्जितसेल "श्त्यादिका यरच्या भण्यन्ते । या या न्ते ; चैत्यवन्दनामध्ये च तेषामुपचारः कायोत्सर्गस्तुतिदाना- इच्छा यहच्चा।प्रयमर्थः यस्य यस्य भावेनातिशयतो नेमिनाथादिना क्रियते, अन्यस्य तत्रासजवादश्रुतत्वाच्च, ततश्चैवमायातं, | दि वन्दितुं वाञ्छा वर्फते,स भण्तु नामता गाथा,न दोषःसं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org