________________
चेश्यथूम
(१२९२) चेइय
अभिधानराजेन्द्रः। न्यायकः। तथा शातसामर्थ्यमनुनूतं तत्प्रसादेन लोकेनेति । स- (सव्वओ समंता इति) सर्वतः सर्वदिक्षु, समन्ताद्विदिक्कु । औ०।
छत्र सध्वजं सघएटमिति व्यक्तम् (सपमागपडागाइपमागम- स्वनामख्याते सन्निवेशविशेषे, यत्र पूर्वभवे जगवान् वीरस्वाडिए) सह पताकया वर्तत इति सपताक,तञ्च तदेका पताकाम- मी, अग्न्यायॊ नाम्ना जातः । प्रा०चू०१०। प्रा० म० । तिक्रम्य या पताका सा अतिपताका, तया मण्डितं यत्तत्तथा। प्रामादिप्रसिद्ध महावृक्षे, जनानां सनास्थतरी, चिताचिके, वाचनान्तरे-(सपमाए पमागाइफमागमंमिए त्ति)(ससोमहत्थे)। जनसभायां, बझस्थाने, जनानां विश्रामस्थाने च । वाच । लोममयप्रमार्जनकयुक्तम् ( कयवेयहिए) कृतवितर्दिक. रचि.| केत्रप्रत्युप्रेक्षणायाम, बृ०१ उ०। तवेदिकम । (लाउद्घाइयमाहए )"लाश्यं" यद भूमेः छगणा- जिनालये जिनदृष्टौ स्वस्थ तिबके क्रियमाणे कि पटादिनोपलेपनम् । ( उद्बोइयं ) कुट्यमानानां सेटिकादिनिः | स्तरं क्रियते, न वेति प्रश्ने, उत्तरम्-अत्र पटान्तरं विना तिसके संमृष्टीकरणं, ततस्ताभ्यां महितमिव महितं पूजितं यत्तत्तथा । क्रियमाणे किं पटान्तरं क्रियते । ६६ प्र० । सेन० १ द्वा० । ( गोसीससरसरत्तचंदणदहरदिप्मपंचंगुलितले ) गोशोषण | जेसलमेरुनगरे मेदिनीने चोपाश्रयमध्ये श्रीहरिविजयसूरिसरसरक्तचन्दनेन च दईरण बहुवेन चपेटाप्रकारेण वा दत्ताः | प्रतिमाया मस्तकस्योपरि श्रीवारप्रविमाऽस्ति, तस्मात्तमुपापञ्चाङ्गलहस्तका यत्र तत्तथा ( नवचियचंदणकलसे )। श्रयं केचन चैत्यं कथयन्ति, तत्र किमुत्तरमिति प्रश्न-उत्तउपचिता निवशिताः चन्दनकलशा मङ्गनघटा यत्र तत्तथा।। रम्-यथा श्राद्धानां गृहस्य जिनप्रतिमासत्वेऽपि न चैत्यत्वं (चंदणघडकयतोरणपडिदुवारदेसभाए ) चन्दनघटाश्च | तयाऽत्रापीति ज्ञेयम् । ३५ प्र०। सेन०४ उल्ला। सुष्टु कृततोरणानि च द्वारदेशभागं प्रति यस्मिंस्तच्चन्दनघट
श्रीहीरविजयसूरीश्वरप्रसादितद्वादशजल्पपट्टकमध्ये अवन्द. सुरुततोरणप्रतिद्वारदेशभाग, देशभामाश्च देशा एव । (श्रास
नीयचैत्यत्रयं विनाऽन्येषां सर्वेषां चैत्यानि वन्दनपूजनयोग्यानि तोसत्तविनववग्घारियमल्लदामकसावे ) प्रासक्तो भूमी
कथितानि सन्ति, किन्तु केचन तनिषेधं ब्रुवन्तः श्रूयन्ते, तत्कथसंबद्धः, उत्सत नपरि संबद्धः विपुलो विस्तीर्णः वृत्तो बतुलः
मिति प्रश्ने, उसरम-केवश्राद्धप्रतिष्ठितचैत्य१-व्यलिङ्गीद्र(वग्धारिओति) प्रलम्बमानः माल्यदामकलापः पुष्पमालास- व्यनिष्पचचैत्यर-दिगम्बरचैत्यानि ३ विना सर्वेषां चैत्यानि व. मूहो यत्र तत्तथेति (पंचवम सरससुरहिमुक्कपुष्फपुंजोवया- न्दनार्हाणि पूजाहाणि च केयानि, अथ च पूर्वोक्तानि निषिकान्यरकलिए ) पञ्चवर्णेन सरसेन सुरनिणा मुक्तेन क्वितेन पुष्पपुज- पि चैत्यानि साधुवासकेपेण वन्दनपूजनयोग्यानि भवन्तीति, अ. लक्षणेनोपचारेण पूजया कलितं यत्तत्तथा ( कालागुरुपवर- न्यथा परपतकृतग्रन्था अप्यमान्या भवेयुः । तथा भव्यपार्श्वकुंकुरुकतुरुकधूवमघमघतगंधद्धयाभिरामे) कालागुरुप्रभृती
स्थादिदीकिगः साधवः केवलिनश्वावन्दनीयाः स्युः, तथा चामां धूपानां यो मघमघायमानो गन्ध उद्धृत उद्भूतस्तेनाभि
