Book Title: Abhidhan Rajendra kosha Part 3
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1316
________________ ( १२६३ ) अभिधानराजेन्द्रः । चेयम मंगलगा बहु किन्दचामरज्ऊया पष्ाचा उत्तातिच्छता । तेसि णं चेतियजाणं चउदिसिं पत्तेयं पत्तेयं चत्तारि मलिपेटिया पणत्ताओ । ताओ णं मणिपेढियाच जोयणं आयामभिणं अजोवणं बाहल्लेणं सन्यमणिमया० जात्र तासि णं मणिपेढियाणं उपि पत्तेयं पचेयं चत्तारि जिपामा जिस्सेपमाण मित्ताओ पलियंकलिसाप्रजाभिमुद्दी सन्निक्खिताओ चिति । तं जहा उ सजवद्धमाण चंदालणवारिसेला । तेसिं चेतियथूभाणं पुरो विदिमिं पत्तेयं पत्तेयं मणिपेढिया पात्ताओ । ( जी० ) जेणेव चेइयथूने तेणेव उवागच्छंति, जवागच्छंतिचा लोमहत्यगं गेएढंति, गेएहंतित्ता चेइयथूनं लोमहत्थरणं पमज्जंति, पमज्जतित्ता दिव्वाए उदगरसेणं पुप्फारुह सतोमत्त जात्र धूवं दलयंति । जी० ३ प्रति०। चेइयदन्व - चैत्यव्य - न० । जिनव्ये, जिनार्थ सङ्गृद्दी ते द्रव्ये, दर्श । अधुना जिनद्रव्यप्रणादिद्वारं प्रतिपादयन् गाथाचतुष्टयमाहनक्खेड़ जो उवेक्खे, जिणदव्वं तु सावभो । पन्नाड़ीणो भवे जो उ, लिप्पई पात्रकम्मुला ॥ २४ ॥ आयाणं जो जड़, पमिवनं णं ण देइ देवस्स | नस्तं समुबेक्खर, सो वि हु परिजम संसारे || ५५ ॥ चेयद साहा - रणं च जो दुइ मोहियमईओ । धम्मं व सोन जाण, श्रहवा बकाउ नरए || ६ || चेदविणासे, तदव्वविणास दुविहभेए । साहू उक्खमालो, अनंतसंसारियो जलियो || ५७ ॥ भक्तयति यः स्वयमात्मसात्करोति, उपेक्षते अन्येन विलुप्यमानं, जिनद्रव्यम्, तुशब्दः समुच्चयार्थः । ततः श्रावको ऽन्यो वा यथा भद्रप्रत्यनीकादिः, प्रज्ञाहीनो नवेद् यः, तुशब्दोऽपिशब्दार्थः । ततः प्रज्ञाहीनतया जिनभवनादौ प्रवर्तमानो यदि द्रव्यं प्रणश्यति, तदा सोऽपि क्षिप्यते श्लिष्यते पापकर्म्मणा, पात केनेत्यर्थः । ततः स. म्यगागमविधि विज्ञाय सर्वत्र प्रवर्त्तितव्यम्। तथाऽऽदानं राजाऽमात्यादिना विहितमाभाव्यं, यो भनक्ति विलुम्पति, प्रतिपन्नं यन्नियमेनोपेतम, इतरथा वा पूजादिनिमित्तम-यथाऽहमेतद् दास्यामि, धनं द्रव्यं तस्य वा दीयमाने सति सामर्थ्य, समुपेक्षते - किमेभिः स्वजनादिभिः प्रकोपितैरित्याशयवानुपक्कां विधत्ते, सोऽपि, न केवलं पूर्वोक्ताः, हुशब्दस्यैव कारार्थत्वादखादन्नपि, जिनाशाकरणात, परिभ्रमति पर्यटति संसारे, तथा चैत्यद्रव्यं, साधारणं व सर्वसामान्यं ह्यति मोहितमतिकः, धर्मे वा स न जानाति, वायुको वा नरके, चैत्यद्रव्यविनाशे प्रतिमा निष्पत्तिनिमितं यत् तदुपचाराचैत्यद्रव्यं तद्विनश्यति । तद्व्यविनाशने द्विभेद इति, तस्य चैत्यसंबन्धित्वेन द्रव्यं तद्रव्यं पूजादिकसकल प्रयोजन योग्यं परितनिर्मास्यस्रव्यं च तस्मिन् द्विभेदेऽपि विनश्यति सति साधुरपि सर्वसम्बररतः सामर्थ्यवानुपेक्कां कर्वनन्त संसारिको जणितः प्रतिपादित आगमे । यत उक्तम"सचरित्तचरितीणं, एयं सव्वेसि कज्जं ति । " इति गाथाच३२४ Jain Education International For Private इयदव्य तुष्कसंत्तेपार्थः ॥ ५७ ॥ व्यासार्थं कथानकादयसेयम् । दर्श० १ तत्व द्वा० ( तच्च कथानकं ' जिणध्व ' शब्दे वक्ष्यते ) जिनरुण्योत्पाद वर्णनम निययंतरायमगणिय- मेमे जंपति कुगहगहगड़िया । जिणपमिमाणं पूया, पुप्फाईएहिँ कापव्वा ॥ १ ॥ पत्याईए नो पुण, जेणं तद्दन्वभक्खणे को बि । पमिही जबंधक, अम्हनिमित्तं इयमईए || २ || निजकान्तरायम गणित्वाऽविभाव्य, एके केचन, सकारो ऽलाकणिकः, जल्पन्ति वदन्ति । अयमाशयः एवं भणन्तं महदन्तरायो भवति । किंविशिष्टाः ?, कुग्रहग्रहग्रहीता प्रबोधिपिशाच स्वीकृताः, जनप्रतिमानां सर्वप्रतिकृतीनां पुष्पादिनिः कुसुमवासादिभिः, पूजा, कर्त्तव्या विधेया, वस्त्रादिचैव सनालङ्कारादिभिः, नो मैव पुनः, येन तद्व्यनवणे वस्त्रादिवित्तादने, कोऽप्यनिर्दिष्टनामा, पतिष्यति भवान्धकूपे संसारविषमावटे, अस्मनिमित्तमस्मत्कारणम्, इतिमस्था अनेन बोधेनेति गाथायार्थः ॥ १-२ ॥ एतन्निराकरणार्थ गाथाद्वयमाह गममग्गुत्तिन्नो, इय बोहा जेरण सुविहियजयो वि । बहु मन्न सकयं वत्थाई पूयणं बहुदा || ३ || सक्कारबत्तियाई-वयणेणं सो उ वत्थमाईदि । ओ तो तकरणं, तहा य ववहारउतं च ॥ ४ ॥ आगममा गौत्तीर्णः सिद्धः तपोऽविष्ट इत्येवं बोधात् येन सुविहितजनोऽपि सुसाधुलोकोऽपि न केवलमन्य इत्यपेरर्थः । बहु मनुतेऽनुमोदते, भाष्कृतं श्रावकविहितं वस्त्रादि पूजनं वसनानङ्काराद्यभ्यर्चनं, बहुधाऽनेकधा ॥ ३ ॥ सत्कारप्रत्ययमित्यादिवचने. न स पुनः सरकारो, वस्त्रादिभिः, मकारः पूर्ववद, भणित उक्तः । तथा चोक्तम्- "मलाइपहिं पूया, लक्कारो पवरवत्थमाह । विवज्जओ इह, उहा वि दव्वत्थभो एसो" ॥ १ ॥ ततस्तत्करणं सत्कारविधानं, तथाच परं व्यवहारोकं च वेदग्रन्थभणितमिति गाथाद्वयायः ॥ ४ ॥ तदेवाह - लक्खणजुत्तापडिया, पासाईया समलंकारा | पहाया जह य मणो, तह निज्जरमो विद्यालाहि ॥ ५ ॥ लक्षणयुक्ता परिपूर्णाङ्गादिसहिता, प्रासादिका रुष्टृणामतिप्रमोदजनिका, समस्तालङ्कारा निःशेषभूषणा, प्रह्लादयति सुखयति, यथा येन प्रकारेण ममः, तथा तेन प्रकारण, नि. जेरा कन्हासलक्षणा, श्र इति निपातः पादपूरणार्थी, विजानीहि बुद्ध्वस्व, समस्तानङ्कारभणनाद्भवन्मतव्यवछेद इति गाथार्थः ॥ ५ ॥ सूत्रेणैव विहितपातनां गाथामाह किं च जइ एव जीरू, तुम्हे ता मा करेह चेइहरं । परिमापूर्य पहु, होड़िति जो इमे दोसा ॥ ६॥ किञ्चाभ्युच्चये, यद्येवमित्थमस्मन्निमितं कर्म्मबन्धो मा भवत्विति भीरवः, ( तुम्हे चि ) यूयं ततो, मेति निषे धे, कुरुत विधत, चैत्यगृहं जिनमन्दिरस्, प्रतिमाः Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1314 1315 1316 1317 1318 1319 1320 1321 1322 1323 1324 1325 1326 1327 1328 1329 1330 1331 1332 1333 1334 1335 1336 1337 1338 1339 1340 1341 1342 1343 1344 1345 1346 1347 1348 1349 1350 1351 1352 1353 1354 1355 1356 1357 1358 1359 1360 1361 1362 1363 1364 1365 1366 1367 1368 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386