Book Title: Abhidhan Rajendra kosha Part 3
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
चेश्य
(१२७० ) अभिधानराजेन्दः ।
चेइय
भूतः, तेन विशुष्मितेत्यर्थः । तथा विशिष्टपुष्पादिनिः प्रधान पुरुषेण नरेण, नरग्रहणं चेह प्रायः पुरुषस्य. प्राधान्यात । सुमनःप्रतिभिः करणभूतैः । श्रादिशब्दार्थ स्वयमेव वक्ष्यति । अथवा-पूः शरीरं, तत्र शयनात्पुरुषो जीवः, तेने बुद्धिमता तथा विधिना वयमाणविधानेनेति , तुशब्दः समुश्चयार्थः , धीमता, बुद्धिमानेव हि औचित्येन वर्तत इति बुद्धिमबहतथा सारस्तुतिस्तोत्रगुर्वी प्रधानस्तुतिस्तोत्रमहती, स्तुतिश्चैक- णम् । किंकुर्वता सेनेत्याह-शुलवृद्धिं कल्याणोपचयं, सुखवश्लोकप्रमाणा, स्तोत्रं तु बहुश्लोकमानम्, जिनपूजाऽर्हदर्चनं,जव. र्द्धनं वा । जावतः परमार्थतः, गणयताऽऽमनोऽन्विच्छता सता, ति वत्तते, कर्तव्या विधेया। ति द्वारगाथासमासार्थः ॥३॥ किमित्याह-यत्नेनाऽऽदरेण,भवितव्यं भाव्यम् । शुभानुबन्धप्रधापञ्चा०४ विव०।
नेन कुशलाविच्छेदपरेण, यथा कल्याणसन्तानो वर्धते , तथा सम्यक स्मात्वोचित काले, संस्नाप्य च जिनान् क्रमाव।।
यत्नो विधेयः । वृत्तिक्रियाविरुद्धसमये च पृजासेबनेनासौ
व्यवच्छिद्यते; अतः पूजायामापवादिकफासः समाधीयते; पुष्पाहारस्तुतिनिश्च, पूजयेदिति तद्विधिः ॥ ६१ ॥
इति गाथार्थः ॥ ६॥ उचिते जिनपूजाया योग्ये, कालेऽवसरे, सम्यग् विधिना, स्ना
अथ कथमापवादिककालानाश्रयणे शुभसन्तानव्यवच्छेदः त्वा स्वयं स्नानं कृत्वा,च पुनर्जिना हत्प्रतिमाः, संस्नाप्य सम्य
स्यात् ?, वृत्तिव्यवच्छेदादिति ब्रूमः। एतदेवाहक स्नपयित्वा, क्रमात पुष्पादिक्रमेण, न तु तमुलध्य, पुष्पाणि कुसुमानि , पुष्पग्रहणं च सुगन्धि व्याणां विलेपनगन्धधू
वित्तीवोच्छेयम्मि य, गिहिणो सीयंति सच्चकिरियाओ। पवासादीनामजन्यसनीयानां च वस्त्राभरणादीनामुपलक्षणम् । निरवेक्खस्स न जुत्तो, संपुप्पो संजमो चेव ।। ७ ॥ श्राहारश्च पक्वान्नफलाक्षतदीपजसघृतपूर्णपात्रादिरूपः, स्तुतिः शकस्तवादिसद्भूतगुणोत्कीर्तनरूपा , ततो द्वन्द्वः, ताभिः, पूज
वृत्तिव्यवच्छेदे जीविकाविघाते, वृत्तिक्रियाविरुरूपूजाकालायेदिति । तस्य चैत्यपूजनस्य विधिरिति क्रियाकारकसंबन्धः ।
श्रयणे कृते ; चशब्दो विशेषद्योतकः पुनश्शब्दार्थः, तस्य चैवं
भावना-वृत्तिक्रियाविरुष्कालाश्रयणे वृत्तिव्यवच्छेदो नवति । ध०५अधिक।
वृत्तिव्यवच्छेदे पुनः किमित्याह-गृहिणो गृहस्थस्य, सीदअथ जिनपूजायां कालः किमित्याश्रीयते इत्याह
न्ति न प्रवर्तन्ते. सर्वक्रिया धर्मलोकाश्रिताः समस्तव्यापाराः । कालम्मि कीरमाणं, किसिकम्मं बहफन्तं जहा हो। अथ सीदन्तु ताः सकलकल्मपविमोपपरपरममुनिपदपङ्कजश्य सव्व चिय किरिया,णियणियकासम्मि विमेया॥॥ पूजनप्रवृत्तस्य किं ताभिरित्यत्राह-निरपेक्तस्य तु वृत्तिनिस्पृहकाले प्रावृमादिसमये, निजे इति शेषः। क्रियमाणं विधीय
स्य पुनः, पुरुषस्य । युक्तः सङ्गतो विधेयतया, संपूर्णः समानम , कृषिकर्म केत्रकर्षणक्रिया , बहुफलं प्रनूतधान्यादि
विरतिरूपतया परिपूर्णः । संयमश्चैव साधुधर्म एव साधकम्, यथा येन प्रकारेण , नवति जायते, श्त्येतेनै साधोरिवान्यथा सर्वथा निरपेक्षत्वासिलेरिति गाथार्थः । ७॥ प्रकारेण, ( सध श्चिय त्ति) सर्वाऽपि समस्ताऽप्यास्तां जिनपू.
