Book Title: Abhidhan Rajendra kosha Part 3
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1321
________________ (१२६८) चेश्यवंदण अन्निधानराजेन्दः। चेइयवंदण रोऽस्मिन्नेव शब्देऽग्रे करिष्यते ) कायोत्सर्गानन्तरं स्तु- किरियं कप्पविमाणोववतिनं आराहणं आराहे।" इत्यादि तयो दीयन्त इत्युक्तम् । अथोत्सर्गा एवात्र किमर्थ क्रियन्त | विमर्शनीयमिदं सूदमधियेति ॥२२॥ इयं च चैत्यवन्दना दि. इति तत्फल निरूपकं सप्तदशं निमित्तद्वारम्-(निमित्तऽह त्ति) नमध्ये कियन्तो वारानोघतो विधेयेति वेलाप्रमाणप्ररूपक निमित्तानि प्रयोजनानि, फलानीति यावत् । अष्टौ अष्टसंख्यानि, त्रयोविंशतितमं हारम्-( सगवेल त्ति ) सप्तषेला सप्तवारान् इदमत्र हृदयम्-संपूर्णायामस्यां क्रियमाणायां पापकपणा- दिनान्तरोघतोऽपि वन्दना कार्येति । कथयिष्यति च-"पमिदीन्यष्टौ फलानि भवन्तीति । प्रतिपादयिष्यति च-"पापक्खव. कमणे चेयजिणमचरिम" इत्यादि ॥२३॥ णत्थमिरिया" इत्यादि । यदत्रैर्यापथिक्या अपि फलमुपाद दसआसायणचाओ, एवं चिश्वंदणाश्वगणाणि । शि तदर्यापथिकीप्रतिक्रमणपूर्विकैव परिपूर्णचैत्यवन्दनेति प्र. चवीसदुवारेहिं, मुसहस्सा हुंति चउसयरा ॥ तिपादनार्थम् । एवं तद्धे तुप्रमाणवर्णादीनामपि निरूपणे कारणं वाच्यम् ॥ १७ ॥ फलाष्टकार्थ कायोत्सर्गाः कार्या इत्यजा चैत्यबन्दनां विदधता विशेषत आशातनाः परिहायर्या इति णि , तत्र न कारणमन्तरेण कार्यप्ररोहसंभावना , बीजेन चतुर्विंशतितममाशातनाद्वारम्-(दसत्रासायणच्चाो सि) विना कुरप्रादुर्भावाभाववदिति निमित्तद्वारानन्तरमष्टादशं दशानामाशातनानाम्हेतुघारम्-( वार हेक य ति) हेतवश्च फसाधनयोग्यानि " जिणनवणम्मि अवाप्मा, पृयाइप्रणायरो तहा भोगो। कारणान्यन वक्ष्यन्ते । यथा-" तस्स उत्तरीकरण" इत्या. प्पणिहाणं अणुचिय-वित्तिं आसायणा पंच ॥१॥" दि। चशब्दो निमित्तहेतुभिः कश्चित्कथंचन कतिचिन्मन्यत इ- इति बृहनाप्योक्तावादिपञ्चप्रकाराऽऽशातनाऽन्तर्वर्तिभोगातिवाचनान्तरप्रदर्शनार्थः। तच्चाग्रे दर्शयिष्यते । इति निमि निधानतृतीयाऽऽशातनानेदानां ताम्बूलपानीयादीनां,त्यागः परितहेतुभिः कृतोऽप्युत्सर्गों नाकारैबिना निरतिचारः शक्यः हार: कार्यों, जिनगृह इत्युपस्कारः । वक्ष्यति च-" तंबोपालयितुमित्याकारद्वारमेकोनविंशतितमम्- ( सोल श्रा लपानभोयण" इत्यादि । पतासां चोपलकप्पत्वात् , तुलागार त्ति ) षोडश आकारा अपवादाः कायोत्सर्गकरणे दएमन्यायेन वा मध्यग्रहणेनाऽऽद्यन्तयोरपि प्रहणाच्चतुरशीत्युज्ञातव्याः। वक्ष्यति च-" अनुच्या वारस" इत्यादि ॥१९॥ तरभेदावमादिरूपं पञ्चप्रकाराऽप्याशासना वज्येति । एतच्च कृते चोत्सर्गे दोषा वा इति विंशतितमं दोषसंख्या एतदद्वारन्याख्याऽवसरे भणियामः । एवं पूर्वोक्तप्रकारेण चै. कारस-( गुणबीस दोस त्ति ) एकोनविंशतिर्दोषाः कायो त्यवन्दनायां स्थानानि भवन्तीति योगः । कै?, चतुर्विंशतिघा. त्सर्गस्थर्वजनीयाः । अमिधास्यति च-" थोडगलय " रैः। तत्राद्यगाथायामष्टी, हितीयस्यां सप्त, तृतीयायामष्टी, चइत्यादि ।॥ २०॥ कियन्तं च कालमेवमुत्सर्गः कार्य इत्येकविंशं । तुामेकं हारमिति । कियन्ति स्थानानि भवन्तीत्याह-ही प्रमाणघारम्-( उस्लमामाणु त्ति ) कायोत्सर्गप्रमाणमत्र सहस्रौ चतुःसप्तत्यधिको । तत्राधारे त्रिंशत् , हितिये पञ्च, शेयम् । वक्ष्यति च-" इरिओस्सग्गपमाण" इत्यादि ॥२१॥ तृतीये द्वौ, चतुर्थे त्रीणि, पञ्चमे त्रीसि , षष्ठे पकम् , सप्तमे चैत्यवन्दना हि स्तुतिस्तवादिस्वरूपा, तत्र स्तुतयो बन्दनामध्ये एकम् , अष्टमे षोमशशतानि सप्तचत्वारिंशदधिकानि, नवमे दीयमागत्यात् तद्वारं षोमशमुक्तम। स्तवस्तु बन्दनापर्यन्तजावी, एकाशीत्यधिकं शतम् , दशमे सप्तनवतिः, एकादशे पञ्च , "चेश्या बंदिज्जंति, तो पच्छा संतिनिमित्तं भजियसंति- हादशे द्वादश , त्रयोदशे चत्वारि , चतुर्दशे एकम् , प. त्यो परियट्टिज्ज।" इत्यावश्यकचूर्णिवचनातू, तथैव स. ञ्चदशे चत्वारि , पोमशे चत्वारि , सप्तदशे प्रष्टौ , अष्टाकलसङ्कन क्रियमाणतया करणविधी समायातत्वाच्च । तथा दशे द्वादश , एकोनविंशतितमे षोमश , विंशतितमे एकोन. चावश्यकवृत्तावप्युक्तम्-" चेअाइं वंदिज्जति, तो संतिनि- विशतिः, एकविंशतितमे एकम. द्वाविंशतितमे एकम्, त्रयोविशे मित्तं अजियसंतित्थओ कम्हिज" इत्यतो द्वाविंशं स्तवद्वार- सप्त, चतुर्विंशतितमे दश । सर्वे मिलिताश्चतुःसप्तत्यधिकम्-(थुतं ति ) स्तोत्रं चतुःश्लोकादिरूपम्-" चनसिलोगाए सहस्रा भवन्तीति द्वारगाथाचतुष्टयार्थः । सङ्घा० १ प्रका० । परेणं थभो भव" इति व्यवहारचूर्णिवचनात् तदत्र भण (२) दश त्रिकाणिनीयम् । वक्ष्यति च-" गंभीरमहुरसइं" इत्यादि । चशब्दो विशेषकः । तेनात्र पदैकश्लोकादिकं भगवद्गुणोत्कीर्तनपरं अथ "यथोद्देशं निर्देशः" इति न्यायात प्रथमं द्वारं व्याचिख्याचैत्यवन्दनायाः पूर्व भएयते , ततो मङ्गलवृत्तापरपर्याया न सुः दशत्रिकप्रचिकटयिषया शास्त्रप्रतिमुखरूपाणि प्रतिद्वाराणि चिरन्तनगाथाघ्यनाऽऽहमस्कारा श्त्युच्यन्ते । यद्भाष्यम्" महामसयं वेया-लि उच्च पदिऊण सुकश्बद्धारं । तिनि निसीही तिन्नि य,पयाहिणा तिन्नि चेव य पणामा। मंगलताई तउ, पणिवायथयं पढ२ सम्म ॥१॥" तिविहा पूया य तहा , अवत्थतियभावणं चेव ॥ इति पूर्व भणनीयत्वादेव नमस्काराणां तद्द्वारं पूर्व सप्तममुक्त तिम्रो नैषेधिक्यो गृहादिव्यापारपरिहाररूपाः, जिनगृहादिस्थाम् । यत्तु कायोत्सर्गानन्तरं भएयते तत स्तुतय शति रूढाः, ने प्रविशता कर्तव्या इति क्रियाऽध्याहारः। एवमन्यत्रापि-"यश्च चैत्यवन्दनापर्यन्ते च स्तोत्रमिति, अयमेव चैतेषां परस्परं वि निम्ब परशुना, यश्चनं मधुसपिपा। यश्चैनं गन्धमाल्याज्यां, स. शेषः, अन्यथा भगवत्कीर्तनरूपतया सर्वेषामप्येषामेकस्व- वस्य कटुरेव सः॥१॥” इत्यादिवद् यथाऽनुरूपा क्रियाऽध्याहासपापत्तेः । भणितं चागमे त्रितयमप्येतत्-नमस्कारस्तुति- यति प्रथमं त्रिकम् ॥१॥ तिनश्च प्रदक्षिणा दातव्याः,तत्र प्रकर्पण स्तवा इति । तथा चोत्तराध्ययनसूत्रम्-'थयथुश्मंगले णं भंते ! सर्वासु दिदा विदिक्षु च परिभ्रमतां दक्षिणमात्मनो दक्विणाङ्गजीवे किं जणयर। थयथुश्मंगलेणं नाणदसणचरित्तणि, बो- नागवर्ति मूलबिम्बं शानादित्रयानुयूट्यकृते यत्र प्रतिपत्ती सा हिलाभं च जणय । नाणसणचरित्तसंपनेणं जीवे अंत.। प्रदक्विणेति द्वितीयं त्रिकम् ।। २॥ त्रयश्च प्रणामाः प्रकर्षण Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1319 1320 1321 1322 1323 1324 1325 1326 1327 1328 1329 1330 1331 1332 1333 1334 1335 1336 1337 1338 1339 1340 1341 1342 1343 1344 1345 1346 1347 1348 1349 1350 1351 1352 1353 1354 1355 1356 1357 1358 1359 1360 1361 1362 1363 1364 1365 1366 1367 1368 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386