Book Title: Abhidhan Rajendra kosha Part 3
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1322
________________ (१२६६) चेश्यवंदण अभिधानराजेन्द्रः। चेइयवंदण शीर्थादिना भूस्पर्शादिलकणेन नामा नमनानि प्रहीभावा जि- | या ज्ञातव्यम् , तदविनाभावित्वात्सूत्रोचारस्य , "थयणढो हो. नस्याने विधेयाः, नमस्कारकरणकाले भक्थतिशयख्यापनार्थ जोगमुहाए" इत्यादिवचनात् । दृष्टश्व समुहं सूत्रपागेऽत्रीन वारान् शिरोनमनादि विधेय,न त्वेकमपि वारमित्येवशब्दो न्यत्राऽपि मन्त्रवेदादौ, परममन्त्रवेदादिकल्पं च सर्व जिनागमनियुक्तः । यदागमः-"तिपखुत्तो मुकाणं धरणितलंसि नमे- सूत्रम्। "कस्स विस परममंतो" इति। "अट्ठारस पयसहस्सी उ "त्ति ।। ३ ॥ शिरसा विजृमि स्पर्शयतीत्यर्थः । एकः चशब्दः बेओ" इत्यादिवचनात् अञ्जलिमुकापञ्चाङ्गीमुद्रादयस्तु अत्र न समुच्चये, द्वितीयस्तु विशेषणे । स चैकाङ्गादिकमपि प्र- परिझाता, उत्तरमुखारूपत्वात्तासामनियतत्वात, सूत्रपाउसमये णामं कुर्वद्भितम्याकाशशिरःप्रतिष्वाप सर्वत्र शिरःकरा- अनुपयुज्यमानत्वात् , तथाऽनुक्तत्वात् । सूत्रोच्चारकालात्पूर्वाअल्यादि त्रिःपरावर्तनीयमिति विशिनष्टि । एवं च-"पणिवाभो परकालनावित्वाद्विनयविशेषदर्शनमात्रफलत्वाश्चत्यादिवद् अत्र पंचगो " इत्यप्युच्यमानं न विरुध्यते, प्रणिपातभेदाङ्गव्य- परिकेयमिति नवमं त्रिकम् ॥ ६ ॥ त्रिविधं च त्रिभेदं चैक्तिण्यापनपरत्वात्तस्याः । यद्वा-नृमौ जानुन्यासशिरःस्पर्श- त्यवन्दनामुनिवन्दनाप्रार्थनानेदात् प्रणिधान, चैत्यवन्दनाऽवसाशिरोऽजलिकरणम्पाखवः प्रणामाः शक्रस्तवादी बि- ने विदध्यादिति शेषः। तथा चाममः-"वंदर नमसह" त्ति सूत्रधेयाः । उक्तं च-" चामं जाएं अंचेई" इत्यादि । अथवा स्य वृत्तिः-वन्दते ताः प्रतिमाश्चत्यवन्दनाविधिना प्रसिकेन, अनलिबन्धोऽर्कावनतता, पञ्चाङ्गश्चेति। अत्रैव वक्ष्यमाणलक्षणा नमस्करोति पश्चात्प्रणिधानादियोगेनेति दशमं त्रिकम् । इति प्र. स्त्रयः प्रणामा इति तृतीयं त्रिकम ॥३॥ त्रिविधा च त्रिप्रकारा तिद्वारगाथाद्वयसमासार्थः॥ १०॥ उक्तो दशत्रिकाकरार्थः । अङ्गाग्रभावाऽऽत्मिका पुष्पामिषस्तुत्यादिनिर्माप्यस्वभावा पश्चप्र संघा०१ प्रस्ता०। प्रव० । दर्श। काराऽष्टप्रकारसर्वप्रकाररूपा वाऽत्रैव वक्ष्यमाणस्वरूपा पूजाऽर्चा विधेया।तथेत्यागमादुक्तनीत्या तदुक्ताशेषतत्पूजानेदानामत्रा (३) नैषेधिकीत्रयम् । अथ नाबार्थ उच्यते-तत्र प्रथम नैषोधकीत्रिकं भावयन् जाध्यकृदाहतनावरूपया । मक्तं चैतच्चूर्णी-"तिविदा पूया पुप्फेहि नेवजेहिं घुईहि, सेसभेया इत्य चेष पविस्संति ति"। यद्वा-तथेति घरजिणहरजिणपूजा-वावारच्चायो निसीहितिगं । " सयमाणयणे पढमा " इत्यादिस्थानान्तराप्रसिद्धाऽनेकधा- अग्गबारे मज्जे, तझ्या चिऽवंदणासमए ।। पूजात्रयाणां ज्यापकः, तानि चाग्रे दर्शयिष्यामः । इति चतुर्थ | गृहं च मन्दिरम,उपलक्षणवादापणादिपरिग्रहः।जिनगृहं च देवत्रिकम ॥ ४ ॥ अवस्थात्रिकस्य छनस्थकेबलिसिद्धत्वरूपस्य, गृहम, जिनपूजा च पुष्पादिभिर्जिनात्यर्चनं, तेषां व्यापारस्तानावनं पुनःपुनश्चिन्तनं, "भावयेद् ज्योतिरान्तरमिति" वचनात्।। तकार्यकारणाश्चिन्तनादिलक्षण प्रारम्भः तस्य त्यागाद्वर्जनादुनैपिरामस्थपदस्थरूपातीतध्यानकृते कर्तव्यमेवेति, एबशब्दोऽवधा षेधिकीत्रयं पूर्वोक्तशब्दाथै, यथार्थनामक नवतीतिगम्यते।