________________
(१२६६) चेश्यवंदण अभिधानराजेन्द्रः।
चेइयवंदण शीर्थादिना भूस्पर्शादिलकणेन नामा नमनानि प्रहीभावा जि- | या ज्ञातव्यम् , तदविनाभावित्वात्सूत्रोचारस्य , "थयणढो हो. नस्याने विधेयाः, नमस्कारकरणकाले भक्थतिशयख्यापनार्थ जोगमुहाए" इत्यादिवचनात् । दृष्टश्व समुहं सूत्रपागेऽत्रीन वारान् शिरोनमनादि विधेय,न त्वेकमपि वारमित्येवशब्दो न्यत्राऽपि मन्त्रवेदादौ, परममन्त्रवेदादिकल्पं च सर्व जिनागमनियुक्तः । यदागमः-"तिपखुत्तो मुकाणं धरणितलंसि नमे- सूत्रम्। "कस्स विस परममंतो" इति। "अट्ठारस पयसहस्सी उ
"त्ति ।। ३ ॥ शिरसा विजृमि स्पर्शयतीत्यर्थः । एकः चशब्दः बेओ" इत्यादिवचनात् अञ्जलिमुकापञ्चाङ्गीमुद्रादयस्तु अत्र न समुच्चये, द्वितीयस्तु विशेषणे । स चैकाङ्गादिकमपि प्र- परिझाता, उत्तरमुखारूपत्वात्तासामनियतत्वात, सूत्रपाउसमये णामं कुर्वद्भितम्याकाशशिरःप्रतिष्वाप सर्वत्र शिरःकरा- अनुपयुज्यमानत्वात् , तथाऽनुक्तत्वात् । सूत्रोच्चारकालात्पूर्वाअल्यादि त्रिःपरावर्तनीयमिति विशिनष्टि । एवं च-"पणिवाभो परकालनावित्वाद्विनयविशेषदर्शनमात्रफलत्वाश्चत्यादिवद् अत्र पंचगो " इत्यप्युच्यमानं न विरुध्यते, प्रणिपातभेदाङ्गव्य- परिकेयमिति नवमं त्रिकम् ॥ ६ ॥ त्रिविधं च त्रिभेदं चैक्तिण्यापनपरत्वात्तस्याः । यद्वा-नृमौ जानुन्यासशिरःस्पर्श- त्यवन्दनामुनिवन्दनाप्रार्थनानेदात् प्रणिधान, चैत्यवन्दनाऽवसाशिरोऽजलिकरणम्पाखवः प्रणामाः शक्रस्तवादी बि- ने विदध्यादिति शेषः। तथा चाममः-"वंदर नमसह" त्ति सूत्रधेयाः । उक्तं च-" चामं जाएं अंचेई" इत्यादि । अथवा
स्य वृत्तिः-वन्दते ताः प्रतिमाश्चत्यवन्दनाविधिना प्रसिकेन, अनलिबन्धोऽर्कावनतता, पञ्चाङ्गश्चेति। अत्रैव वक्ष्यमाणलक्षणा
नमस्करोति पश्चात्प्रणिधानादियोगेनेति दशमं त्रिकम् । इति प्र. स्त्रयः प्रणामा इति तृतीयं त्रिकम ॥३॥ त्रिविधा च त्रिप्रकारा
तिद्वारगाथाद्वयसमासार्थः॥ १०॥ उक्तो दशत्रिकाकरार्थः । अङ्गाग्रभावाऽऽत्मिका पुष्पामिषस्तुत्यादिनिर्माप्यस्वभावा पश्चप्र
संघा०१ प्रस्ता०। प्रव० । दर्श। काराऽष्टप्रकारसर्वप्रकाररूपा वाऽत्रैव वक्ष्यमाणस्वरूपा पूजाऽर्चा विधेया।तथेत्यागमादुक्तनीत्या तदुक्ताशेषतत्पूजानेदानामत्रा
(३) नैषेधिकीत्रयम् । अथ नाबार्थ उच्यते-तत्र प्रथम
नैषोधकीत्रिकं भावयन् जाध्यकृदाहतनावरूपया । मक्तं चैतच्चूर्णी-"तिविदा पूया पुप्फेहि नेवजेहिं घुईहि, सेसभेया इत्य चेष पविस्संति ति"। यद्वा-तथेति
घरजिणहरजिणपूजा-वावारच्चायो निसीहितिगं । " सयमाणयणे पढमा " इत्यादिस्थानान्तराप्रसिद्धाऽनेकधा- अग्गबारे मज्जे, तझ्या चिऽवंदणासमए ।। पूजात्रयाणां ज्यापकः, तानि चाग्रे दर्शयिष्यामः । इति चतुर्थ | गृहं च मन्दिरम,उपलक्षणवादापणादिपरिग्रहः।जिनगृहं च देवत्रिकम ॥ ४ ॥ अवस्थात्रिकस्य छनस्थकेबलिसिद्धत्वरूपस्य, गृहम, जिनपूजा च पुष्पादिभिर्जिनात्यर्चनं, तेषां व्यापारस्तानावनं पुनःपुनश्चिन्तनं, "भावयेद् ज्योतिरान्तरमिति" वचनात्।। तकार्यकारणाश्चिन्तनादिलक्षण प्रारम्भः तस्य त्यागाद्वर्जनादुनैपिरामस्थपदस्थरूपातीतध्यानकृते कर्तव्यमेवेति, एबशब्दोऽवधा