समञ्जसमापद्येत, यतस्तत्कृतस्तोत्रादिग्रन्था आत्मीयपूर्वाचायैररामं यत्तत्तथा । तत्र (कुंरुकं ति ) क्रीमा ( तुरुकं ति ) कृताः सन्ति, पार्श्वस्थादिदीक्कितसाधवश्व वन्दनीयतया शास्त्रे सिहक (सुगंधवरगंधगंधिए) सुगन्धा ये वरगन्धाः प्रवर- प्रोक्ताः सन्तीति स्वयमेव ध्येयमिति । १०४ प्रक। सेन०४ उल्ला वासास्तेषां गन्धो यत्रास्ति तत्तथा । (गंधिवट्टभूए) सौर-
| चेयकम-चैत्यकृत-न० । वृतस्याधो व्यन्तरादिस्थानके,पाभ्यातिशेषान्धव्यगुटिकाकल्पमित्यर्थः । “नमनट्रेत्यादि " पूर्ववन्नवरमिद-नुयगा' भुजङ्गाः, नोगिन इत्यर्थः । भोजका
चा०२ श्रु० ३ ० ३ ० । खानिमतचैत्यालयसंपादने,प्रति०। वा तदर्चका मागधा भट्टा इति । ( बहुजणजाणवयस्स वि
चेइयखंभ-चैत्यस्तम्भ-पुं० । जिनसक्थ्यायतनरूपे स्तम्भे, यस्सुयकित्तिए) बहोर्जनस्य पौरस्य जानपदस्य च जनपदन- था सुधर्मायां सभायां माणवको नाम चैत्यस्तम्भः, तत्र वसोकस्य विश्रुतकीर्तिकं प्रतीतस्यातिकम् । (बहजणस्स, वज्रमयेषु सिक्ककेषु वज्रमयेषु समुझकेषु बहूनि जिनसकआहुस्स त्ति) अाहितुर्दातुः। कचिदिदं न दृश्यते।(आहणिजे थीनि निक्किप्तानि तिष्ठन्ति । सू०प्र०१० पाहुकारा।जी। त्ति ) आहवनीयं सम्प्रदानभूतम् ( पाहुणिज्जे त्ति) चेइयजत्ता-चैत्ययात्रा-स्त्री० । शृङ्गारितप्रवररथे जिनप्रतिमा प्रकर्षण आहवनीयम् ( अच्चणिज्जे ) चन्दनगन्धादिभिः |
संस्थाप्य समहं मात्रपूजादिपुरस्सरं समस्तनगरे पूजाप्रवर्त(वंदाणजे) स्तुतिभिः । (नमंसणिज्जे) प्रणामतः (पूणिज्जे)
नादिरूपायां रथयात्रायाम, थ. ३ अधि० । स्था० । (साच पुष्पैः ( सकारणिज्जे) वस्त्रैः (सम्माणणिजे) बहुमानाविषयतया 'अणुजाण' शब्दे प्रथमभागे ३६७ पृष्ठे दर्शिता) ( कवाणं मंगझं देवयं चेइयं विणएणं पन्जुवासाणज्जे )
चेइयट्ठ-चैत्यार्थ-पुं० । जिनप्रतिमानां प्रयोजने, प्रश्न ३ कल्याणमित्यादि बुख्या विनयेन पर्युपासनीयं, तत्र कल्याणमयहेतुर्मङ्गलमनर्थप्रतिविहेतुः दैवतं देवा,चैत्यभिष्टदेवताप्रतिमा
सम्ब० द्वार। दि दिव्यं प्रधान (सच्चे) सत्यं, सत्यादेशत्वात् (सच्चोवाए)।
चेक्ष्यणुइ-चैत्यनुति-स्त्री०। देववन्दने, ध०३ अधिः। सत्यानिलार्ष सत्यसेवं, सेवायाः सफलीकरणात् (सम्मिहिय- चेडयथभ-चैत्यस्तप-पुं० । सिकायतनस्य प्रत्यासन्ने स्तूपे, पाडिहेरे) विहितदेवताप्रातिहार्यम्। (जागसहस्सनागपडि- चित्ताहादके च । स्था०४ ठा०२ उ०। सछुए) यागाः पूजाविशेषाः, ब्राह्मणप्रसिद्धः, तत्सहस्राणां तासि णं मणिपेबियाणं उप्पि पत्तेयं पत्तेयं चेइयाला भागमंशं प्रनीति अभव्यत्वात् यत्तत्तथा। वाचनान्तरे-(जा
पत्ता । तेणं चेतिययूभा दो जोयणाई आयामधिक्खनेणं गभागदायसाहस्सपमिच्छर ) यागाः पूजाविशेषाः , भागा विशतिनागादयो, दायाः सामान्यदानानि, एषां सहस्राणि प्र
सातिरेगाई. दो जोयणाई उर्फ़ जच्चत्तेणं सेया संखंककुंदतीच्छति यत्तत्तथा। "बहुमणो" इत्यादि सुगम, नवरम् -
दगरयअमतमहितफेणपुंजसन्निकासा सबरयणामया अ"पुणनई चेश्यं " इत्यत्र द्विवचनं नक्तिसंभ्रमविवक्षयेति ।। च्छा० जाव पमिरूवा, तेसि एं चेइयथूभाएं उप्पिं अट्ठ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org