Book Title: Abhidhan Rajendra kosha Part 3
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
वंद
गरूपः । गदिष्यति च " नवकरजन्न " इत्यादि ॥ ४ ॥ उक्तरूपा च गृहस्यैध कियदा यदा कार्येति वानभिधाय
त्याहारविहायसि त्रिचा अन्यादिभे दास्त्रिभेदा | केत्याह-वन्दनेति । "भामा सत्यभामेति" न्यायात् चैत्यवन्दना पूर्वोक्तशब्दार्था । प्रतिपादयिष्यते च - "नवका रेण जहा" इत्यादि । तुशब्दो विशेषणार्थः । तेन प्रन्धान्तरप्रसिजादिदधाऽपि पयमवमोऽपि रोको दशधाऽवसातत्र्यः । एतच्चोपरिष्टाद् दर्शयिष्यते ||५|| चैत्यत्रन्दना प्रायः प्रतिपानिरूपितेति तत्स्वरूपनिरूप प्रणिपातकार-(पणिवा तिप्रणिपात मचात् कृष्टतः पञ्चाङ्गो ज्ञातव्यः, नाऽष्टाङ्गः । तस्य प्रवचनेऽप्रसिद्धत्वात् । श्रध्येष्यन्ति च " पणिवाओ पंचगो " इत्यादि ॥६॥ कृतप्रणिपातैश्च प्रथमतो नमस्कारा भणनीयाः, श्रतः सप्तमं नमस्कारद्वारम् - ( नमुकार त्ति ) नमस्कारो जिनगुणोत्की - नपरा वचनपद्धसयो, मङ्गलवृत्तानीति यावत् । ते चात्रोत्कृष्टतः पुरुषानगरं शतं शेषमनिरूपविष्यति च सुमह स्थनमुक्कार " इत्यादि ||७|| नमस्काराश्च वर्णात्मका इति वर्णसंख्याद्वारममम् वर्णैश्यादि । यद्वा सर्वमप्यनुष्ठानमहीना तिरिक्ताकरं करणीयं, विपरीते दोषसंजवात् । तथा चागमः'अहिए कुणालकश्णो, ही विज्जाहादिहंता । बालावराण जोयण-भेसज्जविवज्जश्रो भए ॥ १ ॥ " वर्गसंख्यापरिज्ञाने सति जयतीत्यष्टमं वर्ण संस्थाद्वारा सोसीया) वर्णा अ राणि, तेच सामान्यतोऽत्र चैत्यवन्दनाधिकारे नमस्कारकमाश्रमणादिषु नवसु स्थानेष्वपुनरुक्ता ध्रुवं भणनीयाश्च पो. डशशतानि सप्तचत्वारिंशदधिकानि ज्ञातव्याः ।
66
चहीनायक
तथाहि
अमसट्टि ६० असा २०,
नवनासयं च १६६ दुसयसगनउया २०७ ॥ दोणतोस २२६ सट्टा २६०,
सोल २१६ अमन यस १६८ दुवन्नसयं १५२ ॥ १ ॥
66
श्अ नवकार १ खमासम
ण ३ इरिय ३ सक्कत्थवादमेसु ।
पणिहाणेसु य है, श्रडरु
तवष्य सोसयसीयाला ॥ २ ॥ "
66
( १२६७ )
अभिधानराजेन्द्रः |
यदि नवकारादिवर्णपरिसंख्यानं तत्तदादित्वात्स स्यति ज्ञापनार्थम् । एवं पदादिष्वपि वाच्यम् । इगसीयस तु पया, सगनमुई संपयाड पण दंडा | बारसहिगार च वं- दणिज्ज सरणिज्ज चतुहजिया || वरीय पदानि स्युरिति वर्णद्वारानन्तरं भवनं पदार इगसीय इत्यादि । एकाशीत्यधिकं शतं पदान्यत्रौघतो नमस्कारादिस्थानसप्तके ज्ञातव्यानि । तुर्विशेषणे । विशेषश्चायम् यद्यपि " कमाश्रमण, जे य श्रईया सिद्धा" इत्यादिगतान्यतिरिक्तान्यपि पदान्यप्यत्र सन्ति तथाऽपि पूर्ववत संपदा दिकं किमपि कारणान्तरमधिकृत्यैव पदानि ध्यादिकामीति सम्माननुगामितयाऽस्माभिरप्यत्रैतायत्येव सानाधिकामीति तथा खो
स्वस्वभा
३२५
Jain Education International
चेयवंदण
46
नव बत्तीस तितीसा, ति चत्त श्ररुवीस सोल वीस पया । मंगरिया सक्कत्थयाइसुं एगसीसयं ॥ १ ॥ "
