Book Title: Abhidhan Rajendra kosha Part 3
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1318
________________ (१२६५) चेइयरुक्ख अभिधानराजेन्सः। चेश्यरुक्ख असुरकुमारादीनां क्रमेणाश्वत्थादयश्चैत्यवृक्का ये सिकाय- णिपेढियाओ पमनायो । ताओ मणिपेढियाओ जोयणं तवादिद्वारेषु श्रूयन्ते। आयामविक्खंभेणं अजोयणं बाहवेणं सव्वमाणिमईओ व्यन्तराणमष्टौएएसि णं अट्ठएहं बाणमंतराणं देवाणं अट्ठ चेयरु अच्छाओ० जाव पडिरूवारो॥ क्खा पाता । तं जहा तेषां च चैत्यक्ताणामयमेतावद्रूपो वावासः प्राप्तः। तद्यथा"कालंबो न पिसायाणं, बडो जक्खाण चेइयं । "वहरामयेत्यादि।" वज्राणि वज्रमयाणि मूलानि येषां ते वज्र मूला तथा रजता रजतमयी सुप्रतिष्ठिता बिमिमा बहुमध्यदेतुलसी भृयाण भवे, रक्खसाणं च कंडो॥१॥ शजागे कर्द्ध विनिर्गता शाखा येषां तेरजतसुप्रतिष्ठितविडिमाः, असोगो किम्मराणं च, किंपुरिसाणं च चंपओ। ततः पूर्वपदेन कर्मधारय समासः"रिट्टामय" इत्यादि । रिष्टनागरुक्खो लुयंगाणं, गंधव्वाणं तु तिंदुओ॥॥" मायः कन्दः, तथा वैमूर्यो वैमूर्यरत्नमयो रुचिरः स्कन्धो येषां ते तथा, ततः पूर्वपदेन कर्मधारयः समासः । "सुजात" तेषां चैत्यवृताः मणिपीठिकानामुपरिवर्तिनः सर्वरत्नमया इत्यादि । सुजातं मूलजव्यशुरूं वरं प्रधानं यद् जातरूपं तदात्मउपरि खत्रध्वजादिभिरलकृताः सुधर्मादिसनानामग्रतो ये का प्रथमका मूलभूता विशाबा शाखा शाखा येषां ते सुजात. अयन्ते ते पत इति संभाव्यन्ते । ये तु-" चिंधा कलंबझए; वरजातरूपप्रथमकविशालशाना। "नाणामपिरयण" इत्यादि । तुलस वडे तह य होइ खटुंगे। आसोएँ चंपए वा, मागे तह नानामणिरत्नानां नानामणिरत्नात्मिका विविधाः शाखाः प्रशातुंदुए चेव" ॥१॥ सि । ते चिह्नभूता एतेज्योऽन्य एवेति खा येषां ते तथा, तथा वैमूर्याणि वैमूर्यमयाणि पत्राणि येषां ते "कालंबो उ" इत्यादि श्लोकद्वयं कराठ्यम् । स्था० ठा० । तथा, तपनीयानि तपनीयमयानि पत्रवृन्तानि येषां ते तथा, ततः वाणमन्तराणां चैत्यवृकमानं, वर्णकश्चैवम्- पूर्ववत् पदवयमीलनेन कर्मधारयः । जाम्बूनदा जाम्बूनदनावाणमंतराणं देवाणं चेझ्यरुक्खा अट्ठ जोयणाई नमुंज- मकसुवर्णविशेषमया रक्का रकवर्णा मृदवो मनोज्ञाः सुकुमाच्चत्तेणं पाणता। स०१ सम । जी। तामिणं म राः सुकुमारस्पर्शा ये प्रवाला ईषन्मीलितपत्रभावाः, पखवाः णिपेढियाणं उप्पिं पत्तेयं पत्तेयं चेतियरुक्खा प संजातपरिपूर्णप्रथमपत्रनावरूपाः, वराकुराः प्रथममुद्भिद्यमा ना अकराः, तान् धरन्तीति जाम्बूनदरक्तमृसुकुमारप्रवालपपत्ता । ते णं चेतियरुक्खा अद्धजोयणाई उलं उच्चत्तेणं अ वारकुरधराः। कचित्पा:-"जंबूणयरन्नमत्य" इत्यादि । तत्र हजोयणं उन्हेणं दो जोयणाई खंधा अच्छजोयणं विक्खं- जाम्बूनदानि रत्मानि, मृदूनि प्रकग्निानि,सुकुमाराणि अकर्कभेणं उज्जोयणाई विमिमा बहुमज्देसजाए अद्धजोयणाई शस्पर्शानि,कोमलानि मनोज्ञानि, प्रबालपल्लवाकुरा यथादितआयामविक्खंजेणं सातिरेगाई अघजोयणाई सब्बग्गेणं प स्वरूपाः, अग्रशिखराणि च येषां ते तथा “विचित्तमणिरयण" सत्ताई। तसि णं चेतियरुक्खाणं