________________
चेइय
(१२९१) चेइय
अभिधानराजेन्दः। सुगमे । यत एवम् अत उक्तिप्रत्युक्तिगाथामाह
एतादृशेन व्यण,गाथायां सप्तमी तृतीयार्थे,यत आत्माय कृतं तो णज्ज चवीस-ट्टयाऍ करण अह विजिन्नकरणे वि।। तत् श्रमणानां किं नु ग्रहीतुं कल्पते । सूरिराह-यत् चैत्यप्रव्येण, सहवं हविज सच्चं, वित्ताइअभावकरणेव ।। ७।।
यश्च वा सुविहितानां मूल्येनात्मथ कृत, तद्दीयमानं न कल्पते । तस्माद् ज्ञायते चतुर्विंशतिपट्टकादेः करणं विधानम् , अा- |
किं कारणमिति चेत्,उच्यते-स्तेनानीतस्य प्रतीच्या प्रतिग्रहम, दिशब्दात् शेषप्रतिष्ठाग्रहः । तिकारवकारौ पत्र प्राकृतलकणेन |
लोकेऽपि गर्दिता, किमङ्ग पुनरुत्तरे,तत्र सुतरां गर्हिता, यतश्चैलुप्तौ । अथेति पराजिप्रायदर्शकः, तेन चतुर्विशतिपट्टकरणं, वि.
त्ययतिप्रत्यनीके चत्ययतिप्रत्यनीकस्य हस्तात् यो गृहानि, भिन्नकरणेऽपि पृथक निष्पादनेऽपि, न केवलमेकत्र विधानेऽपि,
सोऽपि, ह निश्चितं, तथैव चैत्यघातिप्रत्यनीक एव । व्य०६ श्त्यपिशब्दार्थः । सफलं चरितार्थ नवत, सत्यमवितथ, कि
उ०। (जिनप्रातिहार्याणि स्वस्थाने) तु वित्ताद्यभावात् द्रव्यापरिपूर्णात, आदिशब्दात्कस्यचिदेव
(३०) व्यन्तरायतनमसमाधानादिपरिग्रहः, करणं विधानम्, एवमुक्तप्रकारेण, अनु
व्यन्तरायतने, यथा राजगृहे गुणशिलकम् । नि० १ वर्ग । स्वारश्चात्र लुप्तो दृश्यः, पूर्वोक्तार्थसंवादस्तु उक्तषोमशाख्य
स०। चम्पानगर्या बहिः पूर्वस्मिन् पूर्णजाम । नि० १ वर्ग । प्रकरणोक्तश्लोकैरेनिबर्बोद्धव्यः
झासू०प्र०।०प्र० । विपा। पामलकरपायामाम्रशाल"व्यक्त्याख्या खल्वेका, केत्राख्या वापरा महाख्या च ।
वनम् । “आमलकप्पाए णयरीए दाहिणपुरधिमे अंवसालय.
णे चेइए।" चैत्यं संझाशब्दत्वाद्देवताप्रतिविम्बे प्रसिद्धं, ततस्त. यस्तीर्थकृत् यदा किल, तस्य तदाऽोति समयविदः ॥२॥ ऋषभाद्यानां तु तथा, सर्वेषामेव मध्यमा झेया ।
दाश्रयनूतं यद् देवताया गृहं, तदप्युपचाराचैत्यं, तच्चेह व्यन्तसप्तत्यधिकशतस्य तु, चरिमेह महाप्रतिष्ठेति"॥३॥
रायतनं अष्टव्यं, न तु भगवतामईतामायतनम् । रा०। "भावरसेन्बात्तु ततो, महोदयाद् जीयतास्वरूपस्य ।
तवर्णकश्चैवम्कालेन जवति परमा-प्रतिबद्धा सिद्धकाञ्चनता MEN चंपाए णयरीए बहिया उत्तरपुरच्छिमे दिसिनाए पुष्पानद्दे वचनाननक्रियातः, कर्मेन्धनदाहतो यतश्चैषा।
णामं चेए होत्या। चिराईए पुचपुरिसपामते पोराणे सइतिकर्तव्यतयाऽतः, सफलैषाऽप्यत्र भावविधौ”॥ ६॥ शति गाथार्थः ॥७॥
दिए वित्तिए (कित्तिए)णायए सउत्ते सज्कए संघंटे सपमागअत्रैवाथै अन्यमतमुक्तिप्य परिदरम्नाह
पडागाइपमागममिए सलोमहत्थे कयवेयदिए बाउबोजं पि अहरुत्तरेणं, करणा पासायणं नएंतऽन्ने । इयमहिए गोसीससरसरत्तचंदणदद्दरदिप्मपंचंगुमितने उवतं पिन जुत्तं सव्वे, तुबगुणा जेण तित्थयरा ।। ७॥ चियचंदणकलसे चंदणघममुकयतोरणपमिवारदेसनाए यदपि अधरोत्तरेण आधाराधेयरूपेण,करणाद्विधानात,आशा- आसत्तोसत्तविउझवट्टवग्धारियमबदामकलावे पंचवष्णसरसतनां ज्ञानादित्रुटिरूपां, भणन्ति बदन्त्यन्ये ऽपरे, तदपि न केवल
