Book Title: Abhidhan Rajendra kosha Part 3
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
चेश्यथूम
(१२९२) चेइय
अभिधानराजेन्द्रः। न्यायकः। तथा शातसामर्थ्यमनुनूतं तत्प्रसादेन लोकेनेति । स- (सव्वओ समंता इति) सर्वतः सर्वदिक्षु, समन्ताद्विदिक्कु । औ०।
छत्र सध्वजं सघएटमिति व्यक्तम् (सपमागपडागाइपमागम- स्वनामख्याते सन्निवेशविशेषे, यत्र पूर्वभवे जगवान् वीरस्वाडिए) सह पताकया वर्तत इति सपताक,तञ्च तदेका पताकाम- मी, अग्न्यायॊ नाम्ना जातः । प्रा०चू०१०। प्रा० म० । तिक्रम्य या पताका सा अतिपताका, तया मण्डितं यत्तत्तथा। प्रामादिप्रसिद्ध महावृक्षे, जनानां सनास्थतरी, चिताचिके, वाचनान्तरे-(सपमाए पमागाइफमागमंमिए त्ति)(ससोमहत्थे)। जनसभायां, बझस्थाने, जनानां विश्रामस्थाने च । वाच । लोममयप्रमार्जनकयुक्तम् ( कयवेयहिए) कृतवितर्दिक. रचि.| केत्रप्रत्युप्रेक्षणायाम, बृ०१ उ०। तवेदिकम । (लाउद्घाइयमाहए )"लाश्यं" यद भूमेः छगणा- जिनालये जिनदृष्टौ स्वस्थ तिबके क्रियमाणे कि पटादिनोपलेपनम् । ( उद्बोइयं ) कुट्यमानानां सेटिकादिनिः | स्तरं क्रियते, न वेति प्रश्ने, उत्तरम्-अत्र पटान्तरं विना तिसके संमृष्टीकरणं, ततस्ताभ्यां महितमिव महितं पूजितं यत्तत्तथा । क्रियमाणे किं पटान्तरं क्रियते । ६६ प्र० । सेन० १ द्वा० । ( गोसीससरसरत्तचंदणदहरदिप्मपंचंगुलितले ) गोशोषण | जेसलमेरुनगरे मेदिनीने चोपाश्रयमध्ये श्रीहरिविजयसूरिसरसरक्तचन्दनेन च दईरण बहुवेन चपेटाप्रकारेण वा दत्ताः | प्रतिमाया मस्तकस्योपरि श्रीवारप्रविमाऽस्ति, तस्मात्तमुपापञ्चाङ्गलहस्तका यत्र तत्तथा ( नवचियचंदणकलसे )। श्रयं केचन चैत्यं कथयन्ति, तत्र किमुत्तरमिति प्रश्न-उत्तउपचिता निवशिताः चन्दनकलशा मङ्गनघटा यत्र तत्तथा।। रम्-यथा श्राद्धानां गृहस्य जिनप्रतिमासत्वेऽपि न चैत्यत्वं (चंदणघडकयतोरणपडिदुवारदेसभाए ) चन्दनघटाश्च | तयाऽत्रापीति ज्ञेयम् । ३५ प्र०। सेन०४ उल्ला। सुष्टु कृततोरणानि च द्वारदेशभागं प्रति यस्मिंस्तच्चन्दनघट
श्रीहीरविजयसूरीश्वरप्रसादितद्वादशजल्पपट्टकमध्ये अवन्द. सुरुततोरणप्रतिद्वारदेशभाग, देशभामाश्च देशा एव । (श्रास
नीयचैत्यत्रयं विनाऽन्येषां सर्वेषां चैत्यानि वन्दनपूजनयोग्यानि तोसत्तविनववग्घारियमल्लदामकसावे ) प्रासक्तो भूमी
कथितानि सन्ति, किन्तु केचन तनिषेधं ब्रुवन्तः श्रूयन्ते, तत्कथसंबद्धः, उत्सत नपरि संबद्धः विपुलो विस्तीर्णः वृत्तो बतुलः
मिति प्रश्ने, उसरम-केवश्राद्धप्रतिष्ठितचैत्य१-व्यलिङ्गीद्र(वग्धारिओति) प्रलम्बमानः माल्यदामकलापः पुष्पमालास- व्यनिष्पचचैत्यर-दिगम्बरचैत्यानि ३ विना सर्वेषां चैत्यानि व. मूहो यत्र तत्तथेति (पंचवम सरससुरहिमुक्कपुष्फपुंजोवया- न्दनार्हाणि पूजाहाणि च केयानि, अथ च पूर्वोक्तानि निषिकान्यरकलिए ) पञ्चवर्णेन सरसेन सुरनिणा मुक्तेन क्वितेन पुष्पपुज- पि चैत्यानि साधुवासकेपेण वन्दनपूजनयोग्यानि भवन्तीति, अ. लक्षणेनोपचारेण पूजया कलितं यत्तत्तथा ( कालागुरुपवर- न्यथा परपतकृतग्रन्था अप्यमान्या भवेयुः । तथा भव्यपार्श्वकुंकुरुकतुरुकधूवमघमघतगंधद्धयाभिरामे) कालागुरुप्रभृती
स्थादिदीकिगः साधवः केवलिनश्वावन्दनीयाः स्युः, तथा चामां धूपानां यो मघमघायमानो गन्ध उद्धृत उद्भूतस्तेनाभि
