________________
(१२६८) चेश्यवंदण अन्निधानराजेन्दः।
चेइयवंदण रोऽस्मिन्नेव शब्देऽग्रे करिष्यते ) कायोत्सर्गानन्तरं स्तु- किरियं कप्पविमाणोववतिनं आराहणं आराहे।" इत्यादि तयो दीयन्त इत्युक्तम् । अथोत्सर्गा एवात्र किमर्थ क्रियन्त | विमर्शनीयमिदं सूदमधियेति ॥२२॥ इयं च चैत्यवन्दना दि. इति तत्फल निरूपकं सप्तदशं निमित्तद्वारम्-(निमित्तऽह त्ति) नमध्ये कियन्तो वारानोघतो विधेयेति वेलाप्रमाणप्ररूपक निमित्तानि प्रयोजनानि, फलानीति यावत् । अष्टौ अष्टसंख्यानि, त्रयोविंशतितमं हारम्-( सगवेल त्ति ) सप्तषेला सप्तवारान् इदमत्र हृदयम्-संपूर्णायामस्यां क्रियमाणायां पापकपणा- दिनान्तरोघतोऽपि वन्दना कार्येति । कथयिष्यति च-"पमिदीन्यष्टौ फलानि भवन्तीति । प्रतिपादयिष्यति च-"पापक्खव. कमणे चेयजिणमचरिम" इत्यादि ॥२३॥ णत्थमिरिया" इत्यादि । यदत्रैर्यापथिक्या अपि फलमुपाद
दसआसायणचाओ, एवं चिश्वंदणाश्वगणाणि । शि तदर्यापथिकीप्रतिक्रमणपूर्विकैव परिपूर्णचैत्यवन्दनेति प्र.
चवीसदुवारेहिं, मुसहस्सा हुंति चउसयरा ॥ तिपादनार्थम् । एवं तद्धे तुप्रमाणवर्णादीनामपि निरूपणे कारणं वाच्यम् ॥ १७ ॥ फलाष्टकार्थ कायोत्सर्गाः कार्या इत्यजा
चैत्यबन्दनां विदधता विशेषत आशातनाः परिहायर्या इति णि , तत्र न कारणमन्तरेण कार्यप्ररोहसंभावना , बीजेन चतुर्विंशतितममाशातनाद्वारम्-(दसत्रासायणच्चाो सि) विना कुरप्रादुर्भावाभाववदिति निमित्तद्वारानन्तरमष्टादशं दशानामाशातनानाम्हेतुघारम्-( वार हेक य ति) हेतवश्च फसाधनयोग्यानि " जिणनवणम्मि अवाप्मा, पृयाइप्रणायरो तहा भोगो। कारणान्यन वक्ष्यन्ते । यथा-" तस्स उत्तरीकरण" इत्या. प्पणिहाणं अणुचिय-वित्तिं आसायणा पंच ॥१॥" दि। चशब्दो निमित्तहेतुभिः कश्चित्कथंचन कतिचिन्मन्यत इ- इति बृहनाप्योक्तावादिपञ्चप्रकाराऽऽशातनाऽन्तर्वर्तिभोगातिवाचनान्तरप्रदर्शनार्थः। तच्चाग्रे दर्शयिष्यते । इति निमि
निधानतृतीयाऽऽशातनानेदानां ताम्बूलपानीयादीनां,त्यागः परितहेतुभिः कृतोऽप्युत्सर्गों नाकारैबिना निरतिचारः शक्यः
हार: कार्यों, जिनगृह इत्युपस्कारः । वक्ष्यति च-" तंबोपालयितुमित्याकारद्वारमेकोनविंशतितमम्- ( सोल श्रा
लपानभोयण" इत्यादि । पतासां चोपलकप्पत्वात् , तुलागार त्ति ) षोडश आकारा अपवादाः कायोत्सर्गकरणे दएमन्यायेन वा मध्यग्रहणेनाऽऽद्यन्तयोरपि प्रहणाच्चतुरशीत्युज्ञातव्याः। वक्ष्यति च-" अनुच्या वारस" इत्यादि ॥१९॥
तरभेदावमादिरूपं पञ्चप्रकाराऽप्याशासना वज्येति । एतच्च कृते चोत्सर्गे दोषा वा इति विंशतितमं दोषसंख्या
एतदद्वारन्याख्याऽवसरे भणियामः । एवं पूर्वोक्तप्रकारेण चै. कारस-( गुणबीस दोस त्ति ) एकोनविंशतिर्दोषाः कायो