सुरहिमुक्कपुप्फपुंजोवयारकनिए कानागुरुपवरकुंदुरुकतुरुक्कपूर्वोक्तं, नेति निषेधे, युक्तं सङ्गत, यस्मात्सर्वे समस्ताः, तुल्य
ध्रुवमघमतगंधद्धयानिरामे सुगंधवरगंधगंधिए गंधिवाहिलूगुणा अहीनातिरिक्तगुणाः, तीर्थकराः सर्वज्ञाः । सर्वशप्रतिमाकरणे तु विप्रतिपत्तिरेव नास्त्यतो न तत्करणं प्रति विचार इति ए णमणट्टकजसमबमुट्टियवेक्षंचयपवगकहकलासकाइगाथार्थः॥८॥
क्खकरंखमखतूणइवतुंबवीणियनुयगमागहपरिगए बहुजएवं स्थिते जीवोपदेशमाह
णजाणवयस्स विस्सुयकित्तिए बहुजणस्स आहुस्स आमइमोहं ना मा कुण-सु जीव वंदसु जिणिदपमिमा उ ।।
हणिजे पाहणिजे अञ्चणिजे वंदणिजे नमंसणिज्जे पूयजह तह पहाडिया न, इच्छंतो सासयं सोक्खं ॥णा
णिजे सकारणिज्जे सम्माणिजे कल्लाणं मंगलं देवयं चेप्रकटा । नवरं शाश्वतसौख्यं निर्वाणसातमिति गाथार्थः । चतुर्विंशतिपट्टकादिविचारः समाप्तः । जीवा० ८ अधिक।
इयं विणएणं पन्जुबासणिज्जे दिवे सच्चे समोवाए सच्च(चौरद्वतचैत्यद्रव्यं क्रीन कल्पते) पुनरन्यथा परः
प्पभावे सरिणहियपामिहेरे जागसहस्सनागपडिच्चए बहुप्रश्नयति
जणो अच्चे आगम्म पुणनई चेइयं, से णं पुणभद्दे चेइए चेझ्यदव्वं विनया, करेज कोई नरो सयट्ठाए । एकेणं महया वणसंमेणं सधओ समंता संपरिक्खित्ते ॥ समणं वा सोवहियं, विक्के जा संजयटाए ॥६॥ चम्पायां नगाम, (उत्तरपुरच्छिम त्ति) उत्तरपौरस्त्ये, उत्तचैत्यव्यं चौराः समुदायेनापहृत्य तन्मध्ये कश्चिन्नर श्रा- पूर्वायामित्यर्थः। (दिसिभाए त्ति.) दिग्भागे, पूर्णभद्रं नाम चैत्मीयेन भागेन स्वयमात्मनोऽर्थाय मोदकादि कुर्यात्, कृत्वा च | त्यं व्यन्तरायतनम ( होत्थेत्ति) अनवत् । (चिराईए पुच्चपु. संयतानां दद्यात् । यो बा संयतार्थाय श्रमणं सोपधिक बि. | रिसपमत्ते) चिरं चिरकालम, यादिर्निवेशे यस्य तच्चिरादिक्रीणीयीन, विक्रीय च तत्प्रासुकं वस्त्रादि संयतेभ्यो दद्यात् ।। कम् । अत एवं पूर्वपुरुौरतीतनरैः प्रज्ञप्तमुपादेयतया प्रकाशित एयारिसाम्म दव्वे, समणाणं किं णु कप्पई घेत्तं । पूर्वपुरुषप्रज्ञप्तम् । (पोराणे त्ति)चिरादिकत्वात्पुरातनं (सहिये चेश्यदब्वेण कयं, मोद्धेण व जं सुविहियाणं ॥६॥
ति) शब्दप्रसिहः स संजातो यस्य तच्चब्दितम् । (वित्तिए
त्ति) वित्तं प्रव्यं तदस्ति यस्य तद्वितिक, वृत्ति वाऽऽश्रिततो. तेण पमिच्ना लोए, वि गरहिया उत्तरे किमंग ! पुणो ।
कानां ददाति यत्तवृत्तिकम् (कित्तिए त्ति) पावान्तरं तत्र जनेइयजइपमिणीए, जो गेएदइ सो वि हुनहेव ।।६४ा । न कीर्तितं. समत्कीसिदं वा (गायर त्ति) न्यायनिर्णायकत्वात्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org