तत्र प्र. रयति । तथैव पिण्डस्थादिध्यानसिकेस्तदर्थत्वाच सर्वस्याऽपि थमा नैषेधिकी-अपद्वारे बलानकप्रवेशसमये विधेया । द्वितीया सद्धर्मानुष्ठानोपक्रमस्य, रूपस्थध्यानं तु दर्शनमात्रादपि सि तु मध्ये मुखमएम्पादौ । तृतीया पुनचित्यबन्दनाविधानसमये । कुत्चति । रुक्तंच"-पश्यति प्रथमं रूपं, स्तौति ध्येयं ततः पदैः। श्त्यक्षरार्थः । जावार्थस्त्वयम्-जिनभवनादिवहितगृहहट्टादितन्मयः स्यात्ततः पिएमे,रुपातीतः क्रमाद्भवेत् ॥१॥" इति पञ्चमं गतक्रयविक्रयादिव्यवहाररूपसाबद्यारम्नविधाननिषेधनिष्पन्ना त्रिकम् ॥५॥ प्रथमा नैषेधिकी, सा चाप्रद्वारे जिनभवनवृत्तानके वक्ष्यमाणतिदिसिनिरक्खणविरई, पअजृमिपमज्जणं च तिक्खुत्तो॥ पञ्चविधाऽनिगमविधानपुरस्सरं प्रविशता भुवनमन्चनरेन्छव कार्या मा । यदुक्तं भाष्येवन्नातिय मुद्दा-तियं च तिविहं च पणिहाणं ॥ "पंचबिहानिगमेणं, पविसंतो वनाणए निसिहितिगं। तिसुणामर्धाधस्तिर्यग्रूपाणां वामदक्विणपाश्चात्यलक्षणामां कुज्जा बहिवाबारं, न काहमिन्हि ति जावितो ॥१॥" वा दिशां, निरीक्षणस्यालोकस्य विरतिर्वर्जनं, विदध्यात । अत्र मनोवचःकायगृहादिव्यापारो निषेध्य इति ज्ञापनार्थतत्रानुपयोगे चन्दनस्यानादरतादिदोषप्रसङ्गात, यस्यां दिशि मुक्तम् । (मिसिहितिगं कुज त्ति) परमेकैवैषा यएयते, जिनगृ. तीर्थकृद्विम्बं तत्संमुखमेव निरीतयेतेत्यर्थः । यदागमः-"भ. हादिबहिर्जावितयैकरूपस्यैव गृहादिव्यापारस्य निषिकत्वात् । पणेवगुरुजिणिवपमिमासु विणिबसियनयणमाणसण. जाव तथा च लघुभाष्यम्-" तणुवयणमाणसाणं, निसीहबिसया चेहए बंदियधे " षष्ठं त्रिकम् ॥ ६ ॥ पदभूमेनिजच निसीहियाति ति"। रणन्यासभूमेः , सत्वादिरतार्थे सम्यग् चकुषा मिरीक्ष्य प्रमार्जनं च त्रिःकृत्वस्त्रीन् बारान् कुर्यात् । उकं चागमे अत्र भुवनमल्लनरेन्द्रकथानकं चैवम्"जेश तिन्नि बारा उ चलणाणं हिटगं नर्मि न पमजिज्जा, "कुसुमपुरी अस्थि पुरी, बदुचनरयणाहि एगचउरयणं । तो पच्चित्तं" इति सप्तमं त्रिकम् ॥७॥ वर्णादित्रिकं चैत्यव- एगहरिं भूरिदरिहि, परिहवा अमरनयरिं जा ॥१॥ न्दनागताकरार्थासम्बनरूपया परिक्षानं सम्यगुच्चारचिन्तनात्र- हेमप्पहो हरि श्व, तत्थऽथि निबो गवाहियो स जो। वेण पर एकाग्रतां मनसश्चिन्तयेत्। श्त्यष्टमं त्रिकम्॥॥ मुकाणां भजा य तस्स रंभा, पुत्तो पुण भुवणमल्नु त्ति ॥२॥ हस्तायनविन्यासविशेषलक्षणानां त्रयं च योगमुजाजिनमुद्रा- सूरो रणम्मि सोमो, नयम्मि धक्को रिउम्मि जो उ बुहो। मुक्ताशुक्तिमुकात्मकं सूत्रपाउसमकभावितया मूलमुजात्रयरूपं सत्यम्मि मई गुरू, नीई कई अधेमंदो ॥३॥ समस्तप्रत्यूहव्यूहव्यपोहाथै,सकलसमोहितसंपादनार्थ च,यथा कश्या निवं सहत्थं, वित्ती विन्नव देव! यहि एगो । महामान्त्रिको मन्त्रादि स्मरन् वज्रमुखाकृष्टीमुद्रादिका मुखाः प्र. पुरिसो द8 इच्छा, पहुं कहेश्न असो अप्पं ॥ ७॥ युङ्गे, तथा चैत्यवन्दनासूत्रोच्चारावसरेऽवश्यं सत्यापनीयत- | मुंच त्ति निवुत्ते जा, मुको पत्तो य रायदेिट्ठिपहं । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1320 1321 1322 1323 1324 1325 1326 1327 1328 1329 1330 1331 1332 1333 1334 1335 1336 1337 1338 1339 1340 1341 1342 1343 1344 1345 1346 1347 1348 1349 1350 1351 1352 1353 1354 1355 1356 1357 1358 1359 1360 1361 1362 1363 1364 1365 1366 1367 1368 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386