Book Title: Abhidhan Rajendra kosha Part 3
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1296
________________ ( १२७३ ) अभिधानराजेन्द्रः । चेय ज्ञात इति शेषः । अत्रापि प्रतिष्ठायामपि न केवलं शकुनवि पय एव तथा तद्वदिष्टसिकिः, सम्यग्यथावत, विज्ञेया ज्ञातया बुद्धिममितिमा इति गाथार्थः ॥ ३६ ॥ इटाचारमतमाह जव पुष्पकलसा - दिवावणे उदहिमंगलादीणि । सव्वत्थ जावतो जिणवरा चैव ॥ ३७ ॥ श्रन्ये त्वपरे पुनः सूरयः, पूर्ण कलशादिस्थापने पूर्ण कलशमङ्गलदीपानां म्यासे, उदधिमादीनि समुज्यसमप्रभृतीनि जल्पन्ति भणन्ति, पठनीयतयेति । श्रन्येऽपरे पुनः, सर्वत्र सर्वप्रयोजनेषु प्रतिष्ठागतेषु जायतः परमार्थता, ममिति गम्य । जिनवरा एव जिनेन्द्रा एब, न मङ्गलान्तरमतस्तन्नामैव सर्वत्र प्रहीतव्यम् । इति गाथार्थः ॥ ३८ ॥ प्रतिष्ठानन्तरं पद्विधेयं तदाह सती संपूजा, विसेसपूजाल बहुगुणा एसा । जं एस सुए भणिओ, तित्थयरातरो संघो ॥ ३८ ॥ शक्त्या पचायतीत्यर्थः सहपूजा चतुर्णीम भ्यर्चनं विधेवा पूजा धर्माचार्यादितद्विशेषाच नायाः सकाशात्, बहुगुणा महाफलेत्यर्थः । एषा सवपूजा, पतदाहोद मणि सोऽभिहितः तीर्थंकरेश्यो द्वितीय तीर्थकरा मन्तरः पूज्यत्वेनेति शेषः अथवा अविद्यमानमन्तरं विशेषो यस्य सोऽनन्तर तीर्थकराणामनन्तरस्तीयेत्यर्थः । ते बामपि तस्य पूज्यत्वात् । अथवा तीर्थकरोऽनन्तरो यस्मात्स तथा सङ्गपूर्वकं हि तीर्थंकरस्य तीर्थंकरत्वम् इति संबन्धितमेव, इति गाथार्थः ॥ ३० ॥ मुमेवार्थे समर्थयन्नाद् " य. गुणसमुदाओ संघो पण तित्यं ति होति एगहा । तित्ययरो वि एणं, राम गुरुभावतो चेन ॥३६॥ गुणसमुदायोsनेकप्राणिस्थानादिगुणसमूहः, ( संघोति ) सङ्घ उच्यते । तस्य च प्रवचनं तीर्थमिति चैतौ शब्दो, प्रव तो ते एकार्थाभिक्षार्थी । यद्यपि प्रकृष्टं प्रशस्तं वा वचनं नंतर भोधिमिती - दशाङ्गयेव, तथाऽव्याधाराधेययोरभेदविवणात्प्रवचनं तीर्थे च सङ्घ उच्यत इति, ततश्वानपचित पुरुषादिभावतया गुणसमुदायरूपताया एनापेक्षणात् । तीर्थकरोऽपि च जिनोऽपि च, प्रस्तामिरज नमचिन्ते धर्मचारम्भे-नमोतित्थस्स" इति प्रणनात् । कुत इत्याह-गुरुभावतः " गुरुरयं गुणात्मकत्वात" इत्येवंरूपो यो प्रावोऽध्यवसायः स गुरुभावस्तस्मात् । अथवा गुरुभावतो गुरुत्वा गौरवाईत्वात् चैवेत्यबधारणार्थः, इति गाथार्थः ॥ ३६ ॥ अथ तीर्थकरनमनीयत्वं स्यागमेन दर्शयन्नाह सप्पुचिया अरिया, पूजितपूपा व विणयकम्मं च । कयकियो विज कहं कति मते तदा तित्यं ||४०|| तत्पूर्विका तीर्थहेतुका, तीर्थे च सङ्घः, (अरिहयति ) आईता तीर्थकत्वं प्रवचनवात्सल्यादिवज्यत्वात्तस्याः । तथा पूजि तस्य सतः पूयै सङ्घस्यपूजा सा पूजितपूजा सा प्र ३१९ Jain Education International चेय तां, पूजित पूजकत्वाल्लोकस्य । तथा विनयकर्म्म च वैनयिककृत्यं धर्मकृतं चतु विनयसो वम्मं स्याधिक रणार्थम् इत्येवं कारणत्रयान्नमति तीर्थमिति योगः । श्रथ कृ कृत्यस्य किं ताथैनमनेनेत्याह-योनिता अपि प्रास्तामितर, यथा यद्धत, कथां धर्मदेशनास, कथयति करोति नमति प्रणमति तथा तीर्थकर नामकर्मोदयादचित्यरिति गायार्थ Vo 9 तदेव एयम्मि पूजियम्पि, स्थि तयं नं सा पूजिये होई भुवि पूर्वाभिज्जं वा गुणद्वाणं ततो अकं ॥ ४१ ॥ एतस्मिन् सङ्खे पूजिते सति, नास्ति न विद्यते, तत्पूज्यम यत्र पूनितमर्चितं नवति, सर्वमेव पूजितं भवतीति भावः । कुत देवमित्याह यनेऽपि लोकेऽपि पूजनीयं पूयम, न नेव गुणस्यानं गुणास्पदं ततः सात अन्य परमस्ति विगाथार्थः ॥ ४१ ॥ अथ सङ्घकदेशपूजैव कर्त्तुं शक्या, न सङ्गपूजा, तस्य सफलसमक्षेत्राश्रयत्वादित्याद्दतयापरिणामो, इंदि महाविंसयमो मुणेच्यो । ससम्म वि देवयपूयादिणाण ॥ ४२ ॥ सत्पूजापरिणामः सङ्घपूजनाध्यवसायः, संघमदं पूजयामि" इत्येवंरूप हन्दीत्युपप्रदर्शने, महाविषयो कोचरः मकारः प्राकृतत्वात्, (मुणेयव्वो ति) ज्ञातव्यः, तद्देशपूजनेऽपि सङ्घैकदेशाचैनेऽपि, श्रपिशब्दः परोक्ताऽभ्युपगमसूचनार्थः । कथमेतत्किमित्याह- दैवतपूजादिज्ञातेन देवतार्चनप्रनृत्युदाहरणेन यथा हि-देवतस्य राहो वा मस्तकपादायेकदेशपूज मेऽपि तत्पूजापरिणानाद्देवतादिः पूजितो भवति एवमेकदेशपूजनेऽपि सः पूजितो भवति इति गाथार्थः ॥ ४२ ॥ For Private & Personal Use Only 66 सङ्घपूजामेव गाथाश्रयेण स्तुवन्नाहआसा सिकिपाणं, लिंगमिणं विरेपिच । संचम्मचैव पूषा, सामणं गुणनिम्मि ॥ ४३ ॥ एसा महादा, एस थिय होति भावभएको चि । सागित्वसारो, एसचिव संपयामूलं ।। ४४ ।। एची फलं यं परमं वाणमेव शियमेण । सुरणरमुहाई अयु-निपाई इह किसिपलाल व ॥४५॥ समासीन जीवानासि चिह्नम, इदमेतत्, जिनवरैः तीर्थकृङ्गिः प्रज्ञप्तमुक्तम्, यतः किमित्याह श्री महेन्दोऽवधारणार्थः । स योतर संमन्यते पूजार्थना, कथम्, सामान्येनैव नतु प रिवाजन्यादिविशेषेण विशेषापेकृपा हि गुणानामुपसर्जनभावो जयति, स्वाजन्यादिविशेषस्यैव प्रधानता स्यादिति । गुणनिधौ ज्ञानादिगुणरत्ननिधाने, गुणनिधानत्वादिति भावः, इति ॥४३॥ एषा तुइयमेवपूजा महादानमुत्तमविश्राणनम्। एषैव च भवति जायते, भावयज्ञः परमार्थयागः, इतिः समाप्तौ, पा संघपूजा गृहस्थसारो गृहिणां सार इव सारः सर्वस्वम्, ईप्सितार्थसाधकत्वात्। गृहस्थधर्मसारो वा । एत्रैव च संपम्मूश्रीकारणम् ||४४ ॥ एतस्याः सङ्घपूजायाः, फलं साम्यम्, ज्ञेयं 2 www.jainelibrary.org

Loading...

Page Navigation
1 ... 1294 1295 1296 1297 1298 1299 1300 1301 1302 1303 1304 1305 1306 1307 1308 1309 1310 1311 1312 1313 1314 1315 1316 1317 1318 1319 1320 1321 1322 1323 1324 1325 1326 1327 1328 1329 1330 1331 1332 1333 1334 1335 1336 1337 1338 1339 1340 1341 1342 1343 1344 1345 1346 1347 1348 1349 1350 1351 1352 1353 1354 1355 1356 1357 1358 1359 1360 1361 1362 1363 1364 1365 1366 1367 1368 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386