षेधिकीत्रयं पूर्वोक्तशब्दाथै, यथार्थनामक नवतीतिगम्यते।तत्र प्र. रयति । तथैव पिण्डस्थादिध्यानसिकेस्तदर्थत्वाच सर्वस्याऽपि
थमा नैषेधिकी-अपद्वारे बलानकप्रवेशसमये विधेया । द्वितीया सद्धर्मानुष्ठानोपक्रमस्य, रूपस्थध्यानं तु दर्शनमात्रादपि सि
तु मध्ये मुखमएम्पादौ । तृतीया पुनचित्यबन्दनाविधानसमये । कुत्चति । रुक्तंच"-पश्यति प्रथमं रूपं, स्तौति ध्येयं ततः पदैः।
श्त्यक्षरार्थः । जावार्थस्त्वयम्-जिनभवनादिवहितगृहहट्टादितन्मयः स्यात्ततः पिएमे,रुपातीतः क्रमाद्भवेत् ॥१॥" इति पञ्चमं
गतक्रयविक्रयादिव्यवहाररूपसाबद्यारम्नविधाननिषेधनिष्पन्ना त्रिकम् ॥५॥
प्रथमा नैषेधिकी, सा चाप्रद्वारे जिनभवनवृत्तानके वक्ष्यमाणतिदिसिनिरक्खणविरई, पअजृमिपमज्जणं च तिक्खुत्तो॥
पञ्चविधाऽनिगमविधानपुरस्सरं प्रविशता भुवनमन्चनरेन्छव
कार्या मा । यदुक्तं भाष्येवन्नातिय मुद्दा-तियं च तिविहं च पणिहाणं ॥ "पंचबिहानिगमेणं, पविसंतो वनाणए निसिहितिगं। तिसुणामर्धाधस्तिर्यग्रूपाणां वामदक्विणपाश्चात्यलक्षणामां
कुज्जा बहिवाबारं, न काहमिन्हि ति जावितो ॥१॥" वा दिशां, निरीक्षणस्यालोकस्य विरतिर्वर्जनं, विदध्यात । अत्र मनोवचःकायगृहादिव्यापारो निषेध्य इति ज्ञापनार्थतत्रानुपयोगे चन्दनस्यानादरतादिदोषप्रसङ्गात, यस्यां दिशि मुक्तम् । (मिसिहितिगं कुज त्ति) परमेकैवैषा यएयते, जिनगृ. तीर्थकृद्विम्बं तत्संमुखमेव निरीतयेतेत्यर्थः । यदागमः-"भ. हादिबहिर्जावितयैकरूपस्यैव गृहादिव्यापारस्य निषिकत्वात् । पणेवगुरुजिणिवपमिमासु विणिबसियनयणमाणसण. जाव
तथा च लघुभाष्यम्-" तणुवयणमाणसाणं, निसीहबिसया चेहए बंदियधे " षष्ठं त्रिकम् ॥ ६ ॥ पदभूमेनिजच
निसीहियाति ति"। रणन्यासभूमेः , सत्वादिरतार्थे सम्यग् चकुषा मिरीक्ष्य प्रमार्जनं च त्रिःकृत्वस्त्रीन् बारान् कुर्यात् । उकं चागमे
अत्र भुवनमल्लनरेन्द्रकथानकं चैवम्"जेश तिन्नि बारा उ चलणाणं हिटगं नर्मि न पमजिज्जा, "कुसुमपुरी अस्थि पुरी, बदुचनरयणाहि एगचउरयणं । तो पच्चित्तं" इति सप्तमं त्रिकम् ॥७॥ वर्णादित्रिकं चैत्यव- एगहरिं भूरिदरिहि, परिहवा अमरनयरिं जा ॥१॥ न्दनागताकरार्थासम्बनरूपया परिक्षानं सम्यगुच्चारचिन्तनात्र- हेमप्पहो हरि श्व, तत्थऽथि निबो गवाहियो स जो। वेण पर एकाग्रतां मनसश्चिन्तयेत्। श्त्यष्टमं त्रिकम्॥॥ मुकाणां भजा य तस्स रंभा, पुत्तो पुण भुवणमल्नु त्ति ॥२॥ हस्तायनविन्यासविशेषलक्षणानां त्रयं च योगमुजाजिनमुद्रा- सूरो रणम्मि सोमो, नयम्मि धक्को रिउम्मि जो उ बुहो। मुक्ताशुक्तिमुकात्मकं सूत्रपाउसमकभावितया मूलमुजात्रयरूपं सत्यम्मि मई गुरू, नीई कई अधेमंदो ॥३॥ समस्तप्रत्यूहव्यूहव्यपोहाथै,सकलसमोहितसंपादनार्थ च,यथा कश्या निवं सहत्थं, वित्ती विन्नव देव! यहि एगो । महामान्त्रिको मन्त्रादि स्मरन् वज्रमुखाकृष्टीमुद्रादिका मुखाः प्र. पुरिसो द8 इच्छा, पहुं कहेश्न असो अप्पं ॥ ७॥ युङ्गे, तथा चैत्यवन्दनासूत्रोच्चारावसरेऽवश्यं सत्यापनीयत- | मुंच त्ति निवुत्ते जा, मुको पत्तो य रायदेिट्ठिपहं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org