त्यवन्दनायां स्थानानि भवन्तीति योगः । कै?, चतुर्विंशतिघा. त्सर्गस्थर्वजनीयाः । अमिधास्यति च-" थोडगलय " रैः। तत्राद्यगाथायामष्टी, हितीयस्यां सप्त, तृतीयायामष्टी, चइत्यादि ।॥ २०॥ कियन्तं च कालमेवमुत्सर्गः कार्य इत्येकविंशं । तुामेकं हारमिति । कियन्ति स्थानानि भवन्तीत्याह-ही प्रमाणघारम्-( उस्लमामाणु त्ति ) कायोत्सर्गप्रमाणमत्र सहस्रौ चतुःसप्तत्यधिको । तत्राधारे त्रिंशत् , हितिये पञ्च, शेयम् । वक्ष्यति च-" इरिओस्सग्गपमाण" इत्यादि ॥२१॥ तृतीये द्वौ, चतुर्थे त्रीणि, पञ्चमे त्रीसि , षष्ठे पकम् , सप्तमे चैत्यवन्दना हि स्तुतिस्तवादिस्वरूपा, तत्र स्तुतयो बन्दनामध्ये एकम् , अष्टमे षोमशशतानि सप्तचत्वारिंशदधिकानि, नवमे दीयमागत्यात् तद्वारं षोमशमुक्तम। स्तवस्तु बन्दनापर्यन्तजावी, एकाशीत्यधिकं शतम् , दशमे सप्तनवतिः, एकादशे पञ्च , "चेश्या बंदिज्जंति, तो पच्छा संतिनिमित्तं भजियसंति- हादशे द्वादश , त्रयोदशे चत्वारि , चतुर्दशे एकम् , प. त्यो परियट्टिज्ज।" इत्यावश्यकचूर्णिवचनातू, तथैव स. ञ्चदशे चत्वारि , पोमशे चत्वारि , सप्तदशे प्रष्टौ , अष्टाकलसङ्कन क्रियमाणतया करणविधी समायातत्वाच्च । तथा
दशे द्वादश , एकोनविंशतितमे षोमश , विंशतितमे एकोन. चावश्यकवृत्तावप्युक्तम्-" चेअाइं वंदिज्जति, तो संतिनि- विशतिः, एकविंशतितमे एकम. द्वाविंशतितमे एकम्, त्रयोविशे मित्तं अजियसंतित्थओ कम्हिज" इत्यतो द्वाविंशं स्तवद्वार- सप्त, चतुर्विंशतितमे दश । सर्वे मिलिताश्चतुःसप्तत्यधिकम्-(थुतं ति ) स्तोत्रं चतुःश्लोकादिरूपम्-" चनसिलोगाए
सहस्रा भवन्तीति द्वारगाथाचतुष्टयार्थः । सङ्घा० १ प्रका० । परेणं थभो भव" इति व्यवहारचूर्णिवचनात् तदत्र भण
(२) दश त्रिकाणिनीयम् । वक्ष्यति च-" गंभीरमहुरसइं" इत्यादि । चशब्दो विशेषकः । तेनात्र पदैकश्लोकादिकं भगवद्गुणोत्कीर्तनपरं
अथ "यथोद्देशं निर्देशः" इति न्यायात प्रथमं द्वारं व्याचिख्याचैत्यवन्दनायाः पूर्व भएयते , ततो मङ्गलवृत्तापरपर्याया न
सुः दशत्रिकप्रचिकटयिषया शास्त्रप्रतिमुखरूपाणि प्रतिद्वाराणि
चिरन्तनगाथाघ्यनाऽऽहमस्कारा श्त्युच्यन्ते । यद्भाष्यम्" महामसयं वेया-लि उच्च पदिऊण सुकश्बद्धारं ।
तिनि निसीही तिन्नि य,पयाहिणा तिन्नि चेव य पणामा। मंगलताई तउ, पणिवायथयं पढ२ सम्म ॥१॥"
तिविहा पूया य तहा , अवत्थतियभावणं चेव ॥ इति पूर्व भणनीयत्वादेव नमस्काराणां तद्द्वारं पूर्व सप्तममुक्त
तिम्रो नैषेधिक्यो गृहादिव्यापारपरिहाररूपाः, जिनगृहादिस्थाम् । यत्तु कायोत्सर्गानन्तरं भएयते तत स्तुतय शति रूढाः,
ने प्रविशता कर्तव्या इति क्रियाऽध्याहारः। एवमन्यत्रापि-"यश्च चैत्यवन्दनापर्यन्ते च स्तोत्रमिति, अयमेव चैतेषां परस्परं वि
निम्ब परशुना, यश्चनं मधुसपिपा। यश्चैनं गन्धमाल्याज्यां, स. शेषः, अन्यथा भगवत्कीर्तनरूपतया सर्वेषामप्येषामेकस्व- वस्य कटुरेव सः॥१॥” इत्यादिवद् यथाऽनुरूपा क्रियाऽध्याहासपापत्तेः । भणितं चागमे त्रितयमप्येतत्-नमस्कारस्तुति- यति प्रथमं त्रिकम् ॥१॥ तिनश्च प्रदक्षिणा दातव्याः,तत्र प्रकर्पण स्तवा इति । तथा चोत्तराध्ययनसूत्रम्-'थयथुश्मंगले णं भंते ! सर्वासु दिदा विदिक्षु च परिभ्रमतां दक्षिणमात्मनो दक्विणाङ्गजीवे किं जणयर। थयथुश्मंगलेणं नाणदसणचरित्तणि, बो- नागवर्ति मूलबिम्बं शानादित्रयानुयूट्यकृते यत्र प्रतिपत्ती सा हिलाभं च जणय । नाणसणचरित्तसंपनेणं जीवे अंत.। प्रदक्विणेति द्वितीयं त्रिकम् ।। २॥ त्रयश्च प्रणामाः प्रकर्षण
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org