समञ्जसमापद्येत, यतस्तत्कृतस्तोत्रादिग्रन्था आत्मीयपूर्वाचायैररामं यत्तत्तथा । तत्र (कुंरुकं ति ) क्रीमा ( तुरुकं ति ) कृताः सन्ति, पार्श्वस्थादिदीक्कितसाधवश्व वन्दनीयतया शास्त्रे सिहक (सुगंधवरगंधगंधिए) सुगन्धा ये वरगन्धाः प्रवर- प्रोक्ताः सन्तीति स्वयमेव ध्येयमिति । १०४ प्रक। सेन०४ उल्ला वासास्तेषां गन्धो यत्रास्ति तत्तथा । (गंधिवट्टभूए) सौर-
| चेयकम-चैत्यकृत-न० । वृतस्याधो व्यन्तरादिस्थानके,पाभ्यातिशेषान्धव्यगुटिकाकल्पमित्यर्थः । “नमनट्रेत्यादि " पूर्ववन्नवरमिद-नुयगा' भुजङ्गाः, नोगिन इत्यर्थः । भोजका
चा०२ श्रु० ३ ० ३ ० । खानिमतचैत्यालयसंपादने,प्रति०। वा तदर्चका मागधा भट्टा इति । ( बहुजणजाणवयस्स वि
चेइयखंभ-चैत्यस्तम्भ-पुं० । जिनसक्थ्यायतनरूपे स्तम्भे, यस्सुयकित्तिए) बहोर्जनस्य पौरस्य जानपदस्य च जनपदन- था सुधर्मायां सभायां माणवको नाम चैत्यस्तम्भः, तत्र वसोकस्य विश्रुतकीर्तिकं प्रतीतस्यातिकम् । (बहजणस्स, वज्रमयेषु सिक्ककेषु वज्रमयेषु समुझकेषु बहूनि जिनसकआहुस्स त्ति) अाहितुर्दातुः। कचिदिदं न दृश्यते।(आहणिजे थीनि निक्किप्तानि तिष्ठन्ति । सू०प्र०१० पाहुकारा।जी। त्ति ) आहवनीयं सम्प्रदानभूतम् ( पाहुणिज्जे त्ति) चेइयजत्ता-चैत्ययात्रा-स्त्री० । शृङ्गारितप्रवररथे जिनप्रतिमा प्रकर्षण आहवनीयम् ( अच्चणिज्जे ) चन्दनगन्धादिभिः |
संस्थाप्य समहं मात्रपूजादिपुरस्सरं समस्तनगरे पूजाप्रवर्त(वंदाणजे) स्तुतिभिः । (नमंसणिज्जे) प्रणामतः (पूणिज्जे)
नादिरूपायां रथयात्रायाम, थ. ३ अधि० । स्था० । (साच पुष्पैः ( सकारणिज्जे) वस्त्रैः (सम्माणणिजे) बहुमानाविषयतया 'अणुजाण' शब्दे प्रथमभागे ३६७ पृष्ठे दर्शिता) ( कवाणं मंगझं देवयं चेइयं विणएणं पन्जुवासाणज्जे )
चेइयट्ठ-चैत्यार्थ-पुं० । जिनप्रतिमानां प्रयोजने, प्रश्न ३ कल्याणमित्यादि बुख्या विनयेन पर्युपासनीयं, तत्र कल्याणमयहेतुर्मङ्गलमनर्थप्रतिविहेतुः दैवतं देवा,चैत्यभिष्टदेवताप्रतिमा
सम्ब० द्वार। दि दिव्यं प्रधान (सच्चे) सत्यं, सत्यादेशत्वात् (सच्चोवाए)।
चेक्ष्यणुइ-चैत्यनुति-स्त्री०। देववन्दने, ध०३ अधिः। सत्यानिलार्ष सत्यसेवं, सेवायाः सफलीकरणात् (सम्मिहिय- चेडयथभ-चैत्यस्तप-पुं० । सिकायतनस्य प्रत्यासन्ने स्तूपे, पाडिहेरे) विहितदेवताप्रातिहार्यम्। (जागसहस्सनागपडि- चित्ताहादके च । स्था०४ ठा०२ उ०। सछुए) यागाः पूजाविशेषाः, ब्राह्मणप्रसिद्धः, तत्सहस्राणां तासि णं मणिपेबियाणं उप्पि पत्तेयं पत्तेयं चेइयाला भागमंशं प्रनीति अभव्यत्वात् यत्तत्तथा। वाचनान्तरे-(जा
पत्ता । तेणं चेतिययूभा दो जोयणाई आयामधिक्खनेणं गभागदायसाहस्सपमिच्छर ) यागाः पूजाविशेषाः , भागा विशतिनागादयो, दायाः सामान्यदानानि, एषां सहस्राणि प्र
सातिरेगाई. दो जोयणाई उर्फ़ जच्चत्तेणं सेया संखंककुंदतीच्छति यत्तत्तथा। "बहुमणो" इत्यादि सुगम, नवरम् -
दगरयअमतमहितफेणपुंजसन्निकासा सबरयणामया अ"पुणनई चेश्यं " इत्यत्र द्विवचनं नक्तिसंभ्रमविवक्षयेति ।। च्छा० जाव पमिरूवा, तेसि एं चेइयथूभाएं उप्पिं अट्ठ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1313 1314 1315 1316 1317 1318 1319 1320 1321 1322 1323 1324 1325 1326 1327 1328 1329 1330 1331 1332 1333 1334 1335 1336 1337 1338 1339 1340 1341 1342 1343 1344 1345 1346 1347 1348 1349 1350 1351 1352 1353 1354 1355 1356 1357 1358 1359 1360 1361 1362 1363 1364 1365 1366 1367 1368 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386