अयमेतारूवे वळावासे प इत्यादि । विचित्रमणिरत्नानि विचित्रमणिरत्नमयानि यानि सुरभीणि कुसुमानि फलानि च तेषां भरेण नमिता नम्राः शाला: पत्ते। तं जहा-वइरामयमूलरययमुपट्टियविमा रिट्ठामय शाखा येषां ते तथा, सती शोजना छाया येषां ते सविपुलकंदा वेरुलियरुचिलक्खंधा सुजायवरजायरूवपढमग-1 छायाः, तथा सती शोजना प्रभा कान्तिर्येषां ते सत्प्रभाः, विसालसाला पाणामणिरयणविविहसाहप्पसाहवेरुलि अत एव सश्रीका, सह ज्योतेन वर्तते मणिरत्नानामदद्योयपत्ततवाणिज्जपत्तवेंटा जंबूणयरत्तमनयसुकुमालपवालप तनावेन सोद्योता, अमृतरससमरसानि फानि येषां ते प्र मृतरससमफला। अधिकमतिशयेन नयनमनोनिवृतिकरा,"पालववरंकुरग्गधरा विचित्तमणिरयणसुरनिकुसुमफनरि साईया" इत्यादि विशेषणचतुष्टयं प्राग्वत् । " ते णंचेश्यरुयणमियसाला सच्छाया सप्पना ससिरिया सउज्जोया क्खा" इत्यादि । तचैत्यवृक्षा अन्येहुनिस्तिनकलवच्छत्रोपगअमयरससमरसफला अहियणयणमणणिव्युतिकरा पासा शिरीषसप्तपर्णदाधिपर्णलाधकधवचन्दननीपकुटजकदम्बपनस. ईया दरिसणिज्जा अभिरुवा पमिरूवा । ते णं चेश्यरु तालतमालप्रियायप्रियङ्गपारापतराजवृकनन्दिवृक्षः सर्वतः स मन्तात् संपरिक्षिप्ताः। " तेणं तिलगा"इत्यादि । ते तिलका याक्खा अन्नहिं बहूहिं तिलयलवयउत्तोवगसिरीससत्तवन्नद वनन्दिवृक्का मूलवन्तः कन्दवन्त इत्यादि वृक्तवर्णनं प्राग्वत हिवन्नरोद्धयधनचंदणनीवकुमयकयंवफणसतालतमाझपि- तावद् वक्तव्यं यावदनेकशकटरथयानशिबिकास्यन्दमानिकायालपियंगुपारावयरायरुक्खनंदिरुक्खेहिं सबओ स प्रतिमोचनाः सुरम्या इति। "तेणं तिसगा" इत्यादि। ते तिलका मंता संपरिक्खित्ता। तेणं तिलय० जाव नंदिरुक्खा मन यावन्नन्दिवृक्ता अन्याभिर्बहुभिः पदालताभिः नागक्षताभिर शोकसतानिश्चम्पकलतानिइचूतलताजिवनलतानिर्वासन्तिकावंतो कंदवतो. जाव सुरम्मा। ते पं तिनया० जाव नंदिरु- | बतानिरतिमुक्तकलताभिः कुन्दसताभिः श्यामलताभिः सर्वक्खा अमोहिं वहूहिं पउमझयाहिं० जाव सामलयाहिं स- तः समन्तात सम्परिक्किप्ता। "ताश्रोण पउमलयात्रो० जाव सामओ समंता संपरिक्खित्ता । ताओणं पउमझताओ० जाव | मलयात्रओ निश्चं कुसुमियाओ" इत्यादि लताधणनं तावद वसामनयामओ निचं कुमुमियाओ० जाव पमिरूनाओ। तेसिणं तव्यं यावत् "पमिरुवाओ" इति । व्याख्या चास्य पूर्ववत् । "तेसिणं" इत्यादि । तेषां चैत्यवृताणामुपरि अष्टावष्टौ मङ्गचेनियरुक्खाणं नपि अट्ठमंगला वहवे कएहचासरज्या लकानि बहवः कृष्णाचामरध्वजा इत्यादि पूर्ववत्तावद् बक्तव्य जाव पमिरूया। तेसि णं चेतियरुक्खाणं पुरो पत्तेयंशम- । यावदू बहवः सहपत्रहस्तकाः सर्वरत्नमया यावत् प्रतिरू Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1316 1317 1318 1319 1320 1321 1322 1323 1324 1325 1326 1327 1328 1329 1330 1331 1332 1333 1334 1335 1336 1337 1338 1339 1340 1341 1342 1343 1344 1345 1346 1347 1348 1349 1350 1351 1352 1353 1354 1355 1356 1357 1358 1359 1360 1361 1362 1363 1364 1365 1366 1367 1368 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386