एवमन्यत्रापि न्यूनाधिकत्वे कारणं वाच्यम् ॥ ६ ॥ द्विव्या दिपीति दशमं संपद्वारम (स. गनबइ संपयाइन प्ति ) सप्तनवतिसंपदोऽर्थविश्राम स्थानानि साङ्गत्वेन पय परिस्यितेऽथ यानिरिति : संइत्यर्थः तच सप्तसु स्थानेपूयते
ताप
1
66
अठ नवय
मंगल
हवीस सोलस य वीस वीसामा । गई " ॥ २ ॥
33
शब्दो नामतवादिषु प्रायो विशेषार्थपदार्थ परि दाजावेऽपि संगतपदत्वेन पायसमा ऊसासा इनिवचनाश्च सामान्येन संपदो विश्रामस्थानानि ज्ञेयानीति विशेषयति || १० || संपदश्च दमादिका श्रत एकादर्श दरम कद्वारम् - (पणदंड त्ति) यथोक्तमुद्रानिरस्खलितं जयमानत्वाद् दरमा इव दमाः, सरना इत्यर्थः । ते चात्र पञ्च शक्रस्तवादयः। प्रतिपादयिष्यति च "पण दंडा सक्कत्थय" इत्यादि । यदत्र वन्दनाया एव दएककाः परिज्ञापिताः नान्येषां तदस्या एवात्र मु
प्रस्तुतत्वादितिकार्यादयाम॥१२॥ दयमेषु कादिका अधिकारातीत तत्संख्याख्यापके द्वादशमधिकारद्वारा सि) अधिकारा भाषाईदायालम्बन विशेषस्थानानि, ते च द्वादश दमक पञ्चके भवन्ति । अभिधास्यति च - "दो इग दो पंच य" इत्यादि ॥ १२ ॥ श्रधि कारास्याधिकार्यविनामानि नानाधारयपदेशाभा वातू, घृताद्यभावे घृतघटादिव्यपदेशानावचत् । श्रतोऽधिकारिण आलम्बनापरपर्याया अत्र ज्ञेयाः ते च द्विधा, वन्दनीयस्मरणीयजेदात् । तत्र प्रथमं सामान्यतः सफलवन्दनीयप्रतिपादकं त्र योदशं चन्दनीयारम (चित्वारो माण जिनादयोऽय वन्दनीया प्रमाणाबोध निरूपविष्यति जनमुनिसुपसिद्ध " ॥ १३ ॥ अधिका रस्ताचादेव चतुर्दशं स्मरणीयारम ( सरणित) स्प रणीयाः क्षुद्रोपद्रव विद्रावणादितगुणानुचिन्तनादिनोपवृंहणीयाः सूचनीया इति यावत् । यद्वा-स्मरणीयाः प्र मादादिना विस्मृतं तत्करणीयं तत् तत् सङ्गादिकार्य झाप नीयाः । श्रथवा-सारणीयाः प्रभावनादौ । तत्र हि ते कार्ये प्रव र्तनीयाः, ते चात्राधिकारितया सम्यग्दृष्टयो देवा ज्ञातव्याः तेषा मेस्मरणात्। दादीनां तुन्दनीय गु स्मारणादिकर्तृत्वाश्च । भणिष्यति च "इह सुराय सराणेज ति" ॥ १४ ॥ एवं च सामान्येनाधिकारिण उक्ता इति विशेषतस्तदभिधानार्थे पञ्चदशंजिनद्वार जिय
या जिगाइयो यन्दनीया इत्युक्तम, जिनाः कतिविधा इति सायकं पञ्चदर्श जिद्वार (जि) जिना ररागाद्यन्तरबैरिवारजेतारः, ते च चतुष वक्ष्यमाणमामजिनादिप्रेदेन चतुःप्रकाराः । वक्ष्यति च " वह जिणा नाम " इत्यादि ॥ १५ ॥
चउरो थुई निमित्त बार देऊ य सोस आगारा गुणवीस दोस उस्स-ग्गमाण युत्तं च सगवेलाः || जिनादया स्तुत्यादिभिः स्तूयन्ते इति जमद्वारा मथं स्तुतिद्वारस सड़ा०] । ( ताः कति
For Private & Personal Use Only
पो विद्या
www.jainelibrary.org

Page Navigation
1 ... 1318 1319 1320 1321 1322 1323 1324 1325 1326 1327 1328 1329 1330 1331 1332 1333 1334 1335 1336 1337 1338 1339 1340 1341 1342 1343 1344 1345 1346 1347 1348 1349 1350 1351 1352 1353 1354 1355 1356 1357 1358 1359 1360 1361 1362 1363 1364 1365 1366 1367 1368 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386