अथ कालद्वारं निगमयन्नाहजा, क्रिया कर्म, निजनिजकाले स्वकीयस्वकीयावसरे, क्रियमाणा बहुफलेति शेषः । विझेया ज्ञातव्या भवति इति ।
तासिं अविरोहेणं, आभिग्गहिओ इहं मनो कालो। श्रतो जिनपूजायाः करणे कालः समाश्रयणीयः । इति गा- तत्थावोच्छिल्लो जं, णिचं तक्करणनावो त्ति ॥ ७॥ गार्थः ॥४॥
तत्तस्मादासां वृत्तिक्रियाणां,तासांचा, अविरोधेनानाबाधया, अथ पूजाकालं विशेषतो दर्शयन्नाह
अभिग्रहश्चैत्यवन्दनमकृत्वा मया न जोक्तव्यं, न वा स्वप्तव्यमिसो पुण इह विशेश्रो, संकायो तिखि ताव आहेण । त्यादिरूपो नियमः प्रयोजनमस्यत्यानिग्रहिकः, इह जिनवित्तिकिरियाविरुधो, अहवा जो जस्स जावइओ॥५॥
पूजायां विषये, मतो विदुषां सम्मतः, कालोऽवसरः, अथ
कथमनिमतोऽसौ, यतोऽभिग्रहेण बलात्तत्र काले पूजायां प्र. स इति यः सर्वक्रियासु बहुफलनिबन्धनत्वेन प्रागुपदि
वर्ततेऽसौ,स्वरसप्रवृत्तिरेव च गुणकरीत्याशङ्कयाऽऽह-तत्राभिष्टोऽसौ कालः , पुनरिति विशेषप्रतिपादनार्थः , इह जिनपूजा
ग्रहे सति,अविच्छिन्नोऽत्रुटितः। यद्यस्मात्,नित्यं प्रतिदिनम्, तत्कयां विषये, विडेयो ज्ञातव्यः , किनूत इलाह-सम्भ्याः कालवेनाः, तिम्रस्त्रिसंख्याः, तावदिति वक्ष्यमाणापवादिककाला
रणभावः पूजाविधानाध्यवसायो भवति , तत्परिणामाध्यवपेकया प्रथमोऽयमिात क्रमभावसूचनार्थः । श्रोधेन सामा
च्छेदस्य चाव्यवच्छिणपुण्यबन्धहेतुत्वादभिमत एवाभिग्रहिका न्येन, उत्सर्गत इत्यर्थः । अथापवादमाह-वृत्तिर्जीवन, तदर्थाः
पूजाकाल इति भावः । इतिशब्दो वाक्यार्थसमाप्ताविति
गाथार्थः ॥ ८॥ उक्तं कालद्वारम । क्रियाः कर्माणि राजसेवावाणिज्यादीनि, तासामबिरुकोऽबा. धको वृत्तिक्रियाविरुद्धः ; अथवेति विकल्पार्थः । ततश्चाप
अथ शुचिद्वारानिधानायाऽऽहवादत इत्युक्तं भवति । यः पूर्वाह्वादिः, यस्य राजसेवक- तत्थ सुक्ष्णा दुहा वि हु, दव्वे एहापण सुचवत्येण । वाणिज्यकादेः, ( जावो ति) यत्परिमाणो यावान् , स एव
भावे न अवत्थोचिय-विसुधविचिप्पहाणे ॥६॥ यावत्को मुहूर्तादिपरिमाणः, स तस्य तावत्कः पूजाकालो
(तत्थ ति ) शुचिनूतेनेति यत् द्वारमुक्तं तत्रेदमुच्यते, गुजवति; न पुनः सन्ध्यात्रयरूप एवेति गाथार्थः ॥५॥
चिना शुचिमता प्राणिना, द्विधाऽपि द्वाज्यामपि प्रकाराच्याअथ किमर्थमापवादिककालप्ररूपणमित्याशङ्कयाऽऽद
म, प्रास्तामेकधा इत्यपिशब्दार्थः। 'हु'शब्दः समुच्चये, तत्प्र. पुरिसेणं बुद्धिमया, सुहबुष्टिं भावो गणंतेणं। योगश्च दर्शयिष्यते। जिमपूजा कर्तव्येति प्रक्रमः। द्वैविध्यं चद्रजत्तेणं होयव्वं, सहाणुवंधप्पहाणेण ॥ ६॥
व्यनावापेक्वम् एतदेवाऽऽद-व्ये द्रव्यशौचविषये, स्नातेन जल
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1299 1300 1301 1302 1303 1304 1305 1306 1307 1308 1309 1310 1311 1312 1313 1314 1315 1316 1317 1318 1319 1320 1321 1322 1323 1324 1325 1326 1327 1328 1329 1330 1331 1332 1333 1334 1335 1336 1337 1338 1339 1340 1341 1342 1343 1344 1345 1346 1347 1348 1349 1350 1351 1352 1353 1354 1355 1356 1357 1358 1359 1360 1361 1362 1363 1364 1365 1366 1